Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 8 Index 
Previous 
Next 
Rig Veda Book 8 Hymn 9
आ नूनमश्विना युवं वत्सस्य गन्तमवसे | 
परास्मै यछतमव्र्कं पर्थु छर्दिर्युयुतं या अरातयः || 
यदन्तरिक्षे यद दिवि यत पञ्च मानुषाननु | 
नर्म्णन्तद धत्तमश्विना || 
ये वां दंसांस्यश्विना विप्रासः परिमाम्र्शुः | 
एवेत काण्वस्य बोधतम || 
अयं वां घर्मो अश्विना सतोमेन परि षिच्यते | 
अयं सोमो मधुमान वाजिनीवसू येन वर्त्रं चिकेतथः || 
यदप्सु यद वनस्पतौ यदोषधीषु पुरुदंससा कर्तम | 
तेन माविष्टमश्विना || 
यन नासत्या भुरण्यथो यद वा देव भिषज्यथः | 
अयं वां वत्सो मतिभिर्न विन्धते हविष्मन्तं हि गछथः || 
आ नूनमश्विनोरषिः सतोमं चिकेत वामया | 
आ सोमं मधुमत्तमं घर्मं सिञ्चादथर्वणि || 
आ नूनं रघुवर्तनिं रथं तिष्ठाथो अश्विना | 
आ वां सतोमा इमे मम नभो न चुच्यवीरत || 
यदद्य वां नासत्योक्थैराचुच्युवीमहि | 
यद वा वाणीभिरश्विनेवेत काण्वस्य बोधतम || 
यद वां कक्षीवानुत यद वयश्व रषिर्यद वां दीर्घतमा जुहाव | 
पर्थी यद वां वैन्यः सादनेष्वेवेदतो अश्विना चेतयेथाम || 
यातं छर्दिष्पा उत नः परस्पा भूतं जगत्पा उत नस्तनूपा | 
वर्तिस्तोकाय तनयाय यातम || 
यदिन्द्रेण सरथं याथो अश्विना यद वा वायुना भवथः समोकसा | 
यदादित्येभिरभुभिः सजोषसा यद वा विष्णोर्विक्रमणेषु तिष्ठथः || 
यदद्याश्विनावहं हुवेय वाजसातये | 
यत पर्त्सु तुर्वणे सहस्तच्छ्रेष्ठमश्विनोरवः || 
आ नूनं यातमश्विनेमा हव्यानि वां हिता | 
इमे सोमासोधि तुर्वशे यदाविमे कण्वेषु वामथ || 
यन नासत्या पराके अर्वाके अस्ति भेषजम | 
तेन नूनं विमदाय परचेतसा छर्दिर्वत्साय यछतम || 
अभुत्स्यु पर देव्या साकं वाचाहमश्विनोः | 
वयावर्देव्या मतिं वि रातिं मर्त्येभ्यः || 
पर बोधयोषो अश्विना पर देवि सून्र्ते महि | 
पर यज्ञहोतरानुषक पर मदाय शरवो बर्हत || 
यदुषो यासि भानुना सं सूर्येण रोचसे | 
आ हायमश्विनो रथो वर्तिर्याति नर्पाय्यम || 
यदापीतासो अंशवो गावो न दुह्र ऊधभिः | 
यद वा वाणीरनूषत पर देवयन्तो अश्विना || 
पर दयुम्नाय पर शवसे पर नर्षाह्याय शर्मणे | 
पर दक्षाय परचेतसा || 
यन नूनं धीभिरश्विना पितुर्योना निषीदथः यद वासुम्नेभिरुक्थ्या || 
ā nūnamaśvinā yuvaṃ vatsasya ghantamavase | 
prāsmai yachatamavṛkaṃ pṛthu chardiryuyutaṃ yā arātayaḥ || 
yadantarikṣe yad divi yat pañca mānuṣānanu | 
nṛmṇantad dhattamaśvinā || 
ye vāṃ daṃsāṃsyaśvinā viprāsaḥ parimāmṛśuḥ | 
evet kāṇvasya bodhatam || 
ayaṃ vāṃ gharmo aśvinā stomena pari ṣicyate | 
ayaṃ somo madhumān vājinīvasū yena vṛtraṃ ciketathaḥ || 
yadapsu yad vanaspatau yadoṣadhīṣu purudaṃsasā kṛtam | 
tena māviṣṭamaśvinā || 
yan nāsatyā bhuraṇyatho yad vā deva bhiṣajyathaḥ | 
ayaṃ vāṃ vatso matibhirna vindhate haviṣmantaṃ hi ghachathaḥ || 
ā nūnamaśvinorṣiḥ stomaṃ ciketa vāmayā | 
ā somaṃ madhumattamaṃ gharmaṃ siñcādatharvaṇi || 
ā nūnaṃ raghuvartaniṃ rathaṃ tiṣṭhātho aśvinā | 
ā vāṃ stomā ime mama nabho na cucyavīrata || 
yadadya vāṃ nāsatyokthairācucyuvīmahi | 
yad vā vāṇībhiraśvinevet kāṇvasya bodhatam || 
yad vāṃ kakṣīvānuta yad vyaśva ṛṣiryad vāṃ dīrghatamā juhāva | 
pṛthī yad vāṃ vainyaḥ sādaneṣvevedato aśvinā cetayethām || 
yātaṃ chardiṣpā uta naḥ paraspā bhūtaṃ jaghatpā uta nastanūpā | 
vartistokāya tanayāya yātam || 
yadindreṇa sarathaṃ yātho aśvinā yad vā vāyunā bhavathaḥ samokasā | 
yadādityebhirbhubhiḥ sajoṣasā yad vā viṣṇorvikramaṇeṣu tiṣṭhathaḥ || 
yadadyāśvināvahaṃ huveya vājasātaye | 
yat pṛtsu turvaṇe sahastacchreṣṭhamaśvinoravaḥ || 
ā nūnaṃ yātamaśvinemā havyāni vāṃ hitā | 
ime somāsoadhi turvaśe yadāvime kaṇveṣu vāmatha || 
yan nāsatyā parāke arvāke asti bheṣajam | 
tena nūnaṃ vimadāya pracetasā chardirvatsāya yachatam || 
abhutsyu pra devyā sākaṃ vācāhamaśvinoḥ | 
vyāvardevyā matiṃ vi rātiṃ martyebhyaḥ || 
pra bodhayoṣo aśvinā pra devi sūnṛte mahi | 
pra yajñahotarānuṣak pra madāya śravo bṛhat || 
yaduṣo yāsi bhānunā saṃ sūryeṇa rocase | 
ā hāyamaśvino ratho vartiryāti nṛpāyyam || 
yadāpītāso aṃśavo ghāvo na duhra ūdhabhiḥ | 
yad vā vāṇīranūṣata pra devayanto aśvinā || 
pra dyumnāya pra śavase pra nṛṣāhyāya śarmaṇe | 
pra dakṣāya pracetasā || 
yan nūnaṃ dhībhiraśvinā pituryonā niṣīdathaḥ yad vāsumnebhirukthyā || 
Next: Hymn 10