Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 8 Index 
Previous 
Next 
Rig Veda Book 8 Hymn 32
पर कर्तान्य रजीषिणः कण्वा इन्द्रस्य गाथया | 
मदे सोमस्य वोचत || 
यः सर्बिन्दमनर्शनिं पिप्रुं दासमहीशुवम | 
वधीदुग्रो रिणन्नपः || 
नयर्बुदस्य विष्टपं वर्ष्माणं बर्हतस्तिर | 
कर्षे तदिन्द्र पौंस्यम || 
परति शरुताय वो धर्षत तूर्णाशं न गिरेरधि | 
हुवेसुशिप्रमूतये || 
स गोरश्वस्य वि वरजं मन्दानः सोम्येभ्यः | 
पुरं नशूर दर्षसि || 
यदि मे रारणः सुत उक्थे वा दधसे चनः | 
आरादुपस्वधा गहि || 
वयं घा ते अपि षमसि सतोतार इन्द्र गिर्वणः | 
तवं नो जिन्व सोमपाः || 
उत नः पितुमा भर संरराणो अविक्षितम | 
मघवन भूरि ते वसु || 
उत नो गोमतस कर्धि हिरण्यवतो अश्विनः | 
इळाभिः सं रभेमहि || 
बर्बदुक्थं हवामहे सर्प्रकरस्नमूतये | 
साधु कर्ण्वन्तमवसे || 
यः संस्थे चिच्छतक्रतुरादीं कर्णोति वर्त्रहा | 
जरित्र्भ्यः पुरूवसुः || 
स नः शक्रश्चिदा शकद दानवानन्तराभरः | 
इन्द्रोविश्वाभिरूतिभिः || 
यो रायो.अवनिर्महान सुपारः सुन्वतः सखा | 
तमिन्द्रमभि गायत || 
आयन्तारं महि सथिरं पर्तनासु शरवोजितम | 
भूरेरीशानमोजसा || 
नकिरस्य शचीनां नियन्ता सून्र्तानाम | 
नकिर्वक्ता नदादिति || 
न नूनं बरह्मणां रणं पराशूनामस्ति सुन्वताम | 
न सोमो अप्रता पपे || 
पन्य इदुप गायत पन्य उक्थानि शंसत | 
बरह्मा कर्णोतपन्य इत || 
पन्य आ दर्दिरच्छता सहस्रा वाज्यव्र्तः | 
इन्द्रो यो यज्वनो वर्धः || 
वि षू चर सवधा अनु कर्ष्टीनामन्वाहुवः | 
इन्द्र पिब सुतानाम || 
पिब सवधैनवानामुत यस्तुग्र्ये सचा | 
उतायमिन्द्र यस्तव || 
अतीहि मन्युषाविणं सुषुवांसमुपारणे | 
इमं रातंसुतं पिब || 
इहि तिस्रः परावत इहि पञ्च जनानति | 
धेना इन्द्रावचाकशत || 
सूर्यो रश्मिं यथा सर्जा तवा यछन्तु मे गिरः | 
निम्नमापो न सध्र्यक || 
अध्वर्यवा तु हि षिञ्च सोमं वीराय शिप्रिणे | 
भरासुतस्य पीतये || 
य उद्नः फलिगं भिनन नयक सिन्धून्रवास्र्जत | 
यो गोषुपक्वं धारयत || 
अहन वर्त्रं रचीषम और्णवाभमहीशुवम | 
हिमेनाविध्यदर्बुदम || 
पर व उग्राय निष्टुरे.अषाळ्हाय परसक्षिणे | 
देवत्तं बरह्म गायत || 
यो विश्वान्यभि वरता सोमस्य मदे अन्धसः | 
इन्द्रो देवेषु चेतति || 
इह तया सधमाद्या हरी हिरण्यकेश्या | 
वोळ्हामभि परयो हितम || 
अर्वाञ्चं तवा पुरुष्टुत परियमेधस्तुता हरी | 
सोमपेयायवक्षतः || 
pra kṛtāny ṛjīṣiṇaḥ kaṇvā indrasya ghāthayā | 
made somasya vocata || 
