Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 8 Index 
Previous 
Next 
Rig Veda Book 8 Hymn 19
तं गूर्धया सवर्णरं देवासो देवमरतिं दधन्विरे | 
देवत्रा हव्यमोहिरे || 
विभूतरातिं विप्र चित्रशोचिषमग्निमीळिष्व यन्तुरम | 
अस्य मेधस्य सोम्यस्य सोभरे परेमध्वराय पूर्व्यम || 
यजिष्ठं तवा वव्र्महे देवं देवत्रा होतारममर्त्यम | 
अस्य यज्ञस्य सुक्रतुम || 
ऊर्जो नपातं सुभगं सुदीदितिमग्निं शरेष्ठशोचिषम | 
स नो मित्रस्य वरुणस्य सो अपामा सुम्नं यक्षते दिवि || 
यः समिधा य आहुती यो वेदेन ददाश मर्तो अग्नये | 
यो नमसा सवध्वरः || 
तस्येदर्वन्तो रंहयन्त आशवस्तस्य दयुम्नितमं यशः | 
न तमंहो देवक्र्तं कुतश्चन न मर्त्यक्र्तं नशत || 
सवग्नयो वो अग्निभिः सयाम सूनो सहस ऊर्जां पते | 
सुवीरस्त्वमस्मयुः || 
परशंसमानो अतिथिर्न मित्रियो.अग्नी रथो न वेद्यः | 
तवे कषेमासो अपि सन्ति साधवस्त्वं राजा रयीणाम || 
सो अद्धा दाश्वध्वरो.अग्ने मर्तः सुभग स परशंस्यः | 
स धीभिरस्तु सनिता || 
यस्य तवमूर्ध्वो अध्वराय तिष्ठसि कषयद्वीरः स साधते | 
सो अर्वद्भिः सनिता स विपन्युभिः स शूरैः सनिता कर्तम || 
यस्याग्निर्वपुर्ग्र्हे सतोमं चनो दधीत विश्ववार्यः | 
हव्या वा वेविषद विषः || 
विप्रस्य वा सतुवतः सहसो यहो मक्षूतमस्य रातिषु | 
अवोदेवमुपरिमर्त्यं कर्धि वसो विविदुषो वचः || 
यो अग्निं हव्यदातिभिर्नमोभिर्वा सुदक्षमाविवासति | 
गिरा वाजिरशोचिषम || 
समिधा यो निशिती दाशददितिं धामभिरस्य मर्त्यः | 
विश्वेत स धीभिः सुभगो जनानति दयुम्नैरुद्न इव तारिषत || 
तदग्ने दयुम्नमा भर यत सासहत सदने कं चिदत्रिणम | 
मन्युं जनस्य दूढ्यः || 
येन चष्टे वरुणो मित्रो अर्यमा येन नासत्या भगः | 
वयं तत ते शवसा गातुवित्तमा इन्द्रत्वोता विधेमहि || 
ते घेदग्ने सवाध्यो ये तवा विप्र निदधिरे नर्चक्षसम | 
विप्रासो देव सुक्रतुम || 
त इद वेदिं सुभग त आहुतिं ते सोतुं चक्रिरे दिवि | 
तैद वाजेभिर्जिग्युर्महद धनं ये तवे कामं नयेरिरे || 
भद्रो नो अग्निराहुतो भद्रा रातिः सुभग भद्रो अध्वरः | 
भद्रा उत परशस्तयः || 
भद्रं मनः कर्णुष्व वर्त्रतूर्ये येना समत्सु सासहः | 
अव सथिरा तनुहि भूरि शर्धतां वनेमा ते अभिष्टिभिः || 
ईळे गिरा मनुर्हितं यं देवा दूतमरतिं नयेरिरे | 
यजिष्ठं हव्यवाहनम || 
तिग्मजम्भाय तरुणाय राजते परयो गायस्यग्नये | 
यः पिंशते सून्र्ताभिः सुवीर्यमग्निर्घ्र्तेभिराहुतः || 
यदी घर्तेभिराहुतो वाशीमग्निर्भरत उच्चाव च | 
असुर इव निर्णिजम || 
यो हव्यान्यैरयता मनुर्हितो देव आसा सुगन्धिना | 
विवासते वार्याणि सवध्वरो होता देवो अमर्त्यः || 
यदग्ने मर्त्यस्त्वं सयामहं मित्रमहो अमर्त्यः | 
सहसः सूनवाहुत || 
