Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 8 Index 
Previous 
Next 
Rig Veda Book 8 Hymn 6
महानिन्द्रो य ओजसा पर्जन्यो वर्ष्टिमानिव | 
सतोमैर्वत्सस्य वाव्र्धे || 
परजां रतस्य पिप्रतः पर यद भरन्त वह्नयः | 
विप्रा रतस्य वाहसा || 
कण्वा इन्द्रं यदक्रत सतोमैर्यज्ञस्य साधनम | 
जामिब्रुवत आयुधम || 
समस्य मन्यवे विशो विश्वा नमन्त कर्ष्टयः | 
समुद्रायेव सिन्धवः || 
ओजस्तदस्य तित्विष उभे यद समवर्तयत | 
इन्द्रश्चर्मेवरोदसी || 
वि चिद वर्त्रस्य दोधतो वज्रेण शतपर्वणा | 
शिरो बिभेदव्र्ष्णिना || 
इमा अभि पर णोनुमो विपामग्रेषु धीतयः | 
अग्नेः शोचिर्न दिद्युतः || 
गुहा सतीरुप तमना पर यच्छोचन्त धीतयः | 
कण्वार्तस्य धारया || 
पर तमिन्द्र नशीमहि रयिं गोमन्तमश्विनम | 
पर बरह्मपूर्वचित्तये || 
अहमिद धि पितुष परि मेधां रतस्य जग्रभ | 
अहं सूर्य इवाजनि || 
अहं परत्नेन मन्मना गिरः शुम्भामि कण्ववत | 
येनेन्द्रःशुष्ममिद दधे || 
ये तवामिन्द्र न तुष्टुवुरषयो ये च तुष्टुवुः | 
ममेद्वर्धस्व सुष्टुतः || 
यदस्य मन्युरध्वनीद वि वर्त्रं पर्वशो रुजन | 
अपः समुद्रमैरयत || 
नि शुष्ण इन्द्र धर्णसिं वज्रं जघन्थ दस्यवि | 
वर्षाह्युग्र शर्ण्विषे || 
न दयाव इन्द्रमोजसा नान्तरिक्षाणि वज्रिणम | 
न विव्यचन्त भूमयः || 
यस्त इन्द्र महीरप सतभूयमान आशयत | 
नि तं पद्यासु शिश्नथः || 
य इमे रोदसी मही समीची समजग्रभीत | 
तमोभिरिन्द्र तं गुहः || 
य इन्द्र यतयस्त्वा भर्गवो ये च तुष्टुवुः | 
ममेदुग्र शरुधी हवम || 
इमास्त इन्द्र पर्श्नयो घर्तं दुहत आशिरम | 
एनां रतस्य पिप्युषीः || 
या इन्द्र परस्वस्त्वासा गर्भमचक्रिरन | 
परि धर्मेव सूर्यम || 
तवामिच्छवसस पते कण्वा उक्थेन वाव्र्धुः | 
तवां सुतास इन्दवः || 
तवेदिन्द्र परणीतिषूत परशस्तिरद्रिवः | 
यज्ञो वितन्तसाय्यः || 
आ न इन्द्र महीमिषं पुरं न दर्षि गोमतीम | 
उत परजां सुवीर्यम || 
उत तयदाश्वश्व्यं यदिन्द्र नाहुषीष्वा | 
अग्रे विक्षुप्रदीदयत || 
अभि वरजं न तत्निषे सूर उपाकचक्षसम | 
यदिन्द्र मर्ळयासि नः || 
यदङग तविषीयस इन्द्र परराजसि कषितीः | 
महानपार ओजसा || 
तं तवा हविष्मतीर्विश उप बरुवत ऊतये | 
उरुज्रयसमिन्दुभिः || 
उपह्वरे गिरीणां संगथे च नदीनाम | 
धिया विप्रो अजायत || 
अतः समुद्रमुद्वतश्चिकित्वानव पश्यति | 
यतो विपान एजति || 
आदित परत्नस्य रेतसो जयोतिष पश्यन्ति वासरम | 
परो यदिध्यते दिवा || 
कण्वास इन्द्र ते मतिं विश्वे वर्धन्ति पौंस्यम | 
उतो शविष्ठ वर्ष्ण्यम || 
इमां म इन्द्र सुष्टुतिं जुषस्व पर सु मामव | 
उत परवर्धया मतिम || 
उत बरह्मण्या वयं तुभ्यं परव्र्द्ध वज्रिवः | 
