Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 8 Index 
Previous 
Next 
Rig Veda Book 8 Hymn 48
सवादोरभक्षि वयसः सुमेधाः सवाध्यो वरिवोवित्तरस्य | 
विश्वे यं देवा उत मर्त्यासो मधु बरुवन्तो अभि संचरन्ति || 
अन्तश्च परागा अदितिर्भवास्यवयाता हरसो दैव्यस्य | 
इन्दविन्द्रस्य सख्यं जुषाणः शरौष्टीव धुरमनु राय रध्याः || 
अपाम सोममम्र्ता अभूमागन्म जयोतिरविदाम देवान | 
किं नूनमस्मान कर्णवदरातिः किमु धूर्तिरम्र्त मर्त्यस्य || 
शं नो भव हर्द आ पीत इन्दो पितेव सोम सूनवे सुशेवः | 
सखेव सख्य उरुशंस धीरः पर ण आयुर्जीवसे सोमतारीः || 
इमे मा पीता यशस उरुष्यवो रथं न गावः समनाहपर्वसु | 
ते मा रक्षन्तु विस्रसश्चरित्रादुत मा सरामाद्यवयन्त्विन्दवः || 
अग्निं न मा मथितं सं दिदीपः पर चक्षय कर्णुहि वस्यसो नः | 
अथा हि ते मद आ सोम मन्ये रेवानिव पर चरापुष्टिमछ || 
इषिरेण ते मनसा सुतस्य भक्षीमहि पित्र्यस्येव रायः | 
सोम राजन पर ण आयूंषि तारीरहानीव सूर्यो वासराणि || 
सोम राजन मर्ळया नः सवस्ति तव समसि वरत्यास्तस्य विद्धि | 
अलर्ति दक्ष उत मन्युरिन्दो मा नो अर्यो अनुकामं परादाः || 
तवं हि नस्तन्वः सोम गोपा गात्रे-गात्रे निषसत्था नर्चक्षाः | 
यत ते वयं परमिनाम वरतानि स नो मर्ळ सुषखादेव वस्यः || 
रदूदरेण साख्या सचेय यो मा न रिष्येद धर्यश्व पीतः | 
अयं यः सोमो नयधाय्यस्मे तस्मा इन्द्रं परतिरमेम्यायुः || 
अप तया अस्थुरनिरा अमीवा निरत्रसन तमिषीचीरभैषुः | 
आ सोमो अस्मानरुहद विहाया अगन्म यत्र परतिरन्त आयुः || 
यो न इन्दुः पितरो हर्त्सु पीतो.अमर्त्यो मर्त्यानाविवेश | 
तस्मै सोमाय हविषा विधेम मर्ळीके अस्य सुमतौ सयाम || 
तवं सोम पित्र्भिः संविदानो.अनु दयावाप्र्थिवी आ ततन्थ | 
तस्मै त इन्दो हविषा विधेम वयं सयाम पतयो रयीणाम || 
तरातारो देवा अधि वोचता नो मा नो निद्रा ईशत मोत जल्पिः | 
वयं सोमस्य विश्वह परियासः सुवीरासो विदथमावदेम || 
तवं नः सोम विश्वतो वयोधास्त्वं सवर्विदा विशा नर्चक्षाः | 
तवं न इन्द ऊतिभिः सजोषाः पाहि पश्चातादुत वा पुरस्तात || 
svādorabhakṣi vayasaḥ sumedhāḥ svādhyo varivovittarasya | 
viśve yaṃ devā uta martyāso madhu bruvanto abhi saṃcaranti || 
antaśca prāghā aditirbhavāsyavayātā haraso daivyasya | 
indavindrasya sakhyaṃ juṣāṇaḥ śrauṣṭīva dhuramanu rāya ṛdhyāḥ || 
apāma somamamṛtā abhūmāghanma jyotiravidāma devān | 
kiṃ nūnamasmān kṛṇavadarātiḥ kimu dhūrtiramṛta martyasya || 
śaṃ no bhava hṛda ā pīta indo piteva soma sūnave suśevaḥ | 
sakheva sakhya uruśaṃsa dhīraḥ pra ṇa āyurjīvase somatārīḥ || 
ime mā pītā yaśasa uruṣyavo rathaṃ na ghāvaḥ samanāhaparvasu | 
te mā rakṣantu visrasaścaritrāduta mā srāmādyavayantvindavaḥ || 
aghniṃ na mā mathitaṃ saṃ didīpaḥ pra cakṣaya kṛṇuhi vasyaso naḥ | 
athā hi te mada ā soma manye revāniva pra carāpuṣṭimacha || 
iṣireṇa te manasā sutasya bhakṣīmahi pitryasyeva rāyaḥ | 
soma rājan pra ṇa āyūṃṣi tārīrahānīva sūryo vāsarāṇi || 
soma rājan mṛḷayā naḥ svasti tava smasi vratyāstasya viddhi | 
alarti dakṣa uta manyurindo mā no aryo anukāmaṃ parādāḥ || 
tvaṃ hi nastanvaḥ soma ghopā ghātre-ghātre niṣasatthā nṛcakṣāḥ | 
yat te vayaṃ pramināma vratāni sa no mṛḷa suṣakhādeva vasyaḥ || 
ṛdūdareṇa sākhyā saceya yo mā na riṣyed dharyaśva pītaḥ | 
ayaṃ yaḥ somo nyadhāyyasme tasmā indraṃ pratiramemyāyuḥ || 
apa tyā asthuranirā amīvā niratrasan tamiṣīcīrabhaiṣuḥ | 
ā somo asmānaruhad vihāyā aghanma yatra pratiranta āyuḥ || 
yo na induḥ pitaro hṛtsu pīto.amartyo martyānāviveśa | 
tasmai somāya haviṣā vidhema mṛḷīke asya sumatau syāma || 
tvaṃ soma pitṛbhiḥ saṃvidāno.anu dyāvāpṛthivī ā tatantha | 
tasmai ta indo haviṣā vidhema vayaṃ syāma patayo rayīṇām || 
trātāro devā adhi vocatā no mā no nidrā īśata mota jalpiḥ | 
vayaṃ somasya viśvaha priyāsaḥ suvīrāso vidathamāvadema || 
tvaṃ naḥ soma viśvato vayodhāstvaṃ svarvidā viśā nṛcakṣāḥ | 
tvaṃ na inda ūtibhiḥ sajoṣāḥ pāhi paścātāduta vā purastāt || 
Next: Hymn 49