Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 8 Index 
Previous 
Next 
Rig Veda Book 8 Hymn 27
अग्निरुक्थे पुरोहितो गरावाणो बर्हिरध्वरे | 
रचा यामि मरुतो बरह्मणस पतिं देवानवो वरेण्यम || 
आ पशुं गासि पर्थिवीं वनस्पतीनुषासा नक्तमोषधीः | 
विश्वे च नो वसवो विश्ववेदसो धीनां भूत परावितारः || 
पर सू न एत्वध्वरो.अग्ना देवेषु पूर्व्यः | 
आदित्येषु पर वरुणे धर्तव्रते मरुत्सु विश्वभानुषु || 
विश्वे हि षमा मनवे विश्ववेदसो भुवन वर्धे रिशादसः | 
अरिष्टेभिः पायुभिर्विश्ववेदसो यन्ता नो.अव्र्कं छर्दिः || 
आ नो अद्य समनसो गन्ता विश्वे सजोषसः | 
रचा गिरा मरुतो देव्यदिते सदने पस्त्ये महि || 
अभि परिया मरुतो या वो अश्व्या हव्या मित्र परयाथन | 
आबर्हिरिन्द्रो वरुणस्तुरा नर आदित्यासो सदन्तु नः || 
वयं वो वर्क्तबर्हिषो हितप्रयस आनुषक | 
सुतसोमासो वरुण हवामहे मनुष्वदिद्धाग्नयः || 
आ पर यात मरुतो विष्णो अश्विना पूषन माकीनया धिया | 
इन्द्र आ यातु परथमः सनिष्युभिर्व्र्षा यो वर्त्रहा गर्णे || 
वि नो देवासो अद्रुहो.अछिद्रं शर्म यछत | 
न यद दूराद वसवो नू चिदन्तितो वरूथमादधर्षति || 
अस्ति हि वः सजात्यं रिशादसो देवासो अस्त्याप्यम | 
पर णः पूर्वस्मै सुविताय वोचत मक्षू सुम्नाय नव्यसे || 
इदा हि व उपस्तुतिमिदा वामस्य भक्तये | 
उप वो विश्ववेदसो नमस्युरानस्र्क्ष्यन्यामिव || 
उदु षय वः सविता सुप्रणीतयो.अस्थादूर्ध्वो वरेण्यः | 
नि दविपादश्चतुष्पादो अर्थिनो.अविश्रन पतयिष्णवः || 
देवं-देवं वो.अवसे देवं-देवमभिष्टये | 
देवं-देवं हुवेम वाजसातये गर्णन्तो देव्या धिया || 
देवासो हि षमा मनवे समन्यवो विश्वे साकं सरातयः | 
ते नो अद्य ते अपरं तुचे तु नो भवन्तु वरिवोविदः || 
पर वः शंसाम्यद्रुहः संस्थ उपस्तुतीनाम | 
न तं धूर्तिर्वरुण मित्र मर्त्यं यो वो धामभ्यो.अविधत || 
पर स कषयं तिरते वि महीरिषो यो वो वराय दाशति | 
पर परजाभिर्जायते धर्मणस पर्यरिष्टः सर्व एधते || 
रते स विन्दते युधः सुगेभिर्यात्यध्वनः | 
अर्यमा मित्रोवरुणः सरातयो यं तरायन्ते सजोषसः || 
अज्रे चिदस्मै कर्णुथा नयञ्चनं दुर्गे चिदा सुसरणम | 
एषा चिदस्मादशनिः परो नु सास्रेधन्ती वि नश्यतु || 
यदद्य सूर्य उद्यति परियक्षत्रा रतं दध | 
यन निम्रुचि परबुधि विश्ववेदसो यद वा मध्यन्दिने दिवः || 
यद वाभिपित्वे असुरा रतं यते छर्दिर्येम वि दाशुषे | 
वयं तद वो वसवो विश्ववेदस उप सथेयाम मध्य आ || 
यदद्य सूर उदिते यन मध्यन्दिन आतुचि | 
वामं धत्थ मनवे विश्ववेदसो जुह्वानाय परचेतसे || 
वयं तद वः सम्राज आ वर्णीमहे पुत्रो न बहुपाय्यम | 
अश्याम तदादित्या जुह्वतो हविर्येन वस्यो.अनशामहै || 
aghnirukthe purohito ghrāvāṇo barhiradhvare | 