न तवा रासीयाभिशस्तये वसो न पापत्वाय सन्त्य | 
न मे सतोतामतीवा न दुर्हितः सयादग्ने न पापया || 
पितुर्न पुत्रः सुभ्र्तो दुरोण आ देवानेतु पर णो हविः || 
तवाहमग्न ऊतिभिर्नेदिष्ठाभिः सचेय जोषमा वसो | 
सदा देवस्य मर्त्यः || 
तव करत्वा सनेयं तव रातिभिरग्ने तव परशस्तिभिः | 
तवामिदाहुः परमतिं वसो ममाग्ने हर्षस्व दातवे || 
पर सो अग्ने तवोतिभिः सुवीराभिस्तिरते वाजभर्मभिः | 
यस्य तवं सख्यमावरः || 
तव दरप्सो नीलवान वाश रत्विय इन्धानः सिष्णवा ददे | 
तवं महीनामुषसामसि परियः कषपो वस्तुषु राजसि || 
तमागन्म सोभरयः सहस्रमुष्कं सवभिष्टिमवसे | 
सम्राजं तरासदस्यवम || 
यस्य ते अग्ने अन्ये अग्नय उपक्षितो वया इव | 
विपो न दयुम्ना नि युवे जनानां तव कषत्राणि वर्धयन || 
यमादित्यासो अद्रुहः पारं नयथ मर्त्यम | 
मघोनां विश्वेषां सुदानवः || 
यूयं राजानः कं चिच्चर्षणीसहः कषयन्तं मानुषाननु | 
वयं ते वो वरुण मित्रार्यमन सयामेद रतस्य रथ्यः || 
अदान मे पौरुकुत्स्यः पञ्चाशतं तरसदस्युर्वधूनाम | 
मंहिष्ठो अर्यः सत्पतिः || 
उत मे परयियोर्वयियोः सुवास्त्वा अधि तुग्वनि | 
तिसॄणांसप्ततीनां शयावः परणेता भुवद वसुर्दियानां पतिः || 
taṃ ghūrdhayā svarṇaraṃ devāso devamaratiṃ dadhanvire | 
devatrā havyamohire || 
vibhūtarātiṃ vipra citraśociṣamaghnimīḷiṣva yanturam | 
asya medhasya somyasya sobhare premadhvarāya pūrvyam || 
yajiṣṭhaṃ tvā vavṛmahe devaṃ devatrā hotāramamartyam | 
asya yajñasya sukratum || 
ūrjo napātaṃ subhaghaṃ sudīditimaghniṃ śreṣṭhaśociṣam | 
sa no mitrasya varuṇasya so apāmā sumnaṃ yakṣate divi || 
yaḥ samidhā ya āhutī yo vedena dadāśa marto aghnaye | 
yo namasā svadhvaraḥ || 
tasyedarvanto raṃhayanta āśavastasya dyumnitamaṃ yaśaḥ | 
na tamaṃho devakṛtaṃ kutaścana na martyakṛtaṃ naśat || 
svaghnayo vo aghnibhiḥ syāma sūno sahasa ūrjāṃ pate | 
suvīrastvamasmayuḥ || 
praśaṃsamāno atithirna mitriyo.aghnī ratho na vedyaḥ | 
tve kṣemāso api santi sādhavastvaṃ rājā rayīṇām || 
so addhā dāśvadhvaro.aghne martaḥ subhagha sa praśaṃsyaḥ | 
sa dhībhirastu sanitā || 
yasya tvamūrdhvo adhvarāya tiṣṭhasi kṣayadvīraḥ sa sādhate | 
so arvadbhiḥ sanitā sa vipanyubhiḥ sa śūraiḥ sanitā kṛtam || 
yasyāghnirvapurghṛhe stomaṃ cano dadhīta viśvavāryaḥ | 
havyā vā veviṣad viṣaḥ || 
viprasya vā stuvataḥ sahaso yaho makṣūtamasya rātiṣu | 
avodevamuparimartyaṃ kṛdhi vaso vividuṣo vacaḥ || 
yo aghniṃ havyadātibhirnamobhirvā sudakṣamāvivāsati | 
ghirā vājiraśociṣam || 
samidhā yo niśitī dāśadaditiṃ dhāmabhirasya martyaḥ | 
