Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 8 Index 
Previous 
Next 
Rig Veda Book 8 Hymn 12
य इन्द्र सोमपातमो मदः शविष्ठ चेतति | 
येना हंसि नयत्रिणं तमीमहे || 
येना दशग्वमध्रिगुं वेपयन्तं सवर्णरम | 
येना समुद्रमाविथा तमीमहे || 
येन सिन्धुं महीरपो रथानिव परचोदयः | 
पन्थां रतस्य यातवे तमीमहे || 
इमं सतोममभिष्टये घर्तं न पूतमद्रिवः | 
येना नुसद्य ओजसा ववक्षिथ || 
इमं जुषस्व गिर्वणः समुद्र इव पिन्वते | 
इन्द्र विश्वाभिरूतिभिर्ववक्षिथ || 
यो नो देवः परावतः सखित्वनाय मामहे | 
दिवो न वर्ष्टिं परथयन ववक्षिथ || 
ववक्षुरस्य केतवो उत वज्रो गभस्त्योः | 
यत सूर्यो न रोदसी अवर्धयत || 
यदि परव्र्द्ध सत्पते सहस्रं महिषानघः | 
आदित त इन्द्रियं महि पर वाव्र्धे || 
इन्द्रः सूर्यस्य रश्मिभिर्न्यर्शसानमोषति | 
अग्निर्वनेव सासहिः पर वाव्र्धे || 
इयं त रत्वियावती धीतिरेति नवीयसी | 
सपर्यन्ती पुरुप्रिया मिमीत इत || 
गर्भो यज्ञस्य देवयुः करतुं पुनीत आनुषक | 
सतोमैरिन्द्रस्य वाव्र्धे मिमीत इत || 
सनिर्मित्रस्य पप्रथ इन्द्रः सोमस्य पीतये | 
पराची वाशीव सुन्वते मिमीत इत || 
यं विप्रा उक्थवाहसो.अभिप्रमन्दुरायवः | 
घर्तं न पिप्य आसन्य रतस्य यत || 
उत सवराजे अदिति सतोममिन्द्राय जीजनत | 
पुरुप्रशस्तमूतय रतस्य यत || 
अभि वह्नय ऊतये.अनूषत परशस्तये | 
न देव विव्रता हरी रतस्य यत || 
यत सोममिन्द्र विष्णवि यद वा घ तरित आप्त्ये | 
यद वा मरुत्सु मन्दसे समिन्दुभिः || 
यद वा शक्र परावति समुद्रे अधि मन्दसे | 
अस्माकमित सुते रणा समिन्दुभिः || 
यद वासि सुन्वतो वर्धो यजमानस्य सत्पते | 
उक्थे वा यस्यरण्यसि समिन्दुभिः || 
देवं-देवं वो.अवस इन्द्रम-इन्द्रं गर्णीषणि | 
अधा यज्ञाय तुर्वणे वयानशुः || 
यज्ञेभिर्यज्ञवाहसं सोमेभिः सोमपातमम | 
होत्राभिरिन्द्रं वाव्र्धुर्व्यानशुः || 
महीरस्य परणीतयः पूर्वीरुत परशस्तयः | 
विश्वा वसूनि दाशुषे वयानशुः || 
इन्द्रं वर्त्राय हन्तवे देवासो दधिरे पुरः | 
इन्द्रं वाणीरनूषता समोजसे || 
महान्तं महिना वयं सतोमेभिर्हवनश्रुतम | 
अर्कैरभिप्र णोनुमः समोजसे || 
न यं विविक्तो रोदसी नान्तरिक्षाणि वज्रिणम | 
अमादिदस्य तित्विषे समोजसः || 
यदिन्द्र पर्तनाज्ये देवास्त्वा दधिरे पुरः | 
आदित ते हर्यता हरी ववक्षतुः || 
यदा वर्त्रं नदीव्र्तं शवसा वज्रिन्नवधीः | 
आदित ते ... || 
यदा ते विष्णुरोजसा तरीणि पदा विचक्रमे | 
आदित ते . .. || 
यदा ते हर्यता हरी वाव्र्धाते दिवे-दिवे | 
आदित ते विश्वा भुवनानि येमिरे || 
यदा ते मारुतीर्विशस्तुभ्यमिन्द्र नियेमिरे | 
आ इत ते व. ... || 
यदा सूर्यममुं दिवि शुक्रं जयोतिरधारयः | 
आदित्ते व. ... || 
इमां त इन्द्र सुष्टुतिं विप्र इयर्ति धीतिभिः | 
जामिं पदेव पिप्रतीं पराध्वरे || 
यदस्य धामनि परिये समीचीनासो अस्वरन | 
नाभा यज्ञस्य दोहना पराध्वरे || 
सुवीर्यं सवश्व्यं सुगव्यं इन्द्र दद्धि नः | 
होतेव पूर्वचित्तये पराध्वरे || 
ya indra somapātamo madaḥ śaviṣṭha cetati | 
yenā haṃsi nyatriṇaṃ tamīmahe || 
