Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 8 Index 
Previous 
Next 
Rig Veda Book 8 Hymn 24
सखाय आ शिषामहि बरह्मेन्द्राय वज्रिणे | 
सतुष ऊ षुवो नर्तमाय धर्ष्णवे || 
शवस हयसि शरुतो वर्त्रहत्येन वर्त्रहा | 
मघैर्मघोनो अति शूर दाशसि || 
स न सतवान आ भर रयिं चित्रश्रवस्तमम | 
निरेके चिद यो हरिवो वसुर्ददिः || 
आ निरेकमुत परियमिन्द्र दर्षि जनानाम | 
धर्षता धर्ष्णो सतवमान आ भर || 
न ते सव्यं न दक्षिणं हस्तं वरन्त आमुरः | 
न परिबाधो हरिवो गविष्टिषु || 
आ तवा गोभिरिव वरजं गीर्भिरणोम्यद्रिवः | 
आ सम कामं जरितुरा मनः पर्ण || 
विश्वनि विश्वमनसो धिया नो वर्त्रहन्तम | 
उग्र परणेतरधि षु वसो गहि || 
वयं ते अस्य वर्त्रहन विद्याम शूर नव्यसः | 
वसो सपार्हस्य पुरुहूत राधसः || 
इन्द्र यथा हयस्ति ते.अपरीतं नर्तो शवः | 
अम्र्क्त रातिः पुरुहूत दाशुषे || 
आ वर्षस्व महामह महे नर्तम राधसे | 
दर्ळ्हश्चिद दर्ह्य मघवन मघत्तये || 
नू अन्यत्रा चिदद्रिवस्त्वन नो जग्मुरशसः | 
मघवञ्छग्धि तव तन न उतिभिः || 
नह्यङग नर्तो तवदन्यं विन्दामि राधसे | 
राये दयुम्नायशवसे च गिर्वणः || 
एन्दुमिन्द्राय सिञ्चत पिबति सोम्यं मधु | 
पर राधसा चोदयाते महित्वना || 
उपो हरीणां पतिं दक्षं पर्ञ्चन्तमब्रवम | 
नूनं शरुधि सतुवतो अश्व्यस्य || 
नह्यङग पुरा चन जज्ञे वीरतरस्त्वत | 
नकी राया नैवथा न भन्दना || 
एदु मध्वो मदिन्तरं सिञ्च वाध्वर्यो अन्धसः | 
एवा हि वीर सतवते सदाव्र्धः || 
इन्द्र सथातर्हरीणां नकिष टे पूर्व्यस्तुतिम | 
उदानंशशवसा न भन्दना || 
तं वो वाजानां पतिमहूमहि शरवस्यवः | 
अप्रायुभिर्यज्ञेभिर्वाव्र्धेन्यम || 
एतो नविन्द्रं सतवाम सखायः सतोम्यं नरम | 
कर्ष्तीर्यो विश्वा अभ्यस्त्येक इत || 
अगोरुधाय गविषे दयुक्षाय दस्म्यं वचः | 
घर्तात सवादीयो मधुनश्च वोचत || 
यस्यामितानि वीर्या न राधः पर्येतवे | 
जयोतिर्न विश्वमभ्यस्ति दक्षिणा || 
सतुहीन्द्रं वयश्ववदनूर्मिं वाजिनं यमम | 
अर्यो गयम्मंहमानं वि दाशुषे || 
एवा नूनमुप सतुहि वैयश्व दशमं नवम | 
सुविद्वांसं चर्क्र्त्यं चरणीनाम || 
वेत्था हि निरतीनां वज्रहस्त परिव्र्जम | 
अहर-अहः शुन्ध्युः परिपदामिव || 
तदिन्द्राव आ भर येना दंसिष्ठ कर्त्वने | 
दविता कुत्साय शिश्नथो नि चोदय || 
तमु तवा नूनमीमहे नव्यं दंसिष्ठ सन्यसे | 
स तवंनो विश्वा अभिमातीः सक्षणिः || 
य रक्षादंहसो मुचद यो वार्यात सप्त सिन्धुषु | 
वधर्दासस्य तुविन्र्म्ण नीनमः || 
यथा वरो सुषाम्णे सनिभ्य आवहो रयिम | 
वयश्वेभ्यः सुभगे वजिनीवति || 
आ नार्यस्य दक्षिणा वयश्वानेतु सोमिनः | 
सथूरं च राधः शतवत सहस्रवत || 
यत तवा पर्छादीजानः कुहया कुहयाक्र्ते | 
एषो अपश्रितोवलो गोमतीमव तिष्ठति || 
sakhāya ā śiṣāmahi brahmendrāya vajriṇe | 
stuṣa ū ṣuvo nṛtamāya dhṛṣṇave || 
