Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 8 Index 
Previous 
Next 
Rig Veda Book 8 Hymn 33
वयं घ तवा सुतावन्त आपो न वर्क्तबर्हिषः | 
पवित्रस्यप्रस्रवणेषु वर्त्रहन परि सतोतार आसते || 
सवरन्ति तवा सुते नरो वसो निरेक उक्थिनः | 
कदा सुतं तर्षाण ओक आ गम इन्द्र सवब्दीव वंसगः || 
कण्वेभिर्ध्र्ष्णवा धर्षद वाजं दर्षि सहस्रिणम | 
पिशङगरूपं मघवन विचर्षणे मक्षू गोमन्तमीमहे || 
पाहि गायान्धसो मद इन्द्राय मेध्यातिथे | 
यः सम्मिश्लोहर्योर्यः सुते सचा वज्री रथो हिरण्ययः || 
यः सुषव्यः सुदक्षिण इनो यः सुक्रतुर्ग्र्णे | 
य आकरः सहस्रा यः शतामघ इन्द्रो यः पूर्भिदारितः || 
यो धर्षितो यो.अव्र्तो यो अस्ति शमश्रुषु शरितः | 
विभूतद्युम्नश्च्यवनः पुरुष्टुतः करत्वा गौरिव शाकिनः || 
क ईं वेद सुते सचा पिबन्तं कद वयो दधे | 
अयं यःपुरो विभिनत्त्योजसा मन्दानः शिप्र्यन्धसः || 
दाना मर्गो न वारणः पुरुत्रा चरथं दधे | 
नकिष टवा नि यमदा सुते गमो महांश्चरस्योजसा || 
य उग्रः सन्ननिष्ट्र्त सथिरो रणाय संस्क्र्तः | 
यदि सतोतुर्मघवा शर्णवद धवं नेन्द्रो योषत्या गमत || 
सत्यमित्था वर्षेदसि वर्षजूतिर्नो.अव्र्तः | 
वर्षा हयुग्र शर्ण्विषे परावति वर्षो अर्वावति शरुतः || 
वर्षणस्ते अभीशवो वर्षा कशा हिरण्ययी | 
वर्षा रथो मघवन वर्षणा हरी वर्षा तवं सतक्रतो || 
वर्षा सोता सुनोतु ते वर्षन्न्र्जीपिन्ना भर | 
वर्षा दधन्वे वर्षणं नदीष्वा तुभ्यं सथातर्हरीणाम || 
एन्द्र याहि पीतये मधु शविष्ठ सोम्यम | 
नायमछा मघवा शर्णवद गिरो बरह्मोक्था च सुक्रतुः || 
वहन्तु तवा रथेष्ठामा हरयो रथयुजः | 
तिरश्चिदर्यं सवनानि वर्त्रहन्नन्येषां या शतक्रतो || 
अस्माकमद्यान्तमं सतोमं धिष्व महामह | 
अस्माकं ते सवना सन्तु शन्तमा मदाय दयुक्ष सोमपाः || 
नहि षस्तव नो मम शास्त्रे अन्यस्य रण्यति | 
यो अस्मान्वीर आनयत || 
इन्द्रश्चिद घा तदब्रवीत सत्रिया अशास्यं मनः | 
उतो अह करतुं रघुम || 
सप्ती चिद घा मदच्युता मिथुना वहतो रथम | 
एवेद धूर्व्र्ष्ण उत्तरा || 
अधः पश्यस्व मोपरि सन्तरां पादकौ हर | 
मा ते कषप्लकौ दर्शन सत्री हि बरह्मा बभूविथ || 
vayaṃ gha tvā sutāvanta āpo na vṛktabarhiṣaḥ | 
pavitrasyaprasravaṇeṣu vṛtrahan pari stotāra āsate || 
svaranti tvā sute naro vaso nireka ukthinaḥ | 
kadā sutaṃ tṛṣāṇa oka ā ghama indra svabdīva vaṃsaghaḥ || 
kaṇvebhirdhṛṣṇavā dhṛṣad vājaṃ darṣi sahasriṇam | 
piśaṅgharūpaṃ maghavan vicarṣaṇe makṣū ghomantamīmahe || 
pāhi ghāyāndhaso mada indrāya medhyātithe | 
yaḥ sammiśloharyoryaḥ sute sacā vajrī ratho hiraṇyayaḥ || 
yaḥ suṣavyaḥ sudakṣiṇa ino yaḥ sukraturghṛṇe | 
ya ākaraḥ sahasrā yaḥ śatāmagha indro yaḥ pūrbhidāritaḥ || 
yo dhṛṣito yo.avṛto yo asti śmaśruṣu śritaḥ | 
vibhūtadyumnaścyavanaḥ puruṣṭutaḥ kratvā ghauriva śākinaḥ || 
ka īṃ veda sute sacā pibantaṃ kad vayo dadhe | 
ayaṃ yaḥpuro vibhinattyojasā mandānaḥ śipryandhasaḥ || 
dānā mṛgho na vāraṇaḥ purutrā carathaṃ dadhe | 
nakiṣ ṭvā ni yamadā sute ghamo mahāṃścarasyojasā || 
ya ughraḥ sannaniṣṭṛta sthiro raṇāya saṃskṛtaḥ | 
yadi stoturmaghavā śṛṇavad dhavaṃ nendro yoṣatyā ghamat || 
satyamitthā vṛṣedasi vṛṣajūtirno.avṛtaḥ | 
vṛṣā hyughra śṛṇviṣe parāvati vṛṣo arvāvati śrutaḥ || 
vṛṣaṇaste abhīśavo vṛṣā kaśā hiraṇyayī | 
vṛṣā ratho maghavan vṛṣaṇā harī vṛṣā tvaṃ satakrato || 
vṛṣā sotā sunotu te vṛṣannṛjīpinnā bhara | 
vṛṣā dadhanve vṛṣaṇaṃ nadīṣvā tubhyaṃ sthātarharīṇām || 
endra yāhi pītaye madhu śaviṣṭha somyam | 
nāyamachā maghavā śṛṇavad ghiro brahmokthā ca sukratuḥ || 
vahantu tvā ratheṣṭhāmā harayo rathayujaḥ | 
tiraścidaryaṃ savanāni vṛtrahannanyeṣāṃ yā śatakrato || 
asmākamadyāntamaṃ stomaṃ dhiṣva mahāmaha | 
asmākaṃ te savanā santu śantamā madāya dyukṣa somapāḥ || 
nahi ṣastava no mama śāstre anyasya raṇyati | 
yo asmānvīra ānayat || 
indraścid ghā tadabravīt striyā aśāsyaṃ manaḥ | 
uto aha kratuṃ raghum || 
saptī cid ghā madacyutā mithunā vahato ratham | 
eved dhūrvṛṣṇa uttarā || 
adhaḥ paśyasva mopari santarāṃ pādakau hara | 
mā te kaṣaplakau dṛśan strī hi brahmā babhūvitha || 
Next: Hymn 34