Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 8 Index 
Previous 
Next 
Rig Veda Book 8 Hymn 7
पर यद वस्त्रिष्टुभमिषं मरुतो विप्रो अक्षरत | 
वि पर्वतेषु राजथ || 
यदङग तविषीयवो यामं शुभ्रा अचिध्वम | 
नि पर्वता अहासत || 
उदीरयन्त वायुभिर्वाश्रासः पर्श्निमातरः | 
धुक्षन्तपिप्युशीमिषम || 
वपन्ति मरुतो मिहं पर वेपयन्ति पर्वतान | 
यद यामं यान्ति वायुभिः || 
नि यद यामाय वो गिरिर्नि सिन्धवो विधर्मणे | 
महे शुष्माय येमिरे || 
युष्मानु नक्तमूतये युष्मान दिवा हवामहे | 
युष्मान परयत्यध्वरे || 
उदु तये अरुणप्सवश्चित्रा यामेभिरीरते | 
वाश्रा अधिष्णुना दिवः || 
सर्जन्ति रश्मिमोजसा पन्थां सूर्याय यातवे | 
ते भानुभिर्वि तस्थिरे || 
इमां मे मरुतो गिरमिमं सतोमं रभुक्षणः | 
इमं मे वनता हवम || 
तरीणि सरांसि पर्श्नयो दुदुह्रे वज्रिणे मधु | 
उत्सं कवन्धमुद्रिणम || 
मरुतो यद ध वो दिवः सुम्नायन्तो हवामहे | 
आ तू न उपगन्तन || 
यूयं हि षठा सुदानवो रुद्रा रभुक्षणो दमे | 
उत परचेतसो मदे || 
आ नो रयिं मदच्युतं पुरुक्षुं विश्वधायसम | 
इयर्ता मरुतो दिवः || 
अधीव यद गिरीणां यामं शुभ्रा अचिध्वम | 
सुवानैर्मन्दध्व इन्दुभिः || 
एतावतश्चिदेषां सुम्नं भिक्षेत मर्त्यः | 
अदाभ्यस्य मन्मभिः || 
ये दरप्सा इव रोदसी धमन्त्यनु वर्ष्टिभिः | 
उत्सं दुहन्तो अक्षितम || 
उदु सवानेभिरीरत उद रथैरुदु वायुभिः | 
उत सतोमैः पर्श्निमातरः || 
येनाव तुर्वशं यदुं येन कण्वं धनस्प्र्तम | 
राये सु तस्य धीमहि || 
इमा उ वः सुदानवो घर्तं न पिप्युषीरिषः | 
वर्धान काण्वस्य मन्मभिः || 
कव नूनं सुदानवो मदथा वर्क्तबर्हिषः | 
बरह्मा को वःसपर्यति || 
नहि षम यद ध वः पुरा सतोमेभिर्व्र्क्तबर्हिषः | 
शर्धान रतस्य जिन्वथ || 
समु तये महतीरपः सं कषोणी समु सूर्यम | 
सं वज्रं पर्वशो दधुः || 
वि वर्त्रं पर्वशो ययुर्वि पर्वतानराजिनः | 
चक्राणा वर्ष्णि पौंस्यम || 
अनु तरितस्य युध्यतः शुष्ममावन्नुत करतुम | 
अन्विन्द्रं वर्त्रतूर्ये || 
विद्युद्धस्ता अभिद्यवः शिप्राः शीर्षन हिरण्ययीः | 
शुभ्रा वयञ्जत शरिये || 
उशना यत परावत उक्ष्णो रन्ध्रमयातन | 
दयौर्न चक्रदद भिया || 
आ नो मखस्य दावने.अश्वैर्हिरण्यपाणिभिः | 
देवास उप गन्तन || 
यदेषां पर्षती रथे परष्टिर्वहति रोहितः | 
यान्ति शुभ्रा रिणन्नपः || 
सुषोमे शर्यणावत्यार्जीके पस्त्यावति | 
ययुर्निचक्रया नरः || 
कदा गछाथ मरुत इत्था विप्रं हवमानम | 
मार्डीकेभिर्नाधमानम || 
कद ध नूनं कधप्रियो यदिन्द्रमजहातन | 
को वः सखित्व ओहते || 
सहो षु णो वज्रहस्तैः कण्वासो अग्निं मरुद्भिः | 
सतुषेहिरण्यवाशीभिः || 
ओ षु वर्ष्णः परयज्यूना नव्यसे सुविताय | 
वव्र्त्यां चित्रवाजान || 
गिरयश्चिन नि जिहते पर्शानासो मन्यमानाः | 
पर्वताश्चिन नि येमिरे || 
आक्ष्णयावानो वहन्त्यन्तरिक्षेण पततः | 
धातारः सतुवते वयः || 
अग्निर्हि जानि पूर्व्यश्छन्दो न सूरो अर्चिषा | 
ते भानुभिर्वि तस्थिरे || 
pra yad vastriṣṭubhamiṣaṃ maruto vipro akṣarat | 
vi parvateṣu rājatha || 
