Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 8 Index 
Previous 
Next 
Rig Veda Book 8 Hymn 20
आ गन्ता मा रिषण्यत परस्थावानो माप सथाता समन्यवः | 
सथिरा चिन नमयिष्णवः || 
वीळुपविभिर्मरुत रभुक्षण आ रुद्रासः सुदीतिभिः | 
इषा नो अद्या गता पुरुस्प्र्हो यज्ञमा सोभरीयवः || 
विद्मा हि रुद्रियाणां शुष्ममुग्रं मरुतां शिमीवताम | 
विष्णोरेषस्य मीळ्हुषाम || 
वि दवीपानि पापतन तिष्ठद दुछुनोभे युजन्त रोदसी | 
पर धन्वान्यैरत शुभ्रखादयो यदेजथ सवभानवः || 
अच्युता चिद वो अज्मन्ना नानदति पर्वतासो वनस्पतिः | 
भूमिर्यामेषु रेजते || 
अमाय वो मरुतो यातवे दयौर्जिहीत उत्तरा बर्हत | 
यत्रा नरो देदिशते तनूष्वा तवक्षांसि बाह्वोजसः || 
सवधामनु शरियं नरो महि तवेषा अमवन्तो वर्षप्सवः | 
वहन्ते अह्रुतप्सवः || 
गोभिर्वाणो अज्यते सोभरीणां रथे कोशे हिरण्यये | 
गोबन्धवः सुजातास इषे भुजे महान्तो नः सपरसे नु || 
परति वो वर्षदञ्जयो वर्ष्णे शर्धाय मारुताय भरध्वम | 
हव्या वर्षप्रयाव्णे || 
वर्षणश्वेन मरुतो वर्षप्सुना रथेन वर्षनाभिना | 
आ शयेनासो न पक्षिणो वर्था नरो हव्या नो वीतये गत || 
समानमञ्ज्येषां वि भराजन्ते रुक्मासो अधि बाहुषु | 
दविद्युतत्य रष्टयः || 
त उग्रासो वर्षण उग्रबाहवो नकिष टनूषु येतिरे | 
सथिरा धन्वान्यायुधा रथेषु वो.अनीकेष्वधि शरियः || 
येषामर्णो न सप्रथो नाम तवेषं शश्वतामेकमिद्भुजे | 
वयो न पित्र्यं सहः || 
तान वन्दस्व मरुतस्तानुप सतुहि तेषां हि धुनीनाम | 
अराणां न चरमस्तदेषां दाना मह्ना तदेषाम || 
सुभगः स व ऊतिष्वास पूर्वासु मरुतो वयुष्टिषु | 
योवा नूनमुतासति || 
यस्य वा यूयं परति वाजिनो नर आ हव्या वीतये गथ | 
अभि ष दयुम्नैरुत वाजसातिभिः सुम्ना वो धूतयो नशत || 
यथा रुद्रस्य सूनवो दिवो वशन्त्यसुरस्य वेधसः | 
युवानस्तथेदसत || 
ये चार्हन्ति मरुतः सुदानवः समन मीळ्हुषश्चरन्ति ये | 
अतश्चिदा न उप वस्यसा हर्दा युवान आ वव्र्ध्वम || 
यून ऊ षु नविष्ठया वर्ष्णः पावकानभि सोभरे गिरा | 
गाय गा इव चर्क्र्षत || 
साहा ये सन्ति मुष्टिहेव हव्यो विश्वासु पर्त्सु होत्र्षु | 
वर्ष्णश्चन्द्रान न सुश्रवस्तमान गिरा वन्दस्व मरुतो अह || 
गावश्चिद घा समन्यवः सजात्येन मरुतः सबन्धवः | 
रिहते ककुभो मिथः || 
मर्तश्चिद वो नर्तवो रुक्मवक्षस उप भरात्र्त्वमायति | 
अधिनो गात मरुतः सदा हि व आपित्वमस्ति निध्रुवि || 
मरुतो मारुतस्य न आ भेषजस्य वहता सुदानवः | 
यूयंसखायः सप्तयः || 
याभिः सिन्धुमवथ याभिस्तूर्वथ याभिर्दशस्यथाक्रिविम | 
मयो नो भूतोतिभिर्मयोभुवः शिवाभिरसचद्विषः || 
यत सिन्धौ यदसिक्न्यां यत समुद्रेषु मरुतः सुबर्हिषः | 
यत पर्वतेषु भेषजम || 
विश्वं पश्यन्तो बिभ्र्था तनूष्वा तेना नो अधि वोचत | 
कषमा रपो मरुत आतुरस्य न इष्कर्ता विह्रुतं पुनः ||  
ā ghantā mā riṣaṇyata prasthāvāno māpa sthātā samanyavaḥ | 
sthirā cin namayiṣṇavaḥ || 
