Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 8 Index 
Previous 
Next 
Rig Veda Book 8 Hymn 13
इन्द्रः सुतेषु सोमेषु करतुं पुनीत उक्थ्यम | 
विदे वर्धस्यदक्षसो महान हि षः || 
स परथमे वयोमनि देवानां सदने वर्धः | 
सुपारः सुश्रवस्तमः समप्सुजित || 
तमह्वे वाजसातय इन्द्रं भराय शुष्मिणम | 
भवा नःसुम्ने अन्तमः सखा वर्धे || 
इयं त इन्द्र गिर्वणो रातिः कषरति सुन्वतः | 
मन्दानो अस्य बर्हिषो वि राजसि || 
नूनं तदिन्द्र दद्धि नो यत तवा सुन्वन्त ईमहे | 
रयिं नश्चित्रमा भरा सवर्विदम || 
सतोता यत ते विचर्षणिरतिप्रशर्धयद गिरः | 
वया इवानु रोहते जुषन्त यत || 
परत्नवज्जनया गिरः शर्णुधी जरितुर्हवम | 
मदे-मदे ववक्षिथा सुक्र्त्वने || 
करीळन्त्यस्य सून्र्ता आपो न परवता यतीः | 
अया धिया य उच्यते पतिर्दिवः || 
उतो पतिर्य उच्यते कर्ष्टीनामेक इद वशी | 
नमोव्र्धैरवस्युभिः सुते रण || 
सतुहि शरुतं विपश्चितं हरी यस्य परसक्षिणा | 
गन्तारा दाशुषो गर्हं नमस्विनः || 
तूतुजानो महेमते.अश्वेभिः परुषितप्सुभिः | 
आ याहि यज्ञमाशुभिः शमिद धि ते || 
इन्द्र शविष्ठ सत्पते रयिं गर्णत्सु धारय | 
शरवः सूरिभ्यो अम्र्तं वसुत्वनम || 
हवे तवा सूर उदिते हवे मध्यन्दिने दिवः | 
जुषाण इन्द्र सप्तिभिर्न आ गहि || 
आ तू गहि पर तु दरव मत्स्वा सुतस्य गोमतः | 
तन्तुं तनुष्व पूर्व्यं यथा विदे || 
यच्छक्रासि परावति यदर्वावति वर्त्रहन | 
यद वा समुद्रे अन्धसो.अवितेदसि || 
इन्द्रं वर्धन्तु नो गिर इन्द्रं सुतास इन्दवः | 
इन्द्रे हविष्मतीर्विशो अराणिषुः || 
तमिद विप्रा अवस्यवः परवत्वतीभिरूतिभिः | 
इन्द्रं कषोणीरवर्धयन वया इव || 
तरिकद्रुकेषु चेतनं देवासो यज्ञमत्नत | 
तमिद वर्धन्तुनो गिरः सदाव्र्धम || 
सतोता यत ते अनुव्रत उक्थान्य रतुथा दधे | 
शुचिः पावक उच्यते सो अद्भुतः || 
तदिद रुद्रस्य चेतति यह्वं परत्नेषु धामसु | 
मनो यत्रावि तद दधुर्विचेतसः || 
यदि मे सख्यमावर इमस्य पाह्यन्धसः | 
येन विश्वा अति दविषो अतारिम || 
कदा त इन्द्र गिर्वण सतोता भवाति शन्तमः | 
कदा नो गव्ये अश्व्ये वसौ दधः || 
उत ते सुष्टुता हरी वर्षणा वहतो रथम | 
अजुर्यस्य मदिन्तमं यमीमहे || 
तमीमहे पुरुष्टुतं यह्वं परत्नाभिरूतिभिः | 
नि बर्हिषि परिये सददध दविता || 
वर्धस्वा सु पुरुष्टुत रषिष्टुताभिरूतिभिः | 
धुक्षस्वपिप्युषीमिषमवा च नः || 
इन्द्र तवमवितेदसीत्था सतुवतो अद्रिवः | 
रतादियर्मि ते धियं मनोयुजम || 
इह तया सधमाद्य युजानः सोमपीतये | 
हरी इन्द्र परतद्वसू अभि सवर || 
अभि सवरन्तु ये तव रुद्रासः सक्षत शरियम | 
उतो मरुत्वतीर्विशो अभि परयः || 
इमा अस्य परतूर्तयः पदं जुषन्त यद दिवि | 
नाभा यज्ञस्य सं दधुर्यथा विदे || 
अयं दीर्घाय चक्षसे पराचि परयत्यध्वरे | 
मिमीते यज्ञमानुषग विचक्ष्य || 
वर्षायमिन्द्र ते रथ उतो ते वर्षणा हरी | 
वर्षा तवंशतक्रतो वर्षा हवः || 
वर्षा गरावा वर्षा मदो वर्षा सोमो अयं सुतः | 
वर्षायज्ञो यमिन्वसि वर्षा हवः || 
वर्षा तवा वर्षणं हुवे वज्रिञ्चित्राभिरुतिभिः | 
वावन्थ हि परतिष्टुतिं वर्षा हवः || 
indraḥ suteṣu someṣu kratuṃ punīta ukthyam | 
vide vṛdhasyadakṣaso mahān hi ṣaḥ || 