विप्रा अतक्ष्म जीवसे || 
अभि कण्वा अनूषतापो न परवता यतीः | 
इन्द्रं वनन्वती मतिः || 
इन्द्रमुक्थानि वाव्र्धुः समुद्रमिव सिन्धवः | 
अनुत्तमन्युमजरम || 
आ नो याहि परावतो हरिभ्यां हर्यताभ्याम | 
इममिन्द्र सुतं पिब || 
तवामिद वर्त्रहन्तम जनासो वर्क्तबर्हिषः | 
हवन्ते वाजसातये || 
अनु तवा रोदसी उभे चक्रं न वर्त्येतशम | 
अनु सुवानास इन्दवः || 
मन्दस्वा सु सवर्णर उतेन्द्र शर्यणावति | 
मत्स्वा विवस्वतो मती || 
वाव्र्धान उप दयवि वर्षा वज्र्यरोरवीत | 
वर्त्रहा सोमपातमः || 
रषिर्हि पूर्वजा अस्येक ईशान ओजसा | 
इन्द्र चोष्कूयसे वसु || 
अस्माकं तवा सुतानुप वीतप्र्ष्ठा अभि परयः | 
शतंवहन्तु हरयः || 
इमां सु पूर्व्यां धियं मधोर्घ्र्तस्य पिप्युषीम | 
कण्वा उक्थेन वाव्र्धुः || 
इन्द्रमिद विमहीनां मेधे वर्णीत मर्त्यः | 
इन्द्रं सनिष्युरूतये || 
अर्वाञ्चं तवा पुरुष्टुत परियमेधस्तुता हरी | 
सोमपेयायवक्षतः || 
शतमहं तिरिन्दिरे सहस्रं पर्शावा ददे | 
राधांसियाद्वानाम || 
तरीणि शतान्यर्वतां सहस्रा दश गोनाम | 
ददुष पज्राय साम्ने || 
उदानट ककुहो दिवमुष्ट्राञ्चतुर्युजो ददत | 
शरवसा याद्वं जनम || 
mahānindro ya ojasā parjanyo vṛṣṭimāniva | 
stomairvatsasya vāvṛdhe || 
prajāṃ ṛtasya piprataḥ pra yad bharanta vahnayaḥ | 
viprā ṛtasya vāhasā || 
kaṇvā indraṃ yadakrata stomairyajñasya sādhanam | 
jāmibruvata āyudham || 
samasya manyave viśo viśvā namanta kṛṣṭayaḥ | 
samudrāyeva sindhavaḥ || 
ojastadasya titviṣa ubhe yad samavartayat | 
indraścarmevarodasī || 
vi cid vṛtrasya dodhato vajreṇa śataparvaṇā | 
śiro bibhedavṛṣṇinā || 
imā abhi pra ṇonumo vipāmaghreṣu dhītayaḥ | 
aghneḥ śocirna didyutaḥ || 
ghuhā satīrupa tmanā pra yacchocanta dhītayaḥ | 
kaṇvāṛtasya dhārayā || 
pra tamindra naśīmahi rayiṃ ghomantamaśvinam | 
pra brahmapūrvacittaye || 
ahamid dhi pituṣ pari medhāṃ ṛtasya jaghrabha | 
ahaṃ sūrya ivājani || 
ahaṃ pratnena manmanā ghiraḥ śumbhāmi kaṇvavat | 
yenendraḥśuṣmamid dadhe || 
ye tvāmindra na tuṣṭuvurṣayo ye ca tuṣṭuvuḥ | 
mamedvardhasva suṣṭutaḥ || 
yadasya manyuradhvanīd vi vṛtraṃ parvaśo rujan | 
apaḥ samudramairayat || 
ni śuṣṇa indra dharṇasiṃ vajraṃ jaghantha dasyavi | 
vṛṣāhyughra śṛṇviṣe || 
na dyāva indramojasā nāntarikṣāṇi vajriṇam | 
na vivyacanta bhūmayaḥ || 
yasta indra mahīrapa stabhūyamāna āśayat | 
ni taṃ padyāsu śiśnathaḥ || 
ya ime rodasī mahī samīcī samajaghrabhīt | 