ṛcā yāmi maruto brahmaṇas patiṃ devānavo vareṇyam || 
ā paśuṃ ghāsi pṛthivīṃ vanaspatīnuṣāsā naktamoṣadhīḥ | 
viśve ca no vasavo viśvavedaso dhīnāṃ bhūta prāvitāraḥ || 
pra sū na etvadhvaro.aghnā deveṣu pūrvyaḥ | 
ādityeṣu pra varuṇe dhṛtavrate marutsu viśvabhānuṣu || 
viśve hi ṣmā manave viśvavedaso bhuvan vṛdhe riśādasaḥ | 
ariṣṭebhiḥ pāyubhirviśvavedaso yantā no.avṛkaṃ chardiḥ || 
ā no adya samanaso ghantā viśve sajoṣasaḥ | 
ṛcā ghirā maruto devyadite sadane pastye mahi || 
abhi priyā maruto yā vo aśvyā havyā mitra prayāthana | 
ābarhirindro varuṇasturā nara ādityāso sadantu naḥ || 
vayaṃ vo vṛktabarhiṣo hitaprayasa ānuṣak | 
sutasomāso varuṇa havāmahe manuṣvadiddhāghnayaḥ || 
ā pra yāta maruto viṣṇo aśvinā pūṣan mākīnayā dhiyā | 
indra ā yātu prathamaḥ saniṣyubhirvṛṣā yo vṛtrahā ghṛṇe || 
vi no devāso adruho.achidraṃ śarma yachata | 
na yad dūrād vasavo nū cidantito varūthamādadharṣati || 
asti hi vaḥ sajātyaṃ riśādaso devāso astyāpyam | 
pra ṇaḥ pūrvasmai suvitāya vocata makṣū sumnāya navyase || 
idā hi va upastutimidā vāmasya bhaktaye | 
upa vo viśvavedaso namasyurānasṛkṣyanyāmiva || 
udu ṣya vaḥ savitā supraṇītayo.asthādūrdhvo vareṇyaḥ | 
ni dvipādaścatuṣpādo arthino.aviśran patayiṣṇavaḥ || 
devaṃ-devaṃ vo.avase devaṃ-devamabhiṣṭaye | 
devaṃ-devaṃ huvema vājasātaye ghṛṇanto devyā dhiyā || 
devāso hi ṣmā manave samanyavo viśve sākaṃ sarātayaḥ | 
te no adya te aparaṃ tuce tu no bhavantu varivovidaḥ || 
pra vaḥ śaṃsāmyadruhaḥ saṃstha upastutīnām | 
na taṃ dhūrtirvaruṇa mitra martyaṃ yo vo dhāmabhyo.avidhat || 
pra sa kṣayaṃ tirate vi mahīriṣo yo vo varāya dāśati | 
pra prajābhirjāyate dharmaṇas paryariṣṭaḥ sarva edhate || 
ṛte sa vindate yudhaḥ sughebhiryātyadhvanaḥ | 
aryamā mitrovaruṇaḥ sarātayo yaṃ trāyante sajoṣasaḥ || 
ajre cidasmai kṛṇuthā nyañcanaṃ durghe cidā susaraṇam | 
eṣā cidasmādaśaniḥ paro nu sāsredhantī vi naśyatu || 
yadadya sūrya udyati priyakṣatrā ṛtaṃ dadha | 
yan nimruci prabudhi viśvavedaso yad vā madhyandine divaḥ || 
yad vābhipitve asurā ṛtaṃ yate chardiryema vi dāśuṣe | 
vayaṃ tad vo vasavo viśvavedasa upa stheyāma madhya ā || 
yadadya sūra udite yan madhyandina ātuci | 
vāmaṃ dhattha manave viśvavedaso juhvānāya pracetase || 
vayaṃ tad vaḥ samrāja ā vṛṇīmahe putro na bahupāyyam | 
aśyāma tadādityā juhvato haviryena vasyo.anaśāmahai || 
Next: Hymn 28