Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 8 Index 
Previous 
Next 
Rig Veda Book 8 Hymn 25
ता वां विश्वस्य गोपा देवा देवेषु यज्ञिय | 
रतावाना यजसे पुतदक्षसा || 
मित्रा तना न रथ्या वरुणो यश्च सुक्रतुः | 
सनात सुजाता तनया धर्तव्रता || 
ता माता विश्ववेदसासुर्याय परमहसा | 
महि जजानादितिरतावरी || 
महान्ता मित्रावरुणा सम्राजा देवावसुरा | 
रतावानाव्र्तमा घोषतो बर्हत || 
नपाता शवसो महः सूनू दक्षस्य सुक्रतु | 
सर्प्रदानू इषो वास्त्वधि कषितः || 
सं या दानूनि येमथुर्दिव्याः पार्थिवीरिषः | 
नभस्वतीरा वां चरन्तु वर्ष्टयः || 
अधि या बर्हतो दिवो.अभि यूथेव पश्यतः | 
रतावाना सम्राजा नमसे हिता || 
रतावाना नि षेदतुः साम्राज्याय सुक्रतू | 
धर्तव्रता कषत्रिया कषत्रमशतुः || 
अक्ष्णश्चिद गातुवित्तरनुल्बणेन चक्षसा | 
नि चिन मिषन्ता निचिरा नि चिक्यतुः || 
उत नो देव्यदितिरुरुष्यतां नासत्या | 
उरुष्यन्तु मरुतो वर्द्धशवसः || 
ते नो नावमुरुष्यत दिवा नक्तं सुदानवः | 
अरिष्यन्तो निपायुभिः सचेमहि || 
अघ्नते विष्णवे वयमरिष्यन्तः सुदानवे | 
शरुधि सवयावन सिन्धो पूर्वचित्तये || 
तद वार्यं वर्णीमहे वरिष्ठं गोपयत्यम | 
मित्रो यत पान्ति वरुणो यदर्यमा || 
उत नः सिन्धुरपां तन मरुतस्तदश्विना | 
इन्द्रो विष्णुर्मीढ्वांसः सजोषसः || 
ते हि षमा वनुषो नरो.अभिमातिं कयस्य चित | 
तिग्मं नक्षोदः परतिघ्नन्ति भूर्णयः || 
अयमेक इत्था पुरूरु चष्टे वि विष्पतिः | 
तस्य वरतान्यनु वश्चरमसि || 
अनु पूर्वाण्योक्या साम्राज्यस्य सश्चिम | 
मित्रस्य वरता वरुणस्य दिर्घश्रुत || 
परि यो रश्मिना दिवो.अन्तान ममे पर्थिव्याः | 
उभे आ पप्रौरोदसी महित्वा || 
उदु षय शरणे दिवो जयोतिरयंस्त सूर्यः | 
अग्निर्न शुक्रः समिधान आहुतः || 
वचो दीर्घप्रसद्मनीशे वाजस्य गोमतः | 
ईशे हि पित्वोऽविषस्य दावने || 
तत सूर्यं रोदसी उभे दोषा वस्तोरुप बरुवे | 
भोजेष्वस्मानभ्युच्चरा सदा || 
रज्रमुक्षण्यायने रजतं हरयाणे | 
रथं युक्तमसनाम सुषामणि || 
ता मे अश्व्यानां हरीणां नितोशना | 
उतो नु कर्त्व्यानां नर्वाहसा || 
समदभीषू कशावन्ता विप्रा नविष्ठया मती | 
महो वाजिनावर्वन्ता सचासनम || 
tā vāṃ viśvasya ghopā devā deveṣu yajñiya | 
ṛtāvānā yajase putadakṣasā || 
mitrā tanā na rathyā varuṇo yaśca sukratuḥ | 
sanāt sujātā tanayā dhṛtavratā || 
tā mātā viśvavedasāsuryāya pramahasā | 
mahi jajānāditirtāvarī || 
mahāntā mitrāvaruṇā samrājā devāvasurā | 
ṛtāvānāvṛtamā ghoṣato bṛhat || 
napātā śavaso mahaḥ sūnū dakṣasya sukratu | 
sṛpradānū iṣo vāstvadhi kṣitaḥ || 
saṃ yā dānūni yemathurdivyāḥ pārthivīriṣaḥ | 
nabhasvatīrā vāṃ carantu vṛṣṭayaḥ || 
adhi yā bṛhato divo.abhi yūtheva paśyataḥ | 
ṛtāvānā samrājā namase hitā || 
ṛtāvānā ni ṣedatuḥ sāmrājyāya sukratū | 
dhṛtavratā kṣatriyā kṣatramaśatuḥ || 
akṣṇaścid ghātuvittaranulbaṇena cakṣasā | 
ni cin miṣantā nicirā ni cikyatuḥ || 
uta no devyaditiruruṣyatāṃ nāsatyā | 
uruṣyantu maruto vṛddhaśavasaḥ || 
te no nāvamuruṣyata divā naktaṃ sudānavaḥ | 
ariṣyanto nipāyubhiḥ sacemahi || 
aghnate viṣṇave vayamariṣyantaḥ sudānave | 
śrudhi svayāvan sindho pūrvacittaye || 
tad vāryaṃ vṛṇīmahe variṣṭhaṃ ghopayatyam | 
mitro yat pānti varuṇo yadaryamā || 
uta naḥ sindhurapāṃ tan marutastadaśvinā | 
indro viṣṇurmīḍhvāṃsaḥ sajoṣasaḥ || 
te hi ṣmā vanuṣo naro.abhimātiṃ kayasya cit | 
tighmaṃ nakṣodaḥ pratighnanti bhūrṇayaḥ || 
ayameka itthā purūru caṣṭe vi viṣpatiḥ | 
tasya vratānyanu vaścaramasi || 
anu pūrvāṇyokyā sāmrājyasya saścima | 
mitrasya vratā varuṇasya dirghaśrut || 
pari yo raśminā divo.antān mame pṛthivyāḥ | 
ubhe ā papraurodasī mahitvā || 
udu ṣya śaraṇe divo jyotirayaṃsta sūryaḥ | 
aghnirna śukraḥ samidhāna āhutaḥ || 
vaco dīrghaprasadmanīśe vājasya ghomataḥ | 
īśe hi pitvo'viṣasya dāvane || 
tat sūryaṃ rodasī ubhe doṣā vastorupa bruve | 
bhojeṣvasmānabhyuccarā sadā || 
ṛjramukṣaṇyāyane rajataṃ harayāṇe | 
rathaṃ yuktamasanāma suṣāmaṇi || 
tā me aśvyānāṃ harīṇāṃ nitośanā | 
uto nu kṛtvyānāṃ nṛvāhasā || 
smadabhīṣū kaśāvantā viprā naviṣṭhayā matī | 
maho vājināvarvantā sacāsanam || 
Next: Hymn 26