śavasa hyasi śruto vṛtrahatyena vṛtrahā | 
maghairmaghono ati śūra dāśasi || 
sa na stavāna ā bhara rayiṃ citraśravastamam | 
nireke cid yo harivo vasurdadiḥ || 
ā nirekamuta priyamindra darṣi janānām | 
dhṛṣatā dhṛṣṇo stavamāna ā bhara || 
na te savyaṃ na dakṣiṇaṃ hastaṃ varanta āmuraḥ | 
na paribādho harivo ghaviṣṭiṣu || 
ā tvā ghobhiriva vrajaṃ ghīrbhirṇomyadrivaḥ | 
ā sma kāmaṃ jariturā manaḥ pṛṇa || 
viśvani viśvamanaso dhiyā no vṛtrahantama | 
ughra praṇetaradhi ṣu vaso ghahi || 
vayaṃ te asya vṛtrahan vidyāma śūra navyasaḥ | 
vaso spārhasya puruhūta rādhasaḥ || 
indra yathā hyasti te.aparītaṃ nṛto śavaḥ | 
amṛkta rātiḥ puruhūta dāśuṣe || 
ā vṛṣasva mahāmaha mahe nṛtama rādhase | 
dṛḷhaścid dṛhya maghavan maghattaye || 
nū anyatrā cidadrivastvan no jaghmuraśasaḥ | 
maghavañchaghdhi tava tan na utibhiḥ || 
nahyaṅgha nṛto tvadanyaṃ vindāmi rādhase | 
rāye dyumnāyaśavase ca ghirvaṇaḥ || 
endumindrāya siñcata pibati somyaṃ madhu | 
pra rādhasā codayāte mahitvanā || 
upo harīṇāṃ patiṃ dakṣaṃ pṛñcantamabravam | 
nūnaṃ śrudhi stuvato aśvyasya || 
nahyaṅgha purā cana jajñe vīratarastvat | 
nakī rāyā naivathā na bhandanā || 
edu madhvo madintaraṃ siñca vādhvaryo andhasaḥ | 
evā hi vīra stavate sadāvṛdhaḥ || 
indra sthātarharīṇāṃ nakiṣ ṭe pūrvyastutim | 
udānaṃśaśavasā na bhandanā || 
taṃ vo vājānāṃ patimahūmahi śravasyavaḥ | 
aprāyubhiryajñebhirvāvṛdhenyam || 
eto nvindraṃ stavāma sakhāyaḥ stomyaṃ naram | 
kṛṣtīryo viśvā abhyastyeka it || 
aghorudhāya ghaviṣe dyukṣāya dasmyaṃ vacaḥ | 
ghṛtāt svādīyo madhunaśca vocata || 
yasyāmitāni vīryā na rādhaḥ paryetave | 
jyotirna viśvamabhyasti dakṣiṇā || 
stuhīndraṃ vyaśvavadanūrmiṃ vājinaṃ yamam | 
aryo ghayammaṃhamānaṃ vi dāśuṣe || 
evā nūnamupa stuhi vaiyaśva daśamaṃ navam | 
suvidvāṃsaṃ carkṛtyaṃ caraṇīnām || 
vetthā hi nirtīnāṃ vajrahasta parivṛjam | 
ahar-ahaḥ śundhyuḥ paripadāmiva || 
tadindrāva ā bhara yenā daṃsiṣṭha kṛtvane | 
dvitā kutsāya śiśnatho ni codaya || 
tamu tvā nūnamīmahe navyaṃ daṃsiṣṭha sanyase | 
sa tvaṃno viśvā abhimātīḥ sakṣaṇiḥ || 
ya ṛkṣādaṃhaso mucad yo vāryāt sapta sindhuṣu | 
vadhardāsasya tuvinṛmṇa nīnamaḥ || 
yathā varo suṣāmṇe sanibhya āvaho rayim | 
vyaśvebhyaḥ subhaghe vajinīvati || 
ā nāryasya dakṣiṇā vyaśvānetu sominaḥ | 
sthūraṃ ca rādhaḥ śatavat sahasravat || 
yat tvā pṛchādījānaḥ kuhayā kuhayākṛte | 
eṣo apaśritovalo ghomatīmava tiṣṭhati || 
Next: Hymn 25