sa prathame vyomani devānāṃ sadane vṛdhaḥ | 
supāraḥ suśravastamaḥ samapsujit || 
tamahve vājasātaya indraṃ bharāya śuṣmiṇam | 
bhavā naḥsumne antamaḥ sakhā vṛdhe || 
iyaṃ ta indra ghirvaṇo rātiḥ kṣarati sunvataḥ | 
mandāno asya barhiṣo vi rājasi || 
nūnaṃ tadindra daddhi no yat tvā sunvanta īmahe | 
rayiṃ naścitramā bharā svarvidam || 
stotā yat te vicarṣaṇiratipraśardhayad ghiraḥ | 
vayā ivānu rohate juṣanta yat || 
pratnavajjanayā ghiraḥ śṛṇudhī jariturhavam | 
made-made vavakṣithā sukṛtvane || 
krīḷantyasya sūnṛtā āpo na pravatā yatīḥ | 
ayā dhiyā ya ucyate patirdivaḥ || 
uto patirya ucyate kṛṣṭīnāmeka id vaśī | 
namovṛdhairavasyubhiḥ sute raṇa || 
stuhi śrutaṃ vipaścitaṃ harī yasya prasakṣiṇā | 
ghantārā dāśuṣo ghṛhaṃ namasvinaḥ || 
tūtujāno mahemate.aśvebhiḥ pruṣitapsubhiḥ | 
ā yāhi yajñamāśubhiḥ śamid dhi te || 
indra śaviṣṭha satpate rayiṃ ghṛṇatsu dhāraya | 
śravaḥ sūribhyo amṛtaṃ vasutvanam || 
have tvā sūra udite have madhyandine divaḥ | 
juṣāṇa indra saptibhirna ā ghahi || 
ā tū ghahi pra tu drava matsvā sutasya ghomataḥ | 
tantuṃ tanuṣva pūrvyaṃ yathā vide || 
yacchakrāsi parāvati yadarvāvati vṛtrahan | 
yad vā samudre andhaso.avitedasi || 
indraṃ vardhantu no ghira indraṃ sutāsa indavaḥ | 
indre haviṣmatīrviśo arāṇiṣuḥ || 
tamid viprā avasyavaḥ pravatvatībhirūtibhiḥ | 
indraṃ kṣoṇīravardhayan vayā iva || 
trikadrukeṣu cetanaṃ devāso yajñamatnata | 
tamid vardhantuno ghiraḥ sadāvṛdham || 
stotā yat te anuvrata ukthāny ṛtuthā dadhe | 
śuciḥ pāvaka ucyate so adbhutaḥ || 
tadid rudrasya cetati yahvaṃ pratneṣu dhāmasu | 
mano yatrāvi tad dadhurvicetasaḥ || 
yadi me sakhyamāvara imasya pāhyandhasaḥ | 
yena viśvā ati dviṣo atārima || 
kadā ta indra ghirvaṇa stotā bhavāti śantamaḥ | 
kadā no ghavye aśvye vasau dadhaḥ || 
uta te suṣṭutā harī vṛṣaṇā vahato ratham | 
ajuryasya madintamaṃ yamīmahe || 
tamīmahe puruṣṭutaṃ yahvaṃ pratnābhirūtibhiḥ | 
ni barhiṣi priye sadadadha dvitā || 
vardhasvā su puruṣṭuta ṛṣiṣṭutābhirūtibhiḥ | 
dhukṣasvapipyuṣīmiṣamavā ca naḥ || 
indra tvamavitedasītthā stuvato adrivaḥ | 
ṛtādiyarmi te dhiyaṃ manoyujam || 
iha tyā sadhamādya yujānaḥ somapītaye | 
harī indra pratadvasū abhi svara || 
abhi svarantu ye tava rudrāsaḥ sakṣata śriyam | 
uto marutvatīrviśo abhi prayaḥ || 
imā asya pratūrtayaḥ padaṃ juṣanta yad divi | 
nābhā yajñasya saṃ dadhuryathā vide || 
ayaṃ dīrghāya cakṣase prāci prayatyadhvare | 
mimīte yajñamānuṣagh vicakṣya || 
vṛṣāyamindra te ratha uto te vṛṣaṇā harī | 
vṛṣā tvaṃśatakrato vṛṣā havaḥ || 
vṛṣā ghrāvā vṛṣā mado vṛṣā somo ayaṃ sutaḥ | 
vṛṣāyajño yaminvasi vṛṣā havaḥ || 
vṛṣā tvā vṛṣaṇaṃ huve vajriñcitrābhirutibhiḥ | 
vāvantha hi pratiṣṭutiṃ vṛṣā havaḥ || 
Next: Hymn 14