Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 8 Index 
Previous 
Next 
Rig Veda Book 8 Hymn 5
दूरादिहेव यत सत्यरुणप्सुरशिश्वितत | 
वि भानुं विश्वधातनत || 
नर्वद दस्रा मनोयुजा रथेन पर्थुपाजसा | 
सचेथे अश्विनोषसम || 
युवाभ्यां वाजिनीवसू परति सतोम अद्र्क्षत | 
वाचं दूतोयथोहिषे || 
पुरुप्रिया ण ऊतये पुरुमन्द्रा पुरूवसू | 
सतुषे कण्वासोश्विना || 
मंहिष्ठा वाजसातमेषयन्ता शुभस पती | 
गन्तारा दाशुषो गर्हम || 
ता सुदेवाय दाशुषे सुमेधामवितारिणीम | 
घर्तैर्गव्यूतिमुक्षतम || 
आ न सतोममुप दरवत तूयं शयेनेभिराशुभिः | 
यातमश्वेभिरश्विना || 
येभिस्तिस्रः परावतो दिवो विश्वानि रोचना | 
तरीन्रक्तून परिदीयथः || 
उत नो गोमतीरिष उत सातीरहर्विदा | 
वि पथः सातये सितम || 
आ नो गोमन्तमश्विना सुवीरं सुरथं रयिम | 
वोळ्हमश्वावतीरिषः || 
वाव्र्धाना शुभस पती दस्रा हिरण्यवर्तनी | 
पिबतं सोम्यं मधु || 
अस्मभ्यं वाजिनीवसू मघवद्भ्यश्च सप्रथः | 
छर्दिर्यन्तमदाभ्यम || 
नि षु बरह्म जनानां याविष्टं तूयमा गतम | 
मो षवन्यानुपारतम || 
अस्य पिबतमश्विना युवं मदस्य चारुणः | 
मध्वो रातस्यधिष्ण्या || 
अस्मे आ वहतं रयिं शतवन्तं सहस्रिणम | 
पुरुक्षुं विश्वधायसम || 
पुरुत्रा चिद धि वां नरा विह्वयन्ते मनीषिणः | 
वाघद्भिरश्विना गतम || 
जनासो वर्क्तबर्हिषो हविष्मन्तो अरंक्र्तः | 
युवां हवन्ते अश्विना || 
अस्माकमद्य वामयं सतोमो वाहिष्ठो अन्तमः | 
युवाभ्यां भूत्वश्विना || 
यो ह वां मधुनो दर्तिराहितो रथचर्षणे | 
ततः पिबतमश्विना || 
तेन नो वाजिनीवसू पश्वे तोकाय शं गवे | 
वहतं पीवरीरिषः || 
उत नो दिव्या इष उत सिन्धून्रहर्विदा | 
अप दवारेव वर्षथः || 
कदा वां तौग्र्यो विधत समुद्रे जहितो नरा | 
यद वां रथो विभिष पतात || 
युवं कण्वाय नासत्यापिरिप्ताय हर्म्ये | 
शश्वदूतीर्दशस्यथः || 
ताभिरा यातमूतिभिर्नव्यसीभिः सुशस्तिभिः | 
यद वां वर्षण्वसू हुवे || 
यथा चित कण्वमावतं परियमेधमुपस्तुतम | 
अत्रिं शिञ्जारमश्विना || 
यथोत कर्त्व्ये धने.अंशुं गोष्वगस्त्यम | 
यथा वाजेषु सोभरिम || 
एतावद वां वर्षण्वसू अतो वा भूयो अश्विना | 
गर्णन्तः सुम्नमीमहे || 
रथं हिरण्यवन्धुरं हिरण्याभीशुमश्विना | 
आ हि सथाथो दिविस्प्र्शम || 
हिरण्ययी वां रभिरीषा अक्षो हिरण्ययः | 
उभा चक्रा हिरण्यया || 
तेन नो वाजिनीवसू परावतश्चिदा गतम | 
उपेमां सुष्टुतिं मम || 
आ वहेथे पराकात पूर्वीरश्नन्तावश्विना | 
इषो दासीरमर्त्या || 
आ नो दयुम्नैरा शरवोभिरा राया यातमश्विना | 
पुरुश्चन्द्रा नासत्या || 
एह वां परुषितप्सवो वयो वहन्तु पर्णिनः | 
अछा सवध्वरं जनम || 
रथं वामनुगायसं य इषा वर्तते सह | 
न चक्रमभि बाधते || 
हिरण्ययेन रथेन दरवत्पाणिभिरश्वैः | 
धीजवना नासत्या || 
युवं मर्गं जाग्र्वांसं सवदथो वा वर्षण्वसू | 
ता नःप्र्ङकतमिषा रयिम || 
ता मे अश्विना सनीनां विद्यातं नवानाम | 
यथा चिच्चैद्यः कशुः शतमुष्ट्रानां ददत सहस्रा दश गोनाम || 
यो मे हिरण्यसन्द्र्शो दश राज्ञो अमंहत | 
अधस्पदा इच्चैद्यस्य कर्ष्टयश्चर्मम्ना अभितो जनाः || 
माकिरेना पथा गाद येनेमे यन्ति चेदयः | 
अन्यो नेत सूरिरोहते भूरिदावत्तरो जनः || 
dūrādiheva yat satyaruṇapsuraśiśvitat | 
vi bhānuṃ viśvadhātanat || 
nṛvad dasrā manoyujā rathena pṛthupājasā | 
