Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 8 Index 
Previous 
Next 
Rig Veda Book 8 Hymn 21
वयमु तवामपूर्व्य सथूरं न कच्चिद भरन्तो.अवस्यवः | 
वाजे चित्रं हवामहे || 
उप तवा कर्मन्नूतये स नो युवोग्रश्चक्राम यो धर्षत | 
तवामिद धयवितारं वव्र्महे सखाय इन्द्र सानसिम || 
आ याहीम इन्दवो.अश्वपते गोपत उर्वरापते | 
सोमं सोमपते पिब || 
वयं हि तवा बन्धुमन्तमबन्धवो विप्रास इन्द्र येमिम | 
या ते धामानि वर्षभ तेभिरा गहि विश्वेभिः सोमपीतये || 
सीदन्तस्ते वयो यथा गोश्रीते मधौ मदिरे विवक्षणे | 
अभि तवामिन्द्र नोनुमः || 
अछा च तवैना नमसा वदामसि किं मुहुश्चिद वि दीधयः | 
सन्ति कामासो हरिवो ददिष टवं समो वयं सन्ति नो धियः || 
नूत्ना इदिन्द्र ते वयमूती अभूम नहि नू ते अद्रिवः | 
विद्मा पुरा परीणसः || 
विद्मा सखित्वमुत शूर भोज्यमा ते ता वज्रिन्नीमहे | 
उतो समस्मिन्ना शिशीहि नो वसो वाजे सुशिप्र गोमति || 
यो न इदम-इदं पुरा पर वस्य आनिनाय तमु व सतुषे | 
सखाय इन्द्रमूतये || 
हर्यश्वं सत्पतिं चर्षणीसहं स हि षमा यो अमन्दत | 
आ तु नः स वयति गव्यमश्व्यं सतोत्र्भ्यो मघवा शतम || 
तवया ह सविद युजा वयं परति शवसन्तं वर्षभ बरुवीमहि | 
संस्थे जनस्य गोमतः || 
जयेम कारे पुरुहूत कारिणो.अभि तिष्ठेम दूढ्यः | 
नर्भिर्व्र्त्रं हन्याम शूशुयाम चावेरिन्द्र पर णो धियः || 
अभ्रात्र्व्यो अना तवमनापिरिन्द्र जनुषा सनादसि | 
युधेदापित्वमिछसे || 
नकी रेवन्तं सख्याय विन्दसे पीयन्ति ते सुराश्वः | 
यदा कर्णोषि नदनुं समूहस्यादित पितेव हूयसे || 
मा ते अमाजुरो यथा मूरास इन्द्र सख्ये तवावतः | 
नि षदाम सचा सुते || 
मा ते गोदत्र निरराम राधस इन्द्र मा ते गर्हामहि | 
दर्ळ्हा चिदर्यः पर मर्शाभ्या भर न ते दामान आदभे || 
इन्द्रो वा घेदियन मघं सरस्वती वा सुभगा ददिर्वसु | 
तवं वा चित्र दाशुषे || 
चित्र इद राजा राजका इदन्यके यके सरस्वतीमनु | 
पर्जन्य इव ततनद धि वर्ष्ट्या सहस्रमयुता ददत || 
vayamu tvāmapūrvya sthūraṃ na kaccid bharanto.avasyavaḥ | 
vāje citraṃ havāmahe || 
upa tvā karmannūtaye sa no yuvoghraścakrāma yo dhṛṣat | 
tvāmid dhyavitāraṃ vavṛmahe sakhāya indra sānasim || 
ā yāhīma indavo.aśvapate ghopata urvarāpate | 
somaṃ somapate piba || 
vayaṃ hi tvā bandhumantamabandhavo viprāsa indra yemima | 
yā te dhāmāni vṛṣabha tebhirā ghahi viśvebhiḥ somapītaye || 
sīdantaste vayo yathā ghośrīte madhau madire vivakṣaṇe | 
abhi tvāmindra nonumaḥ || 
achā ca tvainā namasā vadāmasi kiṃ muhuścid vi dīdhayaḥ | 
santi kāmāso harivo dadiṣ ṭvaṃ smo vayaṃ santi no dhiyaḥ || 
nūtnā idindra te vayamūtī abhūma nahi nū te adrivaḥ | 
vidmā purā parīṇasaḥ || 
vidmā sakhitvamuta śūra bhojyamā te tā vajrinnīmahe | 
uto samasminnā śiśīhi no vaso vāje suśipra ghomati || 
yo na idam-idaṃ purā pra vasya ānināya tamu va stuṣe | 
sakhāya indramūtaye || 
haryaśvaṃ satpatiṃ carṣaṇīsahaṃ sa hi ṣmā yo amandata | 
ā tu naḥ sa vayati ghavyamaśvyaṃ stotṛbhyo maghavā śatam || 
tvayā ha svid yujā vayaṃ prati śvasantaṃ vṛṣabha bruvīmahi | 
saṃsthe janasya ghomataḥ || 
jayema kāre puruhūta kāriṇo.abhi tiṣṭhema dūḍhyaḥ | 
nṛbhirvṛtraṃ hanyāma śūśuyāma cāverindra pra ṇo dhiyaḥ || 
abhrātṛvyo anā tvamanāpirindra januṣā sanādasi | 
yudhedāpitvamichase || 
nakī revantaṃ sakhyāya vindase pīyanti te surāśvaḥ | 
yadā kṛṇoṣi nadanuṃ samūhasyādit piteva hūyase || 
mā te amājuro yathā mūrāsa indra sakhye tvāvataḥ | 
ni ṣadāma sacā sute || 
mā te ghodatra nirarāma rādhasa indra mā te ghṛhāmahi | 
dṛḷhā cidaryaḥ pra mṛśābhyā bhara na te dāmāna ādabhe || 
indro vā ghediyan maghaṃ sarasvatī vā subhaghā dadirvasu | 
tvaṃ vā citra dāśuṣe || 
citra id rājā rājakā idanyake yake sarasvatīmanu | 
parjanya iva tatanad dhi vṛṣṭyā sahasramayutā dadat || 
Next: Hymn 22