Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 8 Index 
Previous 
Next 
Rig Veda Book 8 Hymn 22
ओ तयमह्व आ रथमद्या दंसिष्ठमूतये | 
यमश्विना सुहवा रुद्रवर्तनी आ सूर्यायै तस्थथुः || 
पूर्वायुषं सुहवं पुरुस्प्र्हं भुज्युं वाजेषु पूर्व्यम | 
सचनावन्तं सुमतिभिः सोभरे विद्वेषसमनेहसम || 
इह तया पुरुभूतमा देवा नमोभिरश्विना | 
अर्वाचीना सववसे करामहे गन्तारा दशुषो गर्हम || 
युवो रथस्य परि चक्रमीयत ईर्मान्यद वामिषण्यति | 
अस्मानछा सुमतिर्वां शुभस पती आ धेनुरिव धावतु || 
रथो यो वां तरिवन्धुरो हिरण्यभीशुरश्विना | 
परि दयावाप्र्थिवी भूषति शरुतस्तेन नासत्या गतम || 
दशस्यन्ता मनवे पूर्व्यं दिवि यवं वर्केण कर्षथः | 
ता वामद्य सुमतिभिः शुभस पती अश्विना पर सतुवीमहि || 
उप नो वजिनीवसू यातं रतस्य पथिभिः | 
येभिस्त्र्क्षिं वर्षणा तरसदस्यवं महे कषत्राय जिन्वथः || 
अयं वामद्रिभिः सुतः सोमो नर वर्षण्वसु | 
आ यातं सोमपीतये पिबतं दाशुषो गर्हे || 
आ हि रुहतमश्विना रथे कोशे हिरण्यये वर्षण्वसू | 
युञ्जाथां पीवरीरिषः || 
याभिः पक्थमवथो याभिरध्रिगुं याभिर्बभ्रुं विजोषसम | 
ताभिर्नो मक्षू तूयमश्विना गतं भिषज्यतंयदातुरम || 
यदध्रिगावो अध्रिगू इदा चिदह्नो अश्विना हवामहे | 
वयं गीर्भिर्विपन्यवः || 
ताभिरा यातं वर्षणोप मे हवं विश्वप्सुं विश्ववार्यम | 
इषा मंहिष्ठा पुरुभूतमा नरा याभिः करिविं वव्र्धुस्ताभिरा गतम || 
ताविदा चिदहानां तावश्विना वन्दमान उप बरुवे | 
ता उ नमोभिरीमहे || 
ताविद दोषा ता उषसि शुभस पती ता यामन रुद्रवर्तनी | 
मा नो मर्ताय रिपवे वाजिनीवसू परो रुद्रावति खयतम || 
आ सुग्म्याय सुग्म्यं पराता रथेनाश्विना वा सक्षणी | 
हुवे पितेव सोभरी || 
मनोजवसा वर्षणा मदच्युता मक्षुंगमाभिरुतिभिः | 
आरात्ताच्चिद भूतमस्मे अवसे पुर्वीभिः पुरुभोजसा || 
आ नो अश्वावदश्विना वर्तिर्यासिष्टं मधुपातमा नरा | 
गोमद दस्रा हिरण्यवत || 
सुप्रावर्गं सुवीर्यं सुष्ठु वार्यमनाध्र्ष्टं रक्षस्विना | 
अस्मिन्ना वामायाने वाजिनीवसू विश्वा वामानि धीमहि || 
o tyamahva ā rathamadyā daṃsiṣṭhamūtaye | 
yamaśvinā suhavā rudravartanī ā sūryāyai tasthathuḥ || 
pūrvāyuṣaṃ suhavaṃ puruspṛhaṃ bhujyuṃ vājeṣu pūrvyam | 
sacanāvantaṃ sumatibhiḥ sobhare vidveṣasamanehasam || 
iha tyā purubhūtamā devā namobhiraśvinā | 
arvācīnā svavase karāmahe ghantārā daśuṣo ghṛham || 
yuvo rathasya pari cakramīyata īrmānyad vāmiṣaṇyati | 
asmānachā sumatirvāṃ śubhas patī ā dhenuriva dhāvatu || 
ratho yo vāṃ trivandhuro hiraṇyabhīśuraśvinā | 
pari dyāvāpṛthivī bhūṣati śrutastena nāsatyā ghatam || 
daśasyantā manave pūrvyaṃ divi yavaṃ vṛkeṇa karṣathaḥ | 
tā vāmadya sumatibhiḥ śubhas patī aśvinā pra stuvīmahi || 
upa no vajinīvasū yātaṃ ṛtasya pathibhiḥ | 
yebhistṛkṣiṃ vṛṣaṇā trasadasyavaṃ mahe kṣatrāya jinvathaḥ || 
ayaṃ vāmadribhiḥ sutaḥ somo nara vṛṣaṇvasu | 
ā yātaṃ somapītaye pibataṃ dāśuṣo ghṛhe || 
ā hi ruhatamaśvinā rathe kośe hiraṇyaye vṛṣaṇvasū | 
yuñjāthāṃ pīvarīriṣaḥ || 
yābhiḥ pakthamavatho yābhiradhrighuṃ yābhirbabhruṃ vijoṣasam | 
tābhirno makṣū tūyamaśvinā ghataṃ bhiṣajyataṃyadāturam || 
yadadhrighāvo adhrighū idā cidahno aśvinā havāmahe | 
vayaṃ ghīrbhirvipanyavaḥ || 
tābhirā yātaṃ vṛṣaṇopa me havaṃ viśvapsuṃ viśvavāryam | 
iṣā maṃhiṣṭhā purubhūtamā narā yābhiḥ kriviṃ vavṛdhustābhirā ghatam || 
tāvidā cidahānāṃ tāvaśvinā vandamāna upa bruve | 
tā u namobhirīmahe || 
tāvid doṣā tā uṣasi śubhas patī tā yāman rudravartanī | 
mā no martāya ripave vājinīvasū paro rudrāvati khyatam || 
ā sughmyāya sughmyaṃ prātā rathenāśvinā vā sakṣaṇī | 
huve piteva sobharī || 
manojavasā vṛṣaṇā madacyutā makṣuṃghamābhirutibhiḥ | 
ārāttāccid bhūtamasme avase purvībhiḥ purubhojasā || 
ā no aśvāvadaśvinā vartiryāsiṣṭaṃ madhupātamā narā | 
ghomad dasrā hiraṇyavat || 
suprāvarghaṃ suvīryaṃ suṣṭhu vāryamanādhṛṣṭaṃ rakṣasvinā | 
asminnā vāmāyāne vājinīvasū viśvā vāmāni dhīmahi || 
Next: Hymn 23