tamobhirindra taṃ ghuhaḥ || 
ya indra yatayastvā bhṛghavo ye ca tuṣṭuvuḥ | 
mamedughra śrudhī havam || 
imāsta indra pṛśnayo ghṛtaṃ duhata āśiram | 
enāṃ ṛtasya pipyuṣīḥ || 
yā indra prasvastvāsā gharbhamacakriran | 
pari dharmeva sūryam || 
tvāmicchavasas pate kaṇvā ukthena vāvṛdhuḥ | 
tvāṃ sutāsa indavaḥ || 
tavedindra praṇītiṣūta praśastiradrivaḥ | 
yajño vitantasāyyaḥ || 
ā na indra mahīmiṣaṃ puraṃ na darṣi ghomatīm | 
uta prajāṃ suvīryam || 
uta tyadāśvaśvyaṃ yadindra nāhuṣīṣvā | 
aghre vikṣupradīdayat || 
abhi vrajaṃ na tatniṣe sūra upākacakṣasam | 
yadindra mṛḷayāsi naḥ || 
yadaṅgha taviṣīyasa indra prarājasi kṣitīḥ | 
mahānapāra ojasā || 
taṃ tvā haviṣmatīrviśa upa bruvata ūtaye | 
urujrayasamindubhiḥ || 
upahvare ghirīṇāṃ saṃghathe ca nadīnām | 
dhiyā vipro ajāyata || 
ataḥ samudramudvataścikitvānava paśyati | 
yato vipāna ejati || 
ādit pratnasya retaso jyotiṣ paśyanti vāsaram | 
paro yadidhyate divā || 
kaṇvāsa indra te matiṃ viśve vardhanti pauṃsyam | 
uto śaviṣṭha vṛṣṇyam || 
imāṃ ma indra suṣṭutiṃ juṣasva pra su māmava | 
uta pravardhayā matim || 
uta brahmaṇyā vayaṃ tubhyaṃ pravṛddha vajrivaḥ | 
viprā atakṣma jīvase || 
abhi kaṇvā anūṣatāpo na pravatā yatīḥ | 
indraṃ vananvatī matiḥ || 
indramukthāni vāvṛdhuḥ samudramiva sindhavaḥ | 
anuttamanyumajaram || 
ā no yāhi parāvato haribhyāṃ haryatābhyām | 
imamindra sutaṃ piba || 
tvāmid vṛtrahantama janāso vṛktabarhiṣaḥ | 
havante vājasātaye || 
anu tvā rodasī ubhe cakraṃ na vartyetaśam | 
anu suvānāsa indavaḥ || 
mandasvā su svarṇara utendra śaryaṇāvati | 
matsvā vivasvato matī || 
vāvṛdhāna upa dyavi vṛṣā vajryaroravīt | 
vṛtrahā somapātamaḥ || 
ṛṣirhi pūrvajā asyeka īśāna ojasā | 
indra coṣkūyase vasu || 
asmākaṃ tvā sutānupa vītapṛṣṭhā abhi prayaḥ | 
śataṃvahantu harayaḥ || 
imāṃ su pūrvyāṃ dhiyaṃ madhorghṛtasya pipyuṣīm | 
kaṇvā ukthena vāvṛdhuḥ || 
indramid vimahīnāṃ medhe vṛṇīta martyaḥ | 
indraṃ saniṣyurūtaye || 
arvāñcaṃ tvā puruṣṭuta priyamedhastutā harī | 
somapeyāyavakṣataḥ || 
śatamahaṃ tirindire sahasraṃ parśāvā dade | 
rādhāṃsiyādvānām || 
trīṇi śatānyarvatāṃ sahasrā daśa ghonām | 
daduṣ pajrāya sāmne || 
udānaṭ kakuho divamuṣṭrāñcaturyujo dadat | 
śravasā yādvaṃ janam || 
Next: Hymn 7