vīḷupavibhirmaruta ṛbhukṣaṇa ā rudrāsaḥ sudītibhiḥ | 
iṣā no adyā ghatā puruspṛho yajñamā sobharīyavaḥ || 
vidmā hi rudriyāṇāṃ śuṣmamughraṃ marutāṃ śimīvatām | 
viṣṇoreṣasya mīḷhuṣām || 
vi dvīpāni pāpatan tiṣṭhad duchunobhe yujanta rodasī | 
pra dhanvānyairata śubhrakhādayo yadejatha svabhānavaḥ || 
acyutā cid vo ajmannā nānadati parvatāso vanaspatiḥ | 
bhūmiryāmeṣu rejate || 
amāya vo maruto yātave dyaurjihīta uttarā bṛhat | 
yatrā naro dediśate tanūṣvā tvakṣāṃsi bāhvojasaḥ || 
svadhāmanu śriyaṃ naro mahi tveṣā amavanto vṛṣapsavaḥ | 
vahante ahrutapsavaḥ || 
ghobhirvāṇo ajyate sobharīṇāṃ rathe kośe hiraṇyaye | 
ghobandhavaḥ sujātāsa iṣe bhuje mahānto naḥ sparase nu || 
prati vo vṛṣadañjayo vṛṣṇe śardhāya mārutāya bharadhvam | 
havyā vṛṣaprayāvṇe || 
vṛṣaṇaśvena maruto vṛṣapsunā rathena vṛṣanābhinā | 
ā śyenāso na pakṣiṇo vṛthā naro havyā no vītaye ghata || 
samānamañjyeṣāṃ vi bhrājante rukmāso adhi bāhuṣu | 
davidyutaty ṛṣṭayaḥ || 
ta ughrāso vṛṣaṇa ughrabāhavo nakiṣ ṭanūṣu yetire | 
sthirā dhanvānyāyudhā ratheṣu vo.anīkeṣvadhi śriyaḥ || 
yeṣāmarṇo na sapratho nāma tveṣaṃ śaśvatāmekamidbhuje | 
vayo na pitryaṃ sahaḥ || 
tān vandasva marutastānupa stuhi teṣāṃ hi dhunīnām | 
arāṇāṃ na caramastadeṣāṃ dānā mahnā tadeṣām || 
subhaghaḥ sa va ūtiṣvāsa pūrvāsu maruto vyuṣṭiṣu | 
yovā nūnamutāsati || 
yasya vā yūyaṃ prati vājino nara ā havyā vītaye ghatha | 
abhi ṣa dyumnairuta vājasātibhiḥ sumnā vo dhūtayo naśat || 
yathā rudrasya sūnavo divo vaśantyasurasya vedhasaḥ | 
yuvānastathedasat || 
ye cārhanti marutaḥ sudānavaḥ sman mīḷhuṣaścaranti ye | 
ataścidā na upa vasyasā hṛdā yuvāna ā vavṛdhvam || 
yūna ū ṣu naviṣṭhayā vṛṣṇaḥ pāvakānabhi sobhare ghirā | 
ghāya ghā iva carkṛṣat || 
sāhā ye santi muṣṭiheva havyo viśvāsu pṛtsu hotṛṣu | 
vṛṣṇaścandrān na suśravastamān ghirā vandasva maruto aha || 
ghāvaścid ghā samanyavaḥ sajātyena marutaḥ sabandhavaḥ | 
rihate kakubho mithaḥ || 
martaścid vo nṛtavo rukmavakṣasa upa bhrātṛtvamāyati | 
adhino ghāta marutaḥ sadā hi va āpitvamasti nidhruvi || 
maruto mārutasya na ā bheṣajasya vahatā sudānavaḥ | 
yūyaṃsakhāyaḥ saptayaḥ || 
yābhiḥ sindhumavatha yābhistūrvatha yābhirdaśasyathākrivim | 
mayo no bhūtotibhirmayobhuvaḥ śivābhirasacadviṣaḥ || 
yat sindhau yadasiknyāṃ yat samudreṣu marutaḥ subarhiṣaḥ | 
yat parvateṣu bheṣajam || 
viśvaṃ paśyanto bibhṛthā tanūṣvā tenā no adhi vocata | 
kṣamā rapo maruta āturasya na iṣkartā vihrutaṃ punaḥ ||  
Next: Hymn 21