Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 8 Index 
Previous 
Next 
Rig Veda Book 8 Hymn 8
आ नो विश्वाभिरूतिभिरश्विना गछतं युवम | 
दस्रा हिरण्यवर्तनी पिबतं सोम्यं मधु || 
आ नूनं यातमश्विना रथेन सूर्यत्वचा | 
भुजी हिरण्यपेशसा कवी गम्भीरचेतसा || 
आ यातं नहुषस पर्यान्तरिक्षात सुव्र्क्तिभिः | 
पिबाथोश्विना मधु कण्वानां सवने सुतम || 
आ नो यातं दिवस पर्यान्तरिक्षादधप्रिया | 
पुत्रः कण्वस्य वामिह सुषाव सोम्यं मधु || 
आ नो यातमुपश्रुत्यश्विना सोमपीतये | 
सवाहा सतोमस्य वर्धना पर कवी धीतिभिर्नरा || 
यच्चिद धि वां पुर रषयो जुहूरे.अवसे नरा | 
आ यातमश्विना गतमुपेमां सुष्टुतिं मम || 
दिवश्चिद रोचनादध्या नो गन्तं सवर्विदा | 
धीभिर्वत्सप्रचेतसा सतोमेभिर्हवनश्रुता || 
किमन्ये पर्यासते.अस्मत सतोमेभिरश्विना | 
पुत्रः कण्वस्य वां रषिर्गीर्भिर्वत्सो अवीव्र्धत || 
आ वां विप्र इहावसे.अह्वत सतोमेभिरश्विना | 
अरिप्रा वर्त्रहन्तमा ता नो भूतं मयोभुवा || 
आ यद वां योषणा रथमतिष्ठद वाजिनीवसू | 
विश्वान्यश्विना युवं पर धीतान्यगछतम || 
अतः सहस्रनिर्णिजा रथेना यातमश्विना | 
वत्सो वां मधुमद वचो.अशंसीत काव्यः कविः || 
पुरुमन्द्रा पुरूवसू मनोतरा रयीणाम | 
सतोमं मे अश्विनाविममभि वह्नी अनूषाताम || 
आ नो विश्वान्यश्विना धत्तं राधांस्यह्रया | 
कर्तं न रत्वियावतो मा नो रीरधतं निदे || 
यन नास्त्या परावति यद वा सथो अध्यम्बरे | 
अतः सहस्रनिर्णिजा रथेना यातमश्विना || 
यो वां नासत्याव रषिर्गीर्भिर्वत्सो अवीव्र्धत | 
तस्मै सहस्रनिर्णिजमिषं धत्तं घर्तश्चुतम || 
परास्मा ऊर्जं घर्तश्चुतमश्विना यछतं युवम | 
यो वां सुम्नाय तुष्टवद वसूयाद दानुनस पती || 
आ नो गन्तं रिशादसेमं सतोमं पुरुभुजा | 
कर्तं नः सुश्रियो नरेमा दातमभिष्टये || 
आ वां विश्वाभिरूतिभिः परियमेधा अहूषत | 
राजन्तावध्वराणामश्विना यामहूतिषु || 
आ नो गन्तं मयोभुवाश्विना शम्भुवा युवम | 
यो वां विपन्यू धीतिभिर्गीर्भिर्वत्सो अवीव्र्धत || 
याभिः कण्वं मेधातिथिं याभिर्वशं दशव्रजम | 
याभिर्गोशर्यमावतं ताभिर्नो.अवतं नरा || 
याभिर्नरा तरसदस्युमावतं कर्त्व्ये धने | 
ताभिः षवस्मानश्विना परावतं वाजसातये || 
पर वां सतोमाः सुव्र्क्तयो गिरो वर्धन्त्वश्विना | 
पुरुत्रा वर्त्रहन्तमा ता नो भूतं पुरुस्प्र्हा || 
तरीणि पदान्यश्विनोराविः सान्ति गुहा परः | 
कवी रतस्य पत्मभिरर्वाग जीवेभ्यस परि || 
ā no viśvābhirūtibhiraśvinā ghachataṃ yuvam | 