yadaṅgha taviṣīyavo yāmaṃ śubhrā acidhvam | 
ni parvatā ahāsata || 
udīrayanta vāyubhirvāśrāsaḥ pṛśnimātaraḥ | 
dhukṣantapipyuśīmiṣam || 
vapanti maruto mihaṃ pra vepayanti parvatān | 
yad yāmaṃ yānti vāyubhiḥ || 
ni yad yāmāya vo ghirirni sindhavo vidharmaṇe | 
mahe śuṣmāya yemire || 
yuṣmānu naktamūtaye yuṣmān divā havāmahe | 
yuṣmān prayatyadhvare || 
udu tye aruṇapsavaścitrā yāmebhirīrate | 
vāśrā adhiṣṇunā divaḥ || 
sṛjanti raśmimojasā panthāṃ sūryāya yātave | 
te bhānubhirvi tasthire || 
imāṃ me maruto ghiramimaṃ stomaṃ ṛbhukṣaṇaḥ | 
imaṃ me vanatā havam || 
trīṇi sarāṃsi pṛśnayo duduhre vajriṇe madhu | 
utsaṃ kavandhamudriṇam || 
maruto yad dha vo divaḥ sumnāyanto havāmahe | 
ā tū na upaghantana || 
yūyaṃ hi ṣṭhā sudānavo rudrā ṛbhukṣaṇo dame | 
uta pracetaso made || 
ā no rayiṃ madacyutaṃ purukṣuṃ viśvadhāyasam | 
iyartā maruto divaḥ || 
adhīva yad ghirīṇāṃ yāmaṃ śubhrā acidhvam | 
suvānairmandadhva indubhiḥ || 
etāvataścideṣāṃ sumnaṃ bhikṣeta martyaḥ | 
adābhyasya manmabhiḥ || 
ye drapsā iva rodasī dhamantyanu vṛṣṭibhiḥ | 
utsaṃ duhanto akṣitam || 
udu svānebhirīrata ud rathairudu vāyubhiḥ | 
ut stomaiḥ pṛśnimātaraḥ || 
yenāva turvaśaṃ yaduṃ yena kaṇvaṃ dhanaspṛtam | 
rāye su tasya dhīmahi || 
imā u vaḥ sudānavo ghṛtaṃ na pipyuṣīriṣaḥ | 
vardhān kāṇvasya manmabhiḥ || 
kva nūnaṃ sudānavo madathā vṛktabarhiṣaḥ | 
brahmā ko vaḥsaparyati || 
nahi ṣma yad dha vaḥ purā stomebhirvṛktabarhiṣaḥ | 
śardhān ṛtasya jinvatha || 
samu tye mahatīrapaḥ saṃ kṣoṇī samu sūryam | 
saṃ vajraṃ parvaśo dadhuḥ || 
vi vṛtraṃ parvaśo yayurvi parvatānarājinaḥ | 
cakrāṇā vṛṣṇi pauṃsyam || 
anu tritasya yudhyataḥ śuṣmamāvannuta kratum | 
anvindraṃ vṛtratūrye || 
vidyuddhastā abhidyavaḥ śiprāḥ śīrṣan hiraṇyayīḥ | 
śubhrā vyañjata śriye || 
uśanā yat parāvata ukṣṇo randhramayātana | 
dyaurna cakradad bhiyā || 
ā no makhasya dāvane.aśvairhiraṇyapāṇibhiḥ | 
devāsa upa ghantana || 
yadeṣāṃ pṛṣatī rathe praṣṭirvahati rohitaḥ | 
yānti śubhrā riṇannapaḥ || 
suṣome śaryaṇāvatyārjīke pastyāvati | 
yayurnicakrayā naraḥ || 
kadā ghachātha maruta itthā vipraṃ havamānam | 
mārḍīkebhirnādhamānam || 
kad dha nūnaṃ kadhapriyo yadindramajahātana | 
ko vaḥ sakhitva ohate || 
saho ṣu ṇo vajrahastaiḥ kaṇvāso aghniṃ marudbhiḥ | 
stuṣehiraṇyavāśībhiḥ || 
o ṣu vṛṣṇaḥ prayajyūnā navyase suvitāya | 
vavṛtyāṃ citravājān || 
ghirayaścin ni jihate parśānāso manyamānāḥ | 
parvatāścin ni yemire || 
ākṣṇayāvāno vahantyantarikṣeṇa patataḥ | 
dhātāraḥ stuvate vayaḥ || 
aghnirhi jāni pūrvyaśchando na sūro arciṣā | 
te bhānubhirvi tasthire || 
Next: Hymn 8