sacethe aśvinoṣasam || 
yuvābhyāṃ vājinīvasū prati stoma adṛkṣata | 
vācaṃ dūtoyathohiṣe || 
purupriyā ṇa ūtaye purumandrā purūvasū | 
stuṣe kaṇvāsoaśvinā || 
maṃhiṣṭhā vājasātameṣayantā śubhas patī | 
ghantārā dāśuṣo ghṛham || 
tā sudevāya dāśuṣe sumedhāmavitāriṇīm | 
ghṛtairghavyūtimukṣatam || 
ā na stomamupa dravat tūyaṃ śyenebhirāśubhiḥ | 
yātamaśvebhiraśvinā || 
yebhistisraḥ parāvato divo viśvāni rocanā | 
trīnraktūn paridīyathaḥ || 
uta no ghomatīriṣa uta sātīraharvidā | 
vi pathaḥ sātaye sitam || 
ā no ghomantamaśvinā suvīraṃ surathaṃ rayim | 
voḷhamaśvāvatīriṣaḥ || 
vāvṛdhānā śubhas patī dasrā hiraṇyavartanī | 
pibataṃ somyaṃ madhu || 
asmabhyaṃ vājinīvasū maghavadbhyaśca saprathaḥ | 
chardiryantamadābhyam || 
ni ṣu brahma janānāṃ yāviṣṭaṃ tūyamā ghatam | 
mo ṣvanyānupāratam || 
asya pibatamaśvinā yuvaṃ madasya cāruṇaḥ | 
madhvo rātasyadhiṣṇyā || 
asme ā vahataṃ rayiṃ śatavantaṃ sahasriṇam | 
purukṣuṃ viśvadhāyasam || 
purutrā cid dhi vāṃ narā vihvayante manīṣiṇaḥ | 
vāghadbhiraśvinā ghatam || 
janāso vṛktabarhiṣo haviṣmanto araṃkṛtaḥ | 
yuvāṃ havante aśvinā || 
asmākamadya vāmayaṃ stomo vāhiṣṭho antamaḥ | 
yuvābhyāṃ bhūtvaśvinā || 
yo ha vāṃ madhuno dṛtirāhito rathacarṣaṇe | 
tataḥ pibatamaśvinā || 
tena no vājinīvasū paśve tokāya śaṃ ghave | 
vahataṃ pīvarīriṣaḥ || 
uta no divyā iṣa uta sindhūnraharvidā | 
apa dvāreva varṣathaḥ || 
kadā vāṃ taughryo vidhat samudre jahito narā | 
yad vāṃ ratho vibhiṣ patāt || 
yuvaṃ kaṇvāya nāsatyāpiriptāya harmye | 
śaśvadūtīrdaśasyathaḥ || 
tābhirā yātamūtibhirnavyasībhiḥ suśastibhiḥ | 
yad vāṃ vṛṣaṇvasū huve || 
yathā cit kaṇvamāvataṃ priyamedhamupastutam | 
atriṃ śiñjāramaśvinā || 
yathota kṛtvye dhane.aṃśuṃ ghoṣvaghastyam | 
yathā vājeṣu sobharim || 
etāvad vāṃ vṛṣaṇvasū ato vā bhūyo aśvinā | 
ghṛṇantaḥ sumnamīmahe || 
rathaṃ hiraṇyavandhuraṃ hiraṇyābhīśumaśvinā | 
ā hi sthātho divispṛśam || 
hiraṇyayī vāṃ rabhirīṣā akṣo hiraṇyayaḥ | 
ubhā cakrā hiraṇyayā || 
tena no vājinīvasū parāvataścidā ghatam | 
upemāṃ suṣṭutiṃ mama || 
ā vahethe parākāt pūrvīraśnantāvaśvinā | 
iṣo dāsīramartyā || 
ā no dyumnairā śravobhirā rāyā yātamaśvinā | 
puruścandrā nāsatyā || 
eha vāṃ pruṣitapsavo vayo vahantu parṇinaḥ | 
achā svadhvaraṃ janam || 
rathaṃ vāmanughāyasaṃ ya iṣā vartate saha | 
na cakramabhi bādhate || 
hiraṇyayena rathena dravatpāṇibhiraśvaiḥ | 
dhījavanā nāsatyā || 
yuvaṃ mṛghaṃ jāghṛvāṃsaṃ svadatho vā vṛṣaṇvasū | 
tā naḥpṛṅktamiṣā rayim || 
tā me aśvinā sanīnāṃ vidyātaṃ navānām | 
yathā ciccaidyaḥ kaśuḥ śatamuṣṭrānāṃ dadat sahasrā daśa ghonām || 
yo me hiraṇyasandṛśo daśa rājño amaṃhata | 
adhaspadā iccaidyasya kṛṣṭayaścarmamnā abhito janāḥ || 
mākirenā pathā ghād yeneme yanti cedayaḥ | 
anyo net sūrirohate bhūridāvattaro janaḥ || 
Next: Hymn 6