Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 8 Index 
Previous 
Next 
Rig Veda Book 8 Hymn 17
आ याहि सुषुमा हि त इन्द्र सोमं पिबा इमम | 
एदं बर्हिः सदो मम || 
आ तवा बरह्मयुजा हरी वहतामिन्द्र केशिना | 
उप बरह्मणि नः शर्णु || 
बरह्माणस्त्वा वयं युजा सोमपामिन्द्र सोमिनः | 
सुतावन्तो हवामहे || 
आ नो याहि सुतावतो.अस्माकं सुष्टुतीरुप | 
पिबा सु शिप्रिन्नन्धसः || 
आ ते सिञ्चामि कुक्ष्योरनु गात्रा वि धावतु | 
गर्भाय जिह्वया मधु || 
सवादुष टे अस्तु संसुदे मधुमान तन्वे तव | 
सोमः शमस्तु ते हर्दे || 
अयमु तवा विचर्षणे जनीरिवाभि संव्र्तः | 
पर सोम इन्द्र सर्पतु || 
तुविग्रीवो वपोदरः सुबाहुरन्धसो मदे | 
इन्द्रो वर्त्राणि जिघ्नते || 
इन्द्र परेहि पुरस्त्वं विश्वस्येशान ओजसा | 
वर्त्राणि वर्त्रहञ जहि || 
दीर्घस्ते अस्त्वङकुशो येना वसु परयछसि | 
यजमानाय सुन्वते || 
अयं त इन्द्र सोमो निपूतो अधि बर्हिषि | 
एहीमस्य दरवापिब || 
शाचिगो शाचिपूजनायं रणाय ते सुतः | 
आखण्डल पर हूयसे || 
यस्ते शर्ङगव्र्षो नपात परणपात कुण्डपाय्यः | 
नयस्मिन दध्र आ मनः || 
वास्तोष पते धरुवा सथूणांसत्रं सोम्यानाम | 
दरप्सो भेत्ता पुरां शश्वतीनामिन्द्रो मुनीनां सखा || 
पर्दाकुसानुर्यजतो गवेषण एकः सन्नभि भूयसः | 
भूर्णिमश्वं नयत तुजा पुरो गर्भेन्द्रं सोमस्य पीतये || 
ā yāhi suṣumā hi ta indra somaṃ pibā imam | 
edaṃ barhiḥ sado mama || 
ā tvā brahmayujā harī vahatāmindra keśinā | 
upa brahmaṇi naḥ śṛṇu || 
brahmāṇastvā vayaṃ yujā somapāmindra sominaḥ | 
sutāvanto havāmahe || 
ā no yāhi sutāvato.asmākaṃ suṣṭutīrupa | 
pibā su śiprinnandhasaḥ || 
ā te siñcāmi kukṣyoranu ghātrā vi dhāvatu | 
ghṛbhāya jihvayā madhu || 
svāduṣ ṭe astu saṃsude madhumān tanve tava | 
somaḥ śamastu te hṛde || 
ayamu tvā vicarṣaṇe janīrivābhi saṃvṛtaḥ | 
pra soma indra sarpatu || 
tuvighrīvo vapodaraḥ subāhurandhaso made | 
indro vṛtrāṇi jighnate || 
indra prehi purastvaṃ viśvasyeśāna ojasā | 
vṛtrāṇi vṛtrahañ jahi || 
dīrghaste astvaṅkuśo yenā vasu prayachasi | 
yajamānāya sunvate || 
ayaṃ ta indra somo nipūto adhi barhiṣi | 
ehīmasya dravāpiba || 
śācigho śācipūjanāyaṃ raṇāya te sutaḥ | 
ākhaṇḍala pra hūyase || 
yaste śṛṅghavṛṣo napāt praṇapāt kuṇḍapāyyaḥ | 
nyasmin dadhra ā manaḥ || 
vāstoṣ pate dhruvā sthūṇāṃsatraṃ somyānām | 
drapso bhettā purāṃ śaśvatīnāmindro munīnāṃ sakhā || 
pṛdākusānuryajato ghaveṣaṇa ekaḥ sannabhi bhūyasaḥ | 
bhūrṇimaśvaṃ nayat tujā puro ghṛbhendraṃ somasya pītaye || 
Next: Hymn 18