Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 8 Index 
Previous 
Next 
Rig Veda Book 8 Hymn 26
युवोरु षू रथं हुवे सधस्तुत्याय सुरिषु | 
अतुर्तदक्षाव्र्षणा वर्षण्वसू || 
युवं वरो सुषाम्णे महे तने नासत्या | 
अवोभिर्यथो वर्षण वर्षण्वसू || 
ता वामद्य हवामहे हव्येभिर्वजिनीवसू | 
पूर्वीरिष इषयन्तावति कषपः || 
आ वां वाहिष्ठो अश्विना रथो यातु शरुतो नर | 
उप सतोमान तुरस्य दर्शथः शरिये || 
जुहुराणा चिदश्विना मन्येथां वर्षण्वसू | 
युवं हि रुद्रा पर्षथो अति दविषः || 
दस्रा हि विश्वमानुषं मक्षूभिः परिदीयथः | 
धियंजिन्वा मधुवर्णा शुभस पती || 
उप नो यातमश्विना राया विश्वपुषा सह | 
मघवाना सुवीरावनपच्युता || 
आ मे अस्य परतीव्यमिन्द्रनासत्या गतम | 
देवा देवेभिरद्य सचनस्तमा || 
वयं हि वां हवामह उक्षण्यन्तो वयश्ववत | 
सुमतिभिरुप विप्राविहा गतम || 
अश्विना सव रषे सतुहि कुवित ते शरवतो हवम | 
नेदीयसः कूळयातः पणीन्रुत || 
वैयश्वस्य शरुतं नरोतो मे अस्य वेदथः | 
सजोषसा वरुणो मित्रो अर्यमा || 
युवादत्तस्य धिष्ण्या युवानीतस्य सूरिभिः | 
अहर-अहर्व्र्षण मह्यं शिक्षतम || 
यो वां यज्ञेभिराव्र्तो.अधिवस्त्र वधूरिव | 
सपर्यन्त शुभे चक्राते अश्विना || 
यो वामुरुव्यचस्तमं चिकेतति नर्पाय्यम | 
वर्तिरश्विना परि यातमस्मयू || 
अस्मभ्यं सु वर्षण्वसू यातं वर्तिर्न्र्पय्यम | 
विषुद्रुहेव यज्ञमूहथुर्गिरा || 
वाहिष्ठो वां हवानां सतोमो दूतो हुवन नरा | 
युवाभ्यां भूत्वश्विना || 
यददो दिवो अर्णव इषो व मदथो गर्हे | 
शरुतमिन मे अमर्त्या || 
उत सया शवेतयावरी वाहिष्ठा वां नदीनाम | 
सिन्धुर्हिरण्यवर्तनिः || 
समदेतय सुकीर्त्याश्विना शवेतया धिया | 
वहेथे शुभ्रयावाना || 
युक्ष्वा हि तवं रथासहा युवस्व पोष्या वसो | 
आन नो वायो मधु पिबास्माकं सवना गहि || 
तव वायव रतस्पते तवष्टुर्जामातरद्भुत | 
अवांस्या वर्णीमहे || 
तवष्टुर्जामातरं वयमीशानं राय ईमहे | 
सुतावन्तो वयुं दयुम्ना जनासः || 
वायो याहि शिवा दिवो वहस्व सु सवश्व्यम | 
वहस्व महःप्र्थुपक्षसा रथे || 
तवां हि सुप्सरस्तमं नर्षदनेषु हूमहे | 
गरावाणं नाश्वप्र्ष्ठं मंहना || 
स तवं नो देव मनसा वायो मन्दानो अग्रियः | 
कर्धि वाजानपो धियः || 
yuvoru ṣū rathaṃ huve sadhastutyāya suriṣu | 
aturtadakṣāvṛṣaṇā vṛṣaṇvasū || 
yuvaṃ varo suṣāmṇe mahe tane nāsatyā | 
avobhiryatho vṛṣaṇa vṛṣaṇvasū || 
tā vāmadya havāmahe havyebhirvajinīvasū | 
pūrvīriṣa iṣayantāvati kṣapaḥ || 
ā vāṃ vāhiṣṭho aśvinā ratho yātu śruto nara | 
upa stomān turasya darśathaḥ śriye || 
juhurāṇā cidaśvinā manyethāṃ vṛṣaṇvasū | 
yuvaṃ hi rudrā parṣatho ati dviṣaḥ || 
dasrā hi viśvamānuṣaṃ makṣūbhiḥ paridīyathaḥ | 
dhiyaṃjinvā madhuvarṇā śubhas patī || 
upa no yātamaśvinā rāyā viśvapuṣā saha | 
maghavānā suvīrāvanapacyutā || 
ā me asya pratīvyamindranāsatyā ghatam | 
devā devebhiradya sacanastamā || 
vayaṃ hi vāṃ havāmaha ukṣaṇyanto vyaśvavat | 
sumatibhirupa viprāvihā ghatam || 
aśvinā sv ṛṣe stuhi kuvit te śravato havam | 
nedīyasaḥ kūḷayātaḥ paṇīnruta || 
vaiyaśvasya śrutaṃ naroto me asya vedathaḥ | 
sajoṣasā varuṇo mitro aryamā || 
yuvādattasya dhiṣṇyā yuvānītasya sūribhiḥ | 
ahar-aharvṛṣaṇa mahyaṃ śikṣatam || 
yo vāṃ yajñebhirāvṛto.adhivastra vadhūriva | 
saparyanta śubhe cakrāte aśvinā || 
yo vāmuruvyacastamaṃ ciketati nṛpāyyam | 
vartiraśvinā pari yātamasmayū || 
asmabhyaṃ su vṛṣaṇvasū yātaṃ vartirnṛpayyam | 
viṣudruheva yajñamūhathurghirā || 
vāhiṣṭho vāṃ havānāṃ stomo dūto huvan narā | 
yuvābhyāṃ bhūtvaśvinā || 
yadado divo arṇava iṣo va madatho ghṛhe | 
śrutamin me amartyā || 
uta syā śvetayāvarī vāhiṣṭhā vāṃ nadīnām | 
sindhurhiraṇyavartaniḥ || 
smadetaya sukīrtyāśvinā śvetayā dhiyā | 
vahethe śubhrayāvānā || 
yukṣvā hi tvaṃ rathāsahā yuvasva poṣyā vaso | 
ān no vāyo madhu pibāsmākaṃ savanā ghahi || 
tava vāyav ṛtaspate tvaṣṭurjāmātaradbhuta | 
avāṃsyā vṛṇīmahe || 
tvaṣṭurjāmātaraṃ vayamīśānaṃ rāya īmahe | 
sutāvanto vayuṃ dyumnā janāsaḥ || 
vāyo yāhi śivā divo vahasva su svaśvyam | 
vahasva mahaḥpṛthupakṣasā rathe || 
tvāṃ hi supsarastamaṃ nṛṣadaneṣu hūmahe | 
ghrāvāṇaṃ nāśvapṛṣṭhaṃ maṃhanā || 
sa tvaṃ no deva manasā vāyo mandāno aghriyaḥ | 
kṛdhi vājānapo dhiyaḥ || 
Next: Hymn 27