Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 8 Index 
Previous 
Next 
Rig Veda Book 8 Hymn 34
एन्द्र याहि हरिभिरुप कण्वस्य सुष्टुतिम | 
दिवो अमुष्य शासतो दिवं यय दिवावसो || 
आ तवा गरावा वदन्निह सोमी घोषेण यछतु | 
दिवो अमुष्य ... || 
अत्रा वि नेमिरेषामुरां न धूनुते वर्कः | 
दिवो अमुष्य... || 
आ तवा कण्वा इहावसे हवन्ते वाजसातये | 
दिवो अमुष्य .. . || 
दधामि ते सुतानां वर्ष्णे न पूर्वपाय्यम | 
दिवो अमुष्य... || 
समत्पुरन्धिर्न आ गहि विश्वतोधीर्न ऊतये | 
दिवो अमुष्य... || 
आ नो याहि महेमते सहस्रोते शतामघ | 
दिवो अमुष्य ... || 
आ तवा होता मनुर्हितो देवत्रा वक्षदीड्यः | 
दिवो अमुष्य ... || 
आ तवा मदच्युता हरी शयेनं पक्षेव वक्षतः | 
दिवो अमुष्य ... || 
आ याह्यर्य आ परि सवाहा सोमस्य पीतये | 
दिवो अमुष्य... || 
आ नो याह्युपश्रुत्युक्थेषु रणया इह | 
दिवो अमुष्य ... || 
सरूपैरा सु नो गहि सम्भ्र्तैः सम्भ्र्ताश्वः | 
दिवो अमुष्य ... || 
आ याहि पर्वतेभ्यः समुद्रस्याधि विष्टपः | 
दिवो अमुष्य ... || 
आ नो गव्यान्यश्व्या सहस्रा शूर दर्द्र्हि | 
दिवो अमुष्य .. . || 
आ नः सहस्रशो भरायुतानि शतानि च | 
दिवो अमुष्य ... || 
आ यदिन्द्रश्च दद्वहे सहस्रं वसुरोचिषः | 
ओजिष्ठमश्व्यं पशुम || 
य रज्रा वातरंहसो.अरुषासो रघुष्यदः | 
भराजन्ते सूर्या इव || 
पारावतस्य रातिषु दरवच्चक्रेष्वाशुषु | 
तिष्ठं वनस्य मध्य आ || 
endra yāhi haribhirupa kaṇvasya suṣṭutim | 
divo amuṣya śāsato divaṃ yaya divāvaso || 
ā tvā ghrāvā vadanniha somī ghoṣeṇa yachatu | 
divo amuṣya ... || 
atrā vi nemireṣāmurāṃ na dhūnute vṛkaḥ | 
divo amuṣya... || 
ā tvā kaṇvā ihāvase havante vājasātaye | 
divo amuṣya .. . || 
dadhāmi te sutānāṃ vṛṣṇe na pūrvapāyyam | 
divo amuṣya... || 
smatpurandhirna ā ghahi viśvatodhīrna ūtaye | 
divo amuṣya... || 
ā no yāhi mahemate sahasrote śatāmagha | 
divo amuṣya ... || 
ā tvā hotā manurhito devatrā vakṣadīḍyaḥ | 
divo amuṣya ... || 
ā tvā madacyutā harī śyenaṃ pakṣeva vakṣataḥ | 
divo amuṣya ... || 
ā yāhyarya ā pari svāhā somasya pītaye | 
divo amuṣya... || 
ā no yāhyupaśrutyuktheṣu raṇayā iha | 
divo amuṣya ... || 
sarūpairā su no ghahi sambhṛtaiḥ sambhṛtāśvaḥ | 
divo amuṣya ... || 
ā yāhi parvatebhyaḥ samudrasyādhi viṣṭapaḥ | 
divo amuṣya ... || 
ā no ghavyānyaśvyā sahasrā śūra dardṛhi | 
divo amuṣya .. . || 
ā naḥ sahasraśo bharāyutāni śatāni ca | 
divo amuṣya ... || 
ā yadindraśca dadvahe sahasraṃ vasurociṣaḥ | 
ojiṣṭhamaśvyaṃ paśum || 
ya ṛjrā vātaraṃhaso.aruṣāso raghuṣyadaḥ | 
bhrājante sūryā iva || 
pārāvatasya rātiṣu dravaccakreṣvāśuṣu | 
tiṣṭhaṃ vanasya madhya ā || 
Next: Hymn 35