viśvet sa dhībhiḥ subhagho janānati dyumnairudna iva tāriṣat || 
tadaghne dyumnamā bhara yat sāsahat sadane kaṃ cidatriṇam | 
manyuṃ janasya dūḍhyaḥ || 
yena caṣṭe varuṇo mitro aryamā yena nāsatyā bhaghaḥ | 
vayaṃ tat te śavasā ghātuvittamā indratvotā vidhemahi || 
te ghedaghne svādhyo ye tvā vipra nidadhire nṛcakṣasam | 
viprāso deva sukratum || 
ta id vediṃ subhagha ta āhutiṃ te sotuṃ cakrire divi | 
taid vājebhirjighyurmahad dhanaṃ ye tve kāmaṃ nyerire || 
bhadro no aghnirāhuto bhadrā rātiḥ subhagha bhadro adhvaraḥ | 
bhadrā uta praśastayaḥ || 
bhadraṃ manaḥ kṛṇuṣva vṛtratūrye yenā samatsu sāsahaḥ | 
ava sthirā tanuhi bhūri śardhatāṃ vanemā te abhiṣṭibhiḥ || 
īḷe ghirā manurhitaṃ yaṃ devā dūtamaratiṃ nyerire | 
yajiṣṭhaṃ havyavāhanam || 
tighmajambhāya taruṇāya rājate prayo ghāyasyaghnaye | 
yaḥ piṃśate sūnṛtābhiḥ suvīryamaghnirghṛtebhirāhutaḥ || 
yadī ghṛtebhirāhuto vāśīmaghnirbharata uccāva ca | 
asura iva nirṇijam || 
yo havyānyairayatā manurhito deva āsā sughandhinā | 
vivāsate vāryāṇi svadhvaro hotā devo amartyaḥ || 
yadaghne martyastvaṃ syāmahaṃ mitramaho amartyaḥ | 
sahasaḥ sūnavāhuta || 
na tvā rāsīyābhiśastaye vaso na pāpatvāya santya | 
na me stotāmatīvā na durhitaḥ syādaghne na pāpayā || 
piturna putraḥ subhṛto duroṇa ā devānetu pra ṇo haviḥ || 
tavāhamaghna ūtibhirnediṣṭhābhiḥ saceya joṣamā vaso | 
sadā devasya martyaḥ || 
tava kratvā saneyaṃ tava rātibhiraghne tava praśastibhiḥ | 
tvāmidāhuḥ pramatiṃ vaso mamāghne harṣasva dātave || 
pra so aghne tavotibhiḥ suvīrābhistirate vājabharmabhiḥ | 
yasya tvaṃ sakhyamāvaraḥ || 
tava drapso nīlavān vāśa ṛtviya indhānaḥ siṣṇavā dade | 
tvaṃ mahīnāmuṣasāmasi priyaḥ kṣapo vastuṣu rājasi || 
tamāghanma sobharayaḥ sahasramuṣkaṃ svabhiṣṭimavase | 
samrājaṃ trāsadasyavam || 
yasya te aghne anye aghnaya upakṣito vayā iva | 
vipo na dyumnā ni yuve janānāṃ tava kṣatrāṇi vardhayan || 
yamādityāso adruhaḥ pāraṃ nayatha martyam | 
maghonāṃ viśveṣāṃ sudānavaḥ || 
yūyaṃ rājānaḥ kaṃ ciccarṣaṇīsahaḥ kṣayantaṃ mānuṣānanu | 
vayaṃ te vo varuṇa mitrāryaman syāmed ṛtasya rathyaḥ || 
adān me paurukutsyaḥ pañcāśataṃ trasadasyurvadhūnām | 
maṃhiṣṭho aryaḥ satpatiḥ || 
uta me prayiyorvayiyoḥ suvāstvā adhi tughvani | 
tisṝṇāṃsaptatīnāṃ śyāvaḥ praṇetā bhuvad vasurdiyānāṃ patiḥ || 
Next: Hymn 20