Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 8 Index 
Previous 
Next 
Rig Veda Book 8 Hymn 16
पर सम्राजं चर्षणीनामिन्द्रं सतोता नव्यं गीर्भिः | 
नरं नर्षाहं मंहिष्ठम || 
यस्मिन्नुक्थानि रण्यन्ति विश्वानि च शरवस्या | 
अपामवोन समुद्रे || 
तं सुष्टुत्या विवासे जयेष्ठराजं भरे कर्त्नुम | 
महो वाजिनं सनिभ्यः || 
यस्यानूना गभीरा मदा उरवस्तरुत्राः | 
हर्षुमन्तःशूरसातौ || 
तमिद धनेषु हितेष्वधिवाकाय हवन्ते | 
येषामिन्द्रस्ते जयन्ति || 
तमिच्च्यौत्नैरार्यन्ति तं कर्तेभिश्चर्षणयः | 
एषैन्द्रो वरिवस्क्र्त || 
इन्द्रो बरह्मेन्द्र रषिरिन्द्रः पुरू पुरुहूतः | 
महान महीभिः शचीभिः || 
स सतोम्यः स हव्यः सत्यः सत्वा तुविकूर्मिः | 
एकश्चित्सन्नभिभूतिः || 
तमर्केभिस्तं सामभिस्तं गायत्रैश्चर्षणयः | 
इन्द्रं वर्धन्ति कषितयः || 
परणेतारं वस्यो अछा कर्तारं जयोतिः समत्सु | 
सासह्वांसं युधामित्रान || 
स नः पप्रिः पारयाति सवस्ति नावा पुरुहूतः | 
इन्द्रो विश्वा अति दविषः || 
स तवं न इन्द्र वाजेभिर्दशस्या च गातुया च | 
अछा चनः सुम्नं नेषि || 
pra samrājaṃ carṣaṇīnāmindraṃ stotā navyaṃ ghīrbhiḥ | 
naraṃ nṛṣāhaṃ maṃhiṣṭham || 
yasminnukthāni raṇyanti viśvāni ca śravasyā | 
apāmavona samudre || 
taṃ suṣṭutyā vivāse jyeṣṭharājaṃ bhare kṛtnum | 
maho vājinaṃ sanibhyaḥ || 
yasyānūnā ghabhīrā madā uravastarutrāḥ | 
harṣumantaḥśūrasātau || 
tamid dhaneṣu hiteṣvadhivākāya havante | 
yeṣāmindraste jayanti || 
tamiccyautnairāryanti taṃ kṛtebhiścarṣaṇayaḥ | 
eṣaindro varivaskṛt || 
indro brahmendra ṛṣirindraḥ purū puruhūtaḥ | 
mahān mahībhiḥ śacībhiḥ || 
sa stomyaḥ sa havyaḥ satyaḥ satvā tuvikūrmiḥ | 
ekaścitsannabhibhūtiḥ || 
tamarkebhistaṃ sāmabhistaṃ ghāyatraiścarṣaṇayaḥ | 
indraṃ vardhanti kṣitayaḥ || 
praṇetāraṃ vasyo achā kartāraṃ jyotiḥ samatsu | 
sāsahvāṃsaṃ yudhāmitrān || 
sa naḥ papriḥ pārayāti svasti nāvā puruhūtaḥ | 
indro viśvā ati dviṣaḥ || 
sa tvaṃ na indra vājebhirdaśasyā ca ghātuyā ca | 
achā canaḥ sumnaṃ neṣi || 
Next: Hymn 17