Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 8 Index 
Previous 
Next 
Rig Veda Book 8 Hymn 35
अग्निनेन्द्रेण वरुणेन विष्णुनादित्यै रुद्रैर्वसुभिः सचाभुवा | 
सजोषसा उषसा सूर्येण च सोमं पिबतमश्विना || 
विश्वाभिर्धीभिर्भुवनेन वाजिना दिवा पर्थिव्याद्रिभिः सचाभुवा | 
सजोषसा उषसा ... || 
विश्वैर्देवैस्त्रिभिरेकादशैरिहाद्भिर्मरुद्भिर्भ्र्गुभिः सचाभुवा | 
सजोषसा उषसा ... || 
जुषेथां यज्ञं बोधतं हवस्य मे विश्वेह देवौ सवनाव गछतम | 
सजोषसा उषसा सूर्येण चेषं नो वोळ्हमश्विना || 
सतोमं जुषेथां युवशेव कन्यनां विश्वेह देवौ सवनाव गछतम | 
सजोषसा उषसा सूर्येन चेषं ... || 
गिरो जुषेथामध्वरं जुषेथां विश्वेह देवौ सवनाव गछतम | 
सजोषसा उषसा सूर्येण चेषं ... || 
हारिद्रवेव पतथो वनेदुप सोमं सुतं महिषेवाव गछथः | 
सजोषसा उषसा सूर्येण च तरिर्वर्तिर्यातमश्विना || 
हंसाविव पतथो अध्वगाविव सोमं सुतं महिषेवाव गछथः | 
सजोषसा उषसा सूर्येण च तरिर... || 
शयेनाविव पतथो हव्यदातये सोमं सुतं महिषेवाव गछथः | 
सजोषसा उषसा सूर्येण च तरिर... || 
पिबतं च तर्प्णुतं चा च गछतं परजां च धत्तं दरविणं च धत्तम | 
सजोषसा उषसा सूर्येण चोर्जं नो धत्तमश्विना || 
जयतं च पर सतुतं च पर चावतं परजां च धत्तं दरविणं च धत्तम | 
सजोषसा उषसा सूर्येण चोर्जं ... || 
हतं च शत्रून यततं च मित्रिणः परजां च धत्तं दरविणं च धत्तम | 
सजोषसा उषसा सूर्येण चोर्जं ... || 
मित्रावरुणवन्ता उत धर्मवन्ता मरुत्वन्ता जरितुर्गछथो हवम | 
सजोषसा उषसा सूर्येण चादित्यैर्यातमश्विना || 
अङगिरस्वन्ता उत विष्णुवन्ता मरुत्वन्ता जरितुर्गछथो हवम | 
सजोषसा उषसा सूर्येण चादित्यैर... || 
रभुमन्ता वर्षणा वाजवन्ता मरुत्वन्ता जरितुर्गछथो हवम | 
सजोषसा उषसा सूर्येण चादित्यैर... || 
बरह्म जिन्वतमुत जिन्वतं धियो हतं रक्षांसि सेधतममीवाः | 
सजोषसा उषसा सूर्येण च सोमं सुन्वतो अश्विना || 
कषत्रं जिन्वतमुत जिन्वतं नॄन हतं रक्षाण्सि सेधतममीवाः | 
सजोषसा उषसा सूर्येण च सोमं ... || 
धेनूर्जिन्वतमुत जिन्वतं विशो हतं रक्षांसि सेधतममीवाः | 
सजोषसा उषसा सूर्येण च सोमं ... || 
अत्रेरिव शर्णुतं पूर्व्यस्तुतिं शयावाश्वस्य सुन्वतो मदच्युता | 
सजोषसा उषसा सूर्येन चाश्विना तिरोह्न्यम || 
सर्गानिव सर्जतं सुष्टुतीरुप शयावाश्वस्य सुन्वतो मदच्युता | 
सजोषसा उषसा सूर्येण चाश्विना || 
रश्मीन्रिव यछतमध्वरानुप शयावाश्वस्य सुन्वतो मदच्युता | 
सजोषसा उषसा सूर्येण चाश्विना ... || 
अर्वाग रथं नि यछतं पिबतं सोम्यं मधु | 
आ यातमश्विना गतमवस्युर्वामहं हुवे धत्तं रत्नानि दाशुषे || 
नमोवाके परस्थिते अध्वरे नरा विवक्षणस्य पीतये | 
आ यातं ... || 
सवाहाक्र्तस्य तर्म्पतं सुतस्य देवावन्धसः | 
आ यातं ... || 
aghninendreṇa varuṇena viṣṇunādityai rudrairvasubhiḥ sacābhuvā | 
sajoṣasā uṣasā sūryeṇa ca somaṃ pibatamaśvinā || 
