Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 8 Index 
Previous 
Next 
Rig Veda Book 8 Hymn 23
ईळिष्वा हि परतीव्यं यजस्व जातवेदसम | 
चरिष्णुधूममग्र्भीतशोचिषम || 
दामानं विश्वचर्षणे.अग्निं विश्वमनो गिरा | 
उत सतुषे विष्पर्धसो रथानाम || 
येषामाबाध रग्मिय इषः पर्क्षश्च निग्रभे | 
उपविदावह्निर्विन्दते वसु || 
उदस्य शोचिरस्थाद दीदियुषो वयजरम | 
तपुर्जम्भस्य सुद्युतो गणश्रियः || 
उदु तिष्ठ सवध्वर सतवानो देव्या कर्पा | 
अभिख्या भासा बर्हता शुशुक्वनिः || 
अग्ने याहि सुशस्तिभिर्हव्या जुह्वान आनुषक | 
यथा दूतो बभूथ हव्यवाहनः || 
अग्निं वः पूर्व्यं हुवे होतारं चर्षणीनाम | 
तमया वाचा गर्णे तमु व सतुषे || 
यज्ञेभिरद्भुतक्रतुं यं कर्पा सूदयन्त इत | 
मित्रं न जने सुधितं रतावनि || 
रतावानं रतायवो यज्ञस्य साधनं गिरा | 
उपो एनं जुजुषुर्नमसस पदे || 
अछा नो अङगिरस्तमं यज्ञासो यन्तु संयतः | 
होता यो अस्ति विक्ष्वा यशस्तमः || 
अग्ने तव तये अजरेन्धानासो बर्हद भाः | 
अश्वा इव वर्षणस्तविषीयवः || 
स तवं न ऊर्जां पते रयिं रास्व सुवीर्यम | 
पराव नस्तोके तनये समत्स्वा || 
यद वा उ विश्पतिः शितः सुप्रीतो मनुषो विसि | 
विश्वेदग्निः परति रक्षांसि सेधति || 
शरुष्ट्यग्ने नवस्य मे सतोमस्य वीर विश्पते | 
नि मायिनस्तपुष रक्षसो दह || 
न तस्य मायया चन रिपुरीशीत मर्त्यः | 
यो अग्नये ददाश हव्यदातिभिः || 
वयश्वस्त्वा वसुविदमुक्षण्युरप्रीणाद रषिः | 
महो रयेतमु तवा समिधीमहि || 
उशना कव्यस्त्वा नि होतारमसादयत | 
आयजिं तवा मनवेजातवेदसम || 
विश्वे हि तवा सजोषसो देवासो दूतमक्रत | 
शरुष्टी देव परथमो यज्ञियो भुवः || 
इमं घा वीरो अम्र्तं दूतं कर्ण्वीत मर्त्यः | 
पावकंक्र्ष्णवर्तनिं विहायसम || 
तं हुवेम यतस्रुचः सुभासं शुक्रशोचिषम | 
विशामग्निमजरं परत्नमीड्यम || 
यो अस्मै हव्यदातिभिराहुतिं मर्तो.अविधत | 
भूरि पोषंस धत्ते वीरवद यशः || 
परथमं जातवेदसमग्निं यज्ञेषु पूर्व्यम | 
परति सरुगेति नमसा हविष्मती || 
आभिर्विधेमाग्नये जयेष्ठाभिर्व्यश्ववत | 
मंहिष्ठाभिर्मतिभिः शुक्रशोचिषे || 
नूनमर्च विहायसे सतोमेभिः सथूरयूपवत | 
रषे वैयश्वदम्यायाग्नये || 
अतिथिं मानुषाणां सूनुं वनस्पतीनाम | 
विप्रा अग्निमवसे परत्नमीळते || 
महो विश्वानभि षतो.अभि हव्यानि मानुषा | 
अग्ने नि षत्सि नमसाधि बर्हिषि || 
वंस्वा नो वार्या पुरु वंस्व रायः पुरुस्प्र्हः | 
सुवीर्यस्य परजावतो यशस्वतः || 
तवं वरो सुषाम्णे.अग्ने जनाय चोदय | 
सदा वसो रातिं यविष्ठ शश्वते || 
तवं हि सुप्रतूरसि तवं नो गोमतीरिषः | 
महो रायः सातिमग्ने अपा वर्धि || 
अग्ने तवं यशा अस्या मित्रावरुणा वह | 
रतावाना सम्राजा पूतदक्षसा || 
īḷiṣvā hi pratīvyaṃ yajasva jātavedasam | 
cariṣṇudhūmamaghṛbhītaśociṣam || 
