Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 8 Index 
Previous 
Next 
Rig Veda Book 8 Hymn 18
इदं ह नूनमेषां सुम्नं भिक्षेत मर्त्यः | 
आदित्यानामपूर्व्यं सवीमनि || 
अनर्वाणो हयेषां पन्था आदित्यानाम | 
अदब्धाः सन्ति पायवः सुगेव्र्धः || 
तत सु नः सविता भगो वरुणो मित्रो अर्यमा | 
शर्म यछन्तु सप्रथो यदीमहे || 
देवेभिर्देव्यदिते.अरिष्टभर्मन्ना गहि | 
समत सूरिभिः पुरुप्रिये सुशर्मभिः || 
ते हि पुत्रासो अदितेर्विदुर्द्वेषांसि योतवे | 
अंहोश्चिदुरुचक्रयो.अनेहसः || 
अदितिर्नो दिवा पशुमदितिर्नक्तमद्वयाः | 
अदितिः पात्वंहसः सदाव्र्धा || 
उत सया नो दिवा मतिरदितिरूत्या गमत | 
सा शन्ताति मयस करदप सरिधः || 
उत तया दैव्या भिषजा शं नः करतो अश्विना | 
युयुयातामितो रपो अप सरिधः || 
शमग्निरग्निभिः करच्छं नस्तपतु सूर्यः | 
शं वातो वात्वरपा अप सरिधः || 
अपामीवामप सरिधमप सेधत दुर्मतिम | 
आदित्यासो युयोतना नो अंहसः || 
युयोता शरुमस्मदानादित्यास उतामतिम | 
रधग दवेषःक्र्णुत विश्ववेदसः || 
तत सु नः शर्म यछतादित्या यन मुमोचति | 
एनस्वन्तं चिदेनसः सुदानवः || 
यो नः कश्चिद रिरिक्षति रक्षस्त्वेन मर्त्यः | 
सवैः षेवै रिरिषीष्ट युर्जनः || 
समित तमघमश्नवद दुःशंसं मर्त्यं रिपुम | 
यो अस्मत्रा दुर्हणावानुप दवयुः || 
पाकत्रा सथन देवा हर्त्सु जानीथ मर्त्यम | 
उप दवयुं चाद्वयुं च वसवः || 
आ शर्म पर्वतानामोतापां वर्णीमहे | 
दयावाक्षामारे अस्मद रपस कर्तम || 
ते नो भद्रेण शर्मणा युष्माकं नावा वसवः | 
अति विश्वानि दुरिता पिपर्तन || 
तुचे तनाय तत सु नो दराघीय आयुर्जीवसे | 
आदित्यासःसुमहसः कर्णोतन || 
यज्ञो हीळो वो अन्तर आदित्या अस्ति मर्ळत | 
युष्मे इद वो अपि षमसि सजात्ये || 
बर्हद वरूथं मरुतां देवं तरातारमश्विना | 
मित्रमीमहे वरुणं सवस्तये || 
अनेहो मित्रार्यमन नर्वद वरुण शंस्यम | 
तरिवरूथं मरुतो यन्त नश्छर्दिः || 
ये चिद धि मर्त्युबन्धव आदित्या मनवः समसि | 
पर सू नायुर्जीवसे तिरेतन || 
idaṃ ha nūnameṣāṃ sumnaṃ bhikṣeta martyaḥ | 
ādityānāmapūrvyaṃ savīmani || 
anarvāṇo hyeṣāṃ panthā ādityānām | 
adabdhāḥ santi pāyavaḥ sughevṛdhaḥ || 
tat su naḥ savitā bhagho varuṇo mitro aryamā | 
śarma yachantu sapratho yadīmahe || 
devebhirdevyadite.ariṣṭabharmannā ghahi | 
smat sūribhiḥ purupriye suśarmabhiḥ || 
te hi putrāso aditervidurdveṣāṃsi yotave | 
aṃhościdurucakrayo.anehasaḥ || 
aditirno divā paśumaditirnaktamadvayāḥ | 
aditiḥ pātvaṃhasaḥ sadāvṛdhā || 
uta syā no divā matiraditirūtyā ghamat | 
sā śantāti mayas karadapa sridhaḥ || 
uta tyā daivyā bhiṣajā śaṃ naḥ karato aśvinā | 
yuyuyātāmito rapo apa sridhaḥ || 
śamaghniraghnibhiḥ karacchaṃ nastapatu sūryaḥ | 
śaṃ vāto vātvarapā apa sridhaḥ || 
apāmīvāmapa sridhamapa sedhata durmatim | 
ādityāso yuyotanā no aṃhasaḥ || 
yuyotā śarumasmadānādityāsa utāmatim | 
ṛdhagh dveṣaḥkṛṇuta viśvavedasaḥ || 
tat su naḥ śarma yachatādityā yan mumocati | 
enasvantaṃ cidenasaḥ sudānavaḥ || 
yo naḥ kaścid ririkṣati rakṣastvena martyaḥ | 
svaiḥ ṣaevai ririṣīṣṭa yurjanaḥ || 
samit tamaghamaśnavad duḥśaṃsaṃ martyaṃ ripum | 
yo asmatrā durhaṇāvānupa dvayuḥ || 
pākatrā sthana devā hṛtsu jānītha martyam | 
upa dvayuṃ cādvayuṃ ca vasavaḥ || 
ā śarma parvatānāmotāpāṃ vṛṇīmahe | 
dyāvākṣāmāre asmad rapas kṛtam || 
te no bhadreṇa śarmaṇā yuṣmākaṃ nāvā vasavaḥ | 
ati viśvāni duritā pipartana || 
tuce tanāya tat su no drāghīya āyurjīvase | 
ādityāsaḥsumahasaḥ kṛṇotana || 
yajño hīḷo vo antara ādityā asti mṛḷata | 
yuṣme id vo api ṣmasi sajātye || 
bṛhad varūthaṃ marutāṃ devaṃ trātāramaśvinā | 
mitramīmahe varuṇaṃ svastaye || 
aneho mitrāryaman nṛvad varuṇa śaṃsyam | 
trivarūthaṃ maruto yanta naśchardiḥ || 
ye cid dhi mṛtyubandhava ādityā manavaḥ smasi | 
pra sū naāyurjīvase tiretana || 
Next: Hymn 19