viśvābhirdhībhirbhuvanena vājinā divā pṛthivyādribhiḥ sacābhuvā | 
sajoṣasā uṣasā ... || 
viśvairdevaistribhirekādaśairihādbhirmarudbhirbhṛghubhiḥ sacābhuvā | 
sajoṣasā uṣasā ... || 
juṣethāṃ yajñaṃ bodhataṃ havasya me viśveha devau savanāva ghachatam | 
sajoṣasā uṣasā sūryeṇa ceṣaṃ no voḷhamaśvinā || 
stomaṃ juṣethāṃ yuvaśeva kanyanāṃ viśveha devau savanāva ghachatam | 
sajoṣasā uṣasā sūryena ceṣaṃ ... || 
ghiro juṣethāmadhvaraṃ juṣethāṃ viśveha devau savanāva ghachatam | 
sajoṣasā uṣasā sūryeṇa ceṣaṃ ... || 
hāridraveva patatho vanedupa somaṃ sutaṃ mahiṣevāva ghachathaḥ | 
sajoṣasā uṣasā sūryeṇa ca trirvartiryātamaśvinā || 
haṃsāviva patatho adhvaghāviva somaṃ sutaṃ mahiṣevāva ghachathaḥ | 
sajoṣasā uṣasā sūryeṇa ca trir... || 
śyenāviva patatho havyadātaye somaṃ sutaṃ mahiṣevāva ghachathaḥ | 
sajoṣasā uṣasā sūryeṇa ca trir... || 
pibataṃ ca tṛpṇutaṃ cā ca ghachataṃ prajāṃ ca dhattaṃ draviṇaṃ ca dhattam | 
sajoṣasā uṣasā sūryeṇa corjaṃ no dhattamaśvinā || 
jayataṃ ca pra stutaṃ ca pra cāvataṃ prajāṃ ca dhattaṃ draviṇaṃ ca dhattam | 
sajoṣasā uṣasā sūryeṇa corjaṃ ... || 
hataṃ ca śatrūn yatataṃ ca mitriṇaḥ prajāṃ ca dhattaṃ draviṇaṃ ca dhattam | 
sajoṣasā uṣasā sūryeṇa corjaṃ ... || 
mitrāvaruṇavantā uta dharmavantā marutvantā jariturghachatho havam | 
sajoṣasā uṣasā sūryeṇa cādityairyātamaśvinā || 
aṅghirasvantā uta viṣṇuvantā marutvantā jariturghachatho havam | 
sajoṣasā uṣasā sūryeṇa cādityair... || 
ṛbhumantā vṛṣaṇā vājavantā marutvantā jariturghachatho havam | 
sajoṣasā uṣasā sūryeṇa cādityair... || 
brahma jinvatamuta jinvataṃ dhiyo hataṃ rakṣāṃsi sedhatamamīvāḥ | 
sajoṣasā uṣasā sūryeṇa ca somaṃ sunvato aśvinā || 
kṣatraṃ jinvatamuta jinvataṃ nṝn hataṃ rakṣāṇsi sedhatamamīvāḥ | 
sajoṣasā uṣasā sūryeṇa ca somaṃ ... || 
dhenūrjinvatamuta jinvataṃ viśo hataṃ rakṣāṃsi sedhatamamīvāḥ | 
sajoṣasā uṣasā sūryeṇa ca somaṃ ... || 
atreriva śṛṇutaṃ pūrvyastutiṃ śyāvāśvasya sunvato madacyutā | 
sajoṣasā uṣasā sūryena cāśvinā tiroahnyam || 
sarghāniva sṛjataṃ suṣṭutīrupa śyāvāśvasya sunvato madacyutā | 
sajoṣasā uṣasā sūryeṇa cāśvinā || 
raśmīnriva yachatamadhvarānupa śyāvāśvasya sunvato madacyutā | 
sajoṣasā uṣasā sūryeṇa cāśvinā ... || 
arvāgh rathaṃ ni yachataṃ pibataṃ somyaṃ madhu | 
ā yātamaśvinā ghatamavasyurvāmahaṃ huve dhattaṃ ratnāni dāśuṣe || 
namovāke prasthite adhvare narā vivakṣaṇasya pītaye | 
ā yātaṃ ... || 
svāhākṛtasya tṛmpataṃ sutasya devāvandhasaḥ | 
ā yātaṃ ... || 
Next: Hymn 36