Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 8 Index 
Previous 
Next 
Rig Veda Book 8 Hymn 10
यत सथो दीर्घप्रसद्मनि यद वादो रोचने दिवः | 
यद वा समुद्रे अध्याक्र्ते गर्हे.अत आ यातमश्विना || 
यद वा यज्ञं मनवे सम्मिमिक्षथुरेवेत काण्वस्य बोधतम | 
बर्हस्पतिं विश्वान देवानहं हुव इन्द्राविष्णू अश्विनावाशुहेषसा || 
तया नवश्विना हुवे सुदंससा गर्भे कर्ता | 
ययोरस्ति परणः सख्यं देवेष्वध्याप्यम || 
ययोरधि पर यज्ञा असूरे सन्ति सूरयः | 
ता यज्ञस्याध्वरस्य परचेतसा सवधाभिर्या पिबतः सोम्यं मधु || 
यदद्याश्विनावपाग यत पराक सथो वाजिनीवसू | 
यद दरुह्यव्यनवि तुर्वशे यदौ हुवे वामथ मा गतम || 
यदन्तरिक्षे पतथः पुरुभुजा यद वेमे रोदसी अनु | 
यद्वा सवधाभिरधितिष्ठथो रथमत आ यातमश्विना || 
yat stho dīrghaprasadmani yad vādo rocane divaḥ | 
yad vā samudre adhyākṛte ghṛhe.ata ā yātamaśvinā || 
yad vā yajñaṃ manave sammimikṣathurevet kāṇvasya bodhatam | 
bṛhaspatiṃ viśvān devānahaṃ huva indrāviṣṇū aśvināvāśuheṣasā || 
tyā nvaśvinā huve sudaṃsasā ghṛbhe kṛtā | 
yayorasti praṇaḥ sakhyaṃ deveṣvadhyāpyam || 
yayoradhi pra yajñā asūre santi sūrayaḥ | 
tā yajñasyādhvarasya pracetasā svadhābhiryā pibataḥ somyaṃ madhu || 
yadadyāśvināvapāgh yat prāk stho vājinīvasū | 
yad druhyavyanavi turvaśe yadau huve vāmatha mā ghatam || 
yadantarikṣe patathaḥ purubhujā yad veme rodasī anu | 
yadvā svadhābhiradhitiṣṭhatho rathamata ā yātamaśvinā || 
Next: Hymn 11