Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 8 Index 
Previous 
Next 
Rig Veda Book 8 Hymn 11
तवमग्ने वरतपा असि देव आ मर्त्येष्वा | 
तवं यज्ञेष्वीड्यः || 
तवमसि परशस्यो विदथेषु सहन्त्य | 
अग्ने रथीरध्वराणाम || 
स तवमस्मदप दविषो युयोधि जातवेदः | 
अदेवीरग्ने अरातीः || 
अन्ति चित सन्तमह यज्ञं मर्तस्य रिपोः | 
नोप वेषि जातवेदः || 
मर्ता अमर्त्यस्य ते भूरि नाम मनामहे | 
विप्रासो जातवेदसः || 
विप्रं विप्रासो.अवसे देवं मर्तास ऊतये | 
अग्निं गीर्भिर्हवामहे || 
आ ते वत्सो मनो यमत परमाच्चित सधस्थात | 
अग्ने तवां कामया गिरा || 
पुरुत्रा हि सद्रंं असि विशो विश्वा अनु परभुः | 
समत्सुत्वा हवामहे || 
समत्स्वग्निमवसे वाजयन्तो हवामहे | 
वाजेषु चित्रराधसम || 
परत्नो हि कमीड्यो अध्वरेषु सनाच्च होता नव्यश्च सत्सि | 
सवां चाग्ने तन्वं पिप्रयस्वास्मभ्यं च सौभगमा यजस्व || 
tvamaghne vratapā asi deva ā martyeṣvā | 
tvaṃ yajñeṣvīḍyaḥ || 
tvamasi praśasyo vidatheṣu sahantya | 
aghne rathīradhvarāṇām || 
sa tvamasmadapa dviṣo yuyodhi jātavedaḥ | 
adevīraghne arātīḥ || 
anti cit santamaha yajñaṃ martasya ripoḥ | 
nopa veṣi jātavedaḥ || 
martā amartyasya te bhūri nāma manāmahe | 
viprāso jātavedasaḥ || 
vipraṃ viprāso.avase devaṃ martāsa ūtaye | 
aghniṃ ghīrbhirhavāmahe || 
ā te vatso mano yamat paramāccit sadhasthāt | 
aghne tvāṃ kāmayā ghirā || 
purutrā hi sadṛṃṃ asi viśo viśvā anu prabhuḥ | 
samatsutvā havāmahe || 
samatsvaghnimavase vājayanto havāmahe | 
vājeṣu citrarādhasam || 
pratno hi kamīḍyo adhvareṣu sanācca hotā navyaśca satsi | 
svāṃ cāghne tanvaṃ piprayasvāsmabhyaṃ ca saubhaghamā yajasva || 
Next: Hymn 12