dasrā hiraṇyavartanī pibataṃ somyaṃ madhu || 
ā nūnaṃ yātamaśvinā rathena sūryatvacā | 
bhujī hiraṇyapeśasā kavī ghambhīracetasā || 
ā yātaṃ nahuṣas paryāntarikṣāt suvṛktibhiḥ | 
pibāthoaśvinā madhu kaṇvānāṃ savane sutam || 
ā no yātaṃ divas paryāntarikṣādadhapriyā | 
putraḥ kaṇvasya vāmiha suṣāva somyaṃ madhu || 
ā no yātamupaśrutyaśvinā somapītaye | 
svāhā stomasya vardhanā pra kavī dhītibhirnarā || 
yaccid dhi vāṃ pura ṛṣayo juhūre.avase narā | 
ā yātamaśvinā ghatamupemāṃ suṣṭutiṃ mama || 
divaścid rocanādadhyā no ghantaṃ svarvidā | 
dhībhirvatsapracetasā stomebhirhavanaśrutā || 
kimanye paryāsate.asmat stomebhiraśvinā | 
putraḥ kaṇvasya vāṃ ṛṣirghīrbhirvatso avīvṛdhat || 
ā vāṃ vipra ihāvase.ahvat stomebhiraśvinā | 
ariprā vṛtrahantamā tā no bhūtaṃ mayobhuvā || 
ā yad vāṃ yoṣaṇā rathamatiṣṭhad vājinīvasū | 
viśvānyaśvinā yuvaṃ pra dhītānyaghachatam || 
ataḥ sahasranirṇijā rathenā yātamaśvinā | 
vatso vāṃ madhumad vaco.aśaṃsīt kāvyaḥ kaviḥ || 
purumandrā purūvasū manotarā rayīṇām | 
stomaṃ me aśvināvimamabhi vahnī anūṣātām || 
ā no viśvānyaśvinā dhattaṃ rādhāṃsyahrayā | 
kṛtaṃ na ṛtviyāvato mā no rīradhataṃ nide || 
yan nāastyā parāvati yad vā stho adhyambare | 
ataḥ sahasranirṇijā rathenā yātamaśvinā || 
yo vāṃ nāsatyāv ṛṣirghīrbhirvatso avīvṛdhat | 
tasmai sahasranirṇijamiṣaṃ dhattaṃ ghṛtaścutam || 
prāsmā ūrjaṃ ghṛtaścutamaśvinā yachataṃ yuvam | 
yo vāṃ sumnāya tuṣṭavad vasūyād dānunas patī || 
ā no ghantaṃ riśādasemaṃ stomaṃ purubhujā | 
kṛtaṃ naḥ suśriyo naremā dātamabhiṣṭaye || 
ā vāṃ viśvābhirūtibhiḥ priyamedhā ahūṣata | 
rājantāvadhvarāṇāmaśvinā yāmahūtiṣu || 
ā no ghantaṃ mayobhuvāśvinā śambhuvā yuvam | 
yo vāṃ vipanyū dhītibhirghīrbhirvatso avīvṛdhat || 
yābhiḥ kaṇvaṃ medhātithiṃ yābhirvaśaṃ daśavrajam | 
yābhirghośaryamāvataṃ tābhirno.avataṃ narā || 
yābhirnarā trasadasyumāvataṃ kṛtvye dhane | 
tābhiḥ ṣvasmānaśvinā prāvataṃ vājasātaye || 
pra vāṃ stomāḥ suvṛktayo ghiro vardhantvaśvinā | 
purutrā vṛtrahantamā tā no bhūtaṃ puruspṛhā || 
trīṇi padānyaśvinorāviḥ sānti ghuhā paraḥ | 
kavī ṛtasya patmabhirarvāgh jīvebhyas pari || 
Next: Hymn 9