Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 8 Index 
Previous 
Next 
Rig Veda Book 8 Hymn 15
तं वभि पर गायत पुरुहूतं पुरुष्टुतम | 
इन्द्रं गीर्भिस्तविषमा विवासत || 
यस्य दविबर्हसो बर्हत सहो दाधार रोदसी | 
गिरीन्रज्रानपः सवर्व्र्षत्वना || 
स राजसि पुरुष्टुत एको वर्त्राणि जिघ्नसे | 
इन्द्र जैत्रा शरवस्या च यन्तवे || 
तं ते मदं गर्णीमसि वर्षणं पर्त्सु सासहिम | 
उ लोकक्र्त्नुमद्रिवो हरिश्रियम || 
येन जयोतींष्यायवे मनवे च विवेदिथ | 
मन्दानो अस्य बर्हिषो वि राजसि || 
तदद्या चित त उक्थिनो.अनु षटुवन्ति पूर्वथा | 
वर्षपत्नीरपो जया दिवे-दिवे || 
तव तयदिन्द्रियं बर्हत तव शुष्ममुत करतुम | 
वज्रं शिशाति धिषणा वरेण्यम || 
तव दयौरिन्द्र पौंस्यं पर्थिवी वर्धति शरवः | 
तवामापः पर्वतासश्च हिन्विरे || 
तवां विष्णुर्ब्र्हन कषयो मित्रो गर्णाति वरुणः | 
तवांशर्धो मदत्यनु मारुतम || 
तवं वर्षा जनानां मंहिष्ठ इन्द्र जज्ञिषे | 
सत्रा विश्वा सवपत्यानि दधिषे || 
सत्रा तवं पुरुष्टुत एको वर्त्राणि तोशसे | 
नान्य इन्द्रात्करणं भूय इन्वति || 
यदिन्द्र मन्मशस्त्वा नाना हवन्त ऊतये | 
अस्माकेभिर्न्र्भिरत्रा सवर्जय || 
अरं कषयाय नो महे विश्वा रूपाण्याविशन | 
इन्द्रं जैत्राय हर्षया शचीपतिम || 
taṃ vabhi pra ghāyata puruhūtaṃ puruṣṭutam | 
indraṃ ghīrbhistaviṣamā vivāsata || 
yasya dvibarhaso bṛhat saho dādhāra rodasī | 
ghirīnrajrānapaḥ svarvṛṣatvanā || 
sa rājasi puruṣṭuta eko vṛtrāṇi jighnase | 
indra jaitrā śravasyā ca yantave || 
taṃ te madaṃ ghṛṇīmasi vṛṣaṇaṃ pṛtsu sāsahim | 
u lokakṛtnumadrivo hariśriyam || 
yena jyotīṃṣyāyave manave ca viveditha | 
mandāno asya barhiṣo vi rājasi || 
tadadyā cit ta ukthino.anu ṣṭuvanti pūrvathā | 
vṛṣapatnīrapo jayā dive-dive || 
tava tyadindriyaṃ bṛhat tava śuṣmamuta kratum | 
vajraṃ śiśāti dhiṣaṇā vareṇyam || 
tava dyaurindra pauṃsyaṃ pṛthivī vardhati śravaḥ | 
tvāmāpaḥ parvatāsaśca hinvire || 
tvāṃ viṣṇurbṛhan kṣayo mitro ghṛṇāti varuṇaḥ | 
tvāṃśardho madatyanu mārutam || 
tvaṃ vṛṣā janānāṃ maṃhiṣṭha indra jajñiṣe | 
satrā viśvā svapatyāni dadhiṣe || 
satrā tvaṃ puruṣṭuta eko vṛtrāṇi tośase | 
nānya indrātkaraṇaṃ bhūya invati || 
yadindra manmaśastvā nānā havanta ūtaye | 
asmākebhirnṛbhiratrā svarjaya || 
araṃ kṣayāya no mahe viśvā rūpāṇyāviśan | 
indraṃ jaitrāya harṣayā śacīpatim || 
Next: Hymn 16