Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 8 Index 
Previous 
Next 
Rig Veda Book 8 Hymn 31
यो यजाति यजात इत सुनवच्च पचाति च | 
बरह्मेदिन्द्रस्यचाकनत || 
पुरोळाशं यो अस्मै सोमं ररत आशिरम | 
पादित तं शक्रो अंहसः || 
तस्य दयुमानसद रथो देवजूतः स शूशुवत | 
विश्वा वन्वन्नमित्रिया || 
अस्य परजावती गर्हे.असश्चन्ती दिवे-दिवे | 
इळा धेनुमती दुहे || 
या दम्पती समनसा सुनुत आ च धावतः | 
देवासो नित्ययाशिरा || 
परति पराशव्यानितः सम्यञ्चा बर्हिराशाते | 
न ता वाजेषु वायतः || 
न देवानामपि हनुतः सुमतिं न जुगुक्षतः | 
शरवो बर्हद विवासतः || 
पुत्रिणा ता कुमारिणा विश्वमायुर्व्यश्नुतः | 
उभा हिरण्यपेशसा || 
वीतिहोत्रा कर्तद्वसू दशस्यन्ताम्र्ताय कम | 
समुधो रोमशं हतो देवेषू कर्णुतो दुवः || 
आ शर्म पर्वतानां वर्णीमहे नदीनाम | 
आ विष्णोः सचाभुवः || 
ऐतु पूषा रयिर्भगः सवस्ति सर्वधातमः | 
उरुरध्वा सवस्तये || 
अरमतिरनर्वणो विश्वो देवस्य मनसा | 
आदित्यानामनेहैत || 
यथा नो मित्रो अर्यमा वरुणः सन्ति गोपाः | 
सुगा रतस्यपन्थाः || 
अग्निं वः पूर्व्यं गिरा देवमीळे वसूनाम | 
सपर्यन्तःपुरुप्रियं मित्रं न कषेत्रसाधसम || 
मक्षू देववतो रथः शूरो वा पर्त्सु कासु चित | 
देवानां य इन मनो यजमान इयक्षत्यभीदयज्वनो भुवत || 
न यजमान रिष्यसि न सुन्वान न देवयो | 
देवानां य इन मनो ... || 
नकिष टं कर्मणा नशन न पर योषन न योषति | 
देवानां य इन मनो ... || 
असदत्र सुवीर्यमुत तयदाश्वश्व्यम | 
देवानां य इन्मनो ... || 
yo yajāti yajāta it sunavacca pacāti ca | 
brahmedindrasyacākanat || 
puroḷāśaṃ yo asmai somaṃ rarata āśiram | 
pādit taṃ śakro aṃhasaḥ || 
tasya dyumānasad ratho devajūtaḥ sa śūśuvat | 
viśvā vanvannamitriyā || 
asya prajāvatī ghṛhe.asaścantī dive-dive | 
iḷā dhenumatī duhe || 
yā dampatī samanasā sunuta ā ca dhāvataḥ | 
devāso nityayāśirā || 
prati prāśavyānitaḥ samyañcā barhirāśāte | 
na tā vājeṣu vāyataḥ || 
na devānāmapi hnutaḥ sumatiṃ na jughukṣataḥ | 
śravo bṛhad vivāsataḥ || 
putriṇā tā kumāriṇā viśvamāyurvyaśnutaḥ | 
ubhā hiraṇyapeśasā || 
vītihotrā kṛtadvasū daśasyantāmṛtāya kam | 
samudho romaśaṃ hato deveṣū kṛṇuto duvaḥ || 
ā śarma parvatānāṃ vṛṇīmahe nadīnām | 
ā viṣṇoḥ sacābhuvaḥ || 
aitu pūṣā rayirbhaghaḥ svasti sarvadhātamaḥ | 
ururadhvā svastaye || 
aramatiranarvaṇo viśvo devasya manasā | 
ādityānāmanehait || 
yathā no mitro aryamā varuṇaḥ santi ghopāḥ | 
sughā ṛtasyapanthāḥ || 
aghniṃ vaḥ pūrvyaṃ ghirā devamīḷe vasūnām | 
saparyantaḥpurupriyaṃ mitraṃ na kṣetrasādhasam || 
makṣū devavato rathaḥ śūro vā pṛtsu kāsu cit | 
devānāṃ ya in mano yajamāna iyakṣatyabhīdayajvano bhuvat || 
na yajamāna riṣyasi na sunvāna na devayo | 
devānāṃ ya in mano ... || 
nakiṣ ṭaṃ karmaṇā naśan na pra yoṣan na yoṣati | 
devānāṃ ya in mano ... || 
asadatra suvīryamuta tyadāśvaśvyam | 
devānāṃ ya inmano ... || 
Next: Hymn 32