dāmānaṃ viśvacarṣaṇe.aghniṃ viśvamano ghirā | 
uta stuṣe viṣpardhaso rathānām || 
yeṣāmābādha ṛghmiya iṣaḥ pṛkṣaśca nighrabhe | 
upavidāvahnirvindate vasu || 
udasya śocirasthād dīdiyuṣo vyajaram | 
tapurjambhasya sudyuto ghaṇaśriyaḥ || 
udu tiṣṭha svadhvara stavāno devyā kṛpā | 
abhikhyā bhāsā bṛhatā śuśukvaniḥ || 
aghne yāhi suśastibhirhavyā juhvāna ānuṣak | 
yathā dūto babhūtha havyavāhanaḥ || 
aghniṃ vaḥ pūrvyaṃ huve hotāraṃ carṣaṇīnām | 
tamayā vācā ghṛṇe tamu va stuṣe || 
yajñebhiradbhutakratuṃ yaṃ kṛpā sūdayanta it | 
mitraṃ na jane sudhitaṃ ṛtāvani || 
ṛtāvānaṃ ṛtāyavo yajñasya sādhanaṃ ghirā | 
upo enaṃ jujuṣurnamasas pade || 
achā no aṅghirastamaṃ yajñāso yantu saṃyataḥ | 
hotā yo asti vikṣvā yaśastamaḥ || 
aghne tava tye ajarendhānāso bṛhad bhāḥ | 
aśvā iva vṛṣaṇastaviṣīyavaḥ || 
sa tvaṃ na ūrjāṃ pate rayiṃ rāsva suvīryam | 
prāva nastoke tanaye samatsvā || 
yad vā u viśpatiḥ śitaḥ suprīto manuṣo visi | 
viśvedaghniḥ prati rakṣāṃsi sedhati || 
śruṣṭyaghne navasya me stomasya vīra viśpate | 
ni māyinastapuṣa rakṣaso daha || 
na tasya māyayā cana ripurīśīta martyaḥ | 
yo aghnaye dadāśa havyadātibhiḥ || 
vyaśvastvā vasuvidamukṣaṇyuraprīṇād ṛṣiḥ | 
maho rayetamu tvā samidhīmahi || 
uśanā kavyastvā ni hotāramasādayat | 
āyajiṃ tvā manavejātavedasam || 
viśve hi tvā sajoṣaso devāso dūtamakrata | 
śruṣṭī deva prathamo yajñiyo bhuvaḥ || 
imaṃ ghā vīro amṛtaṃ dūtaṃ kṛṇvīta martyaḥ | 
pāvakaṃkṛṣṇavartaniṃ vihāyasam || 
taṃ huvema yatasrucaḥ subhāsaṃ śukraśociṣam | 
viśāmaghnimajaraṃ pratnamīḍyam || 
yo asmai havyadātibhirāhutiṃ marto.avidhat | 
bhūri poṣaṃsa dhatte vīravad yaśaḥ || 
prathamaṃ jātavedasamaghniṃ yajñeṣu pūrvyam | 
prati srugheti namasā haviṣmatī || 
ābhirvidhemāghnaye jyeṣṭhābhirvyaśvavat | 
maṃhiṣṭhābhirmatibhiḥ śukraśociṣe || 
nūnamarca vihāyase stomebhiḥ sthūrayūpavat | 
ṛṣe vaiyaśvadamyāyāghnaye || 
atithiṃ mānuṣāṇāṃ sūnuṃ vanaspatīnām | 
viprā aghnimavase pratnamīḷate || 
maho viśvānabhi ṣato.abhi havyāni mānuṣā | 
aghne ni ṣatsi namasādhi barhiṣi || 
vaṃsvā no vāryā puru vaṃsva rāyaḥ puruspṛhaḥ | 
suvīryasya prajāvato yaśasvataḥ || 
tvaṃ varo suṣāmṇe.aghne janāya codaya | 
sadā vaso rātiṃ yaviṣṭha śaśvate || 
tvaṃ hi supratūrasi tvaṃ no ghomatīriṣaḥ | 
maho rāyaḥ sātimaghne apā vṛdhi || 
aghne tvaṃ yaśā asyā mitrāvaruṇā vaha | 
ṛtāvānā samrājā pūtadakṣasā || 
Next: Hymn 24