yaḥ sṛbindamanarśaniṃ pipruṃ dāsamahīśuvam | 
vadhīdughro riṇannapaḥ || 
nyarbudasya viṣṭapaṃ varṣmāṇaṃ bṛhatastira | 
kṛṣe tadindra pauṃsyam || 
prati śrutāya vo dhṛṣat tūrṇāśaṃ na ghireradhi | 
huvesuśipramūtaye || 
sa ghoraśvasya vi vrajaṃ mandānaḥ somyebhyaḥ | 
puraṃ naśūra darṣasi || 
yadi me rāraṇaḥ suta ukthe vā dadhase canaḥ | 
ārādupasvadhā ghahi || 
vayaṃ ghā te api ṣmasi stotāra indra ghirvaṇaḥ | 
tvaṃ no jinva somapāḥ || 
uta naḥ pitumā bhara saṃrarāṇo avikṣitam | 
maghavan bhūri te vasu || 
uta no ghomatas kṛdhi hiraṇyavato aśvinaḥ | 
iḷābhiḥ saṃ rabhemahi || 
bṛbadukthaṃ havāmahe sṛprakarasnamūtaye | 
sādhu kṛṇvantamavase || 
yaḥ saṃsthe cicchatakraturādīṃ kṛṇoti vṛtrahā | 
jaritṛbhyaḥ purūvasuḥ || 
sa naḥ śakraścidā śakad dānavānantarābharaḥ | 
indroviśvābhirūtibhiḥ || 
yo rāyo.avanirmahān supāraḥ sunvataḥ sakhā | 
tamindramabhi ghāyata || 
āyantāraṃ mahi sthiraṃ pṛtanāsu śravojitam | 
bhūrerīśānamojasā || 
nakirasya śacīnāṃ niyantā sūnṛtānām | 
nakirvaktā nadāditi || 
na nūnaṃ brahmaṇāṃ ṛṇaṃ prāśūnāmasti sunvatām | 
na somo apratā pape || 
panya idupa ghāyata panya ukthāni śaṃsata | 
brahmā kṛṇotapanya it || 
panya ā dardiracchatā sahasrā vājyavṛtaḥ | 
indro yo yajvano vṛdhaḥ || 
vi ṣū cara svadhā anu kṛṣṭīnāmanvāhuvaḥ | 
indra piba sutānām || 
piba svadhainavānāmuta yastughrye sacā | 
utāyamindra yastava || 
atīhi manyuṣāviṇaṃ suṣuvāṃsamupāraṇe | 
imaṃ rātaṃsutaṃ piba || 
ihi tisraḥ parāvata ihi pañca janānati | 
dhenā indrāvacākaśat || 
sūryo raśmiṃ yathā sṛjā tvā yachantu me ghiraḥ | 
nimnamāpo na sadhryak || 
adhvaryavā tu hi ṣiñca somaṃ vīrāya śipriṇe | 
bharāsutasya pītaye || 
ya udnaḥ phalighaṃ bhinan nyak sindhūnravāsṛjat | 
yo ghoṣupakvaṃ dhārayat || 
ahan vṛtraṃ ṛcīṣama aurṇavābhamahīśuvam | 
himenāvidhyadarbudam || 
pra va ughrāya niṣṭure.aṣāḷhāya prasakṣiṇe | 
devattaṃ brahma ghāyata || 
yo viśvānyabhi vratā somasya made andhasaḥ | 
indro deveṣu cetati || 
iha tyā sadhamādyā harī hiraṇyakeśyā | 
voḷhāmabhi prayo hitam || 
arvāñcaṃ tvā puruṣṭuta priyamedhastutā harī | 
somapeyāyavakṣataḥ || 
Next: Hymn 33