yenā daśaghvamadhrighuṃ vepayantaṃ svarṇaram | 
yenā samudramāvithā tamīmahe || 
yena sindhuṃ mahīrapo rathāniva pracodayaḥ | 
panthāṃ ṛtasya yātave tamīmahe || 
imaṃ stomamabhiṣṭaye ghṛtaṃ na pūtamadrivaḥ | 
yenā nusadya ojasā vavakṣitha || 
imaṃ juṣasva ghirvaṇaḥ samudra iva pinvate | 
indra viśvābhirūtibhirvavakṣitha || 
yo no devaḥ parāvataḥ sakhitvanāya māmahe | 
divo na vṛṣṭiṃ prathayan vavakṣitha || 
vavakṣurasya ketavo uta vajro ghabhastyoḥ | 
yat sūryo na rodasī avardhayat || 
yadi pravṛddha satpate sahasraṃ mahiṣānaghaḥ | 
ādit ta indriyaṃ mahi pra vāvṛdhe || 
indraḥ sūryasya raśmibhirnyarśasānamoṣati | 
aghnirvaneva sāsahiḥ pra vāvṛdhe || 
iyaṃ ta ṛtviyāvatī dhītireti navīyasī | 
saparyantī purupriyā mimīta it || 
gharbho yajñasya devayuḥ kratuṃ punīta ānuṣak | 
stomairindrasya vāvṛdhe mimīta it || 
sanirmitrasya papratha indraḥ somasya pītaye | 
prācī vāśīva sunvate mimīta it || 
yaṃ viprā ukthavāhaso.abhipramandurāyavaḥ | 
ghṛtaṃ na pipya āsany ṛtasya yat || 
uta svarāje aditi stomamindrāya jījanat | 
purupraśastamūtaya ṛtasya yat || 
abhi vahnaya ūtaye.anūṣata praśastaye | 
na deva vivratā harī ṛtasya yat || 
yat somamindra viṣṇavi yad vā gha trita āptye | 
yad vā marutsu mandase samindubhiḥ || 
yad vā śakra parāvati samudre adhi mandase | 
asmākamit sute raṇā samindubhiḥ || 
yad vāsi sunvato vṛdho yajamānasya satpate | 
ukthe vā yasyaraṇyasi samindubhiḥ || 
devaṃ-devaṃ vo.avasa indram-indraṃ ghṛṇīṣaṇi | 
adhā yajñāya turvaṇe vyānaśuḥ || 
yajñebhiryajñavāhasaṃ somebhiḥ somapātamam | 
hotrābhirindraṃ vāvṛdhurvyānaśuḥ || 
mahīrasya praṇītayaḥ pūrvīruta praśastayaḥ | 
viśvā vasūni dāśuṣe vyānaśuḥ || 
indraṃ vṛtrāya hantave devāso dadhire puraḥ | 
indraṃ vāṇīranūṣatā samojase || 
mahāntaṃ mahinā vayaṃ stomebhirhavanaśrutam | 
arkairabhipra ṇonumaḥ samojase || 
na yaṃ vivikto rodasī nāntarikṣāṇi vajriṇam | 
amādidasya titviṣe samojasaḥ || 
yadindra pṛtanājye devāstvā dadhire puraḥ | 
ādit te haryatā harī vavakṣatuḥ || 
yadā vṛtraṃ nadīvṛtaṃ śavasā vajrinnavadhīḥ | 
ādit te ... || 
yadā te viṣṇurojasā trīṇi padā vicakrame | 
ādit te . .. || 
yadā te haryatā harī vāvṛdhāte dive-dive | 
ādit te viśvā bhuvanāni yemire || 
yadā te mārutīrviśastubhyamindra niyemire | 
ā it te v. ... || 
yadā sūryamamuṃ divi śukraṃ jyotiradhārayaḥ | 
āditte v. ... || 
imāṃ ta indra suṣṭutiṃ vipra iyarti dhītibhiḥ | 
jāmiṃ padeva pipratīṃ prādhvare || 
yadasya dhāmani priye samīcīnāso asvaran | 
nābhā yajñasya dohanā prādhvare || 
suvīryaṃ svaśvyaṃ sughavyaṃ indra daddhi naḥ | 
hoteva pūrvacittaye prādhvare || 
Next: Hymn 13