Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 8 Index 
Previous 
Next 
Rig Veda Book 8 Hymn 4
यदिन्द्र परागपागुदं नयग वा हूयसे नर्भिः | 
सिमा पुरू नर्षूतो अस्यानवे.असि परशर्ध तुर्वशे || 
यद वा रुमे रुशमे शयावके कर्प इन्द्र मादयसे सचा | 
कण्वासस्त्वा बरह्मभि सतोमवाहस इन्द्रा यछन्त्या गहि || 
यथा गौरो अपा कर्तं तर्ष्यन्नेत्यवेरिणम | 
आपित्वे नः परपित्वे तूयमा गहि कण्वेषु सु सचा पिब || 
मन्दन्तु तवा मघवन्निन्द्रेन्दवो राधोदेयाय सुन्वते | 
आमुष्या सोममपिबश्चमू सुतं जयेष्ठं तद दधिषे सहः || 
पर चक्रे सहसा सहो बभञ्ज मन्युमोजसा | 
विश्वे त इन्द्र पर्तनायवो यहो नि वर्क्षा इव येमिरे || 
सहस्रेणेव सचते यवीयुधा यस्त आनळ उपस्तुतिं पुत्रं परावर्गं कर्णुते सुवीर्ये दाश्नोति नमौक्तिभिः || 
मा भेम मा शरमिष्मोग्रस्य सख्ये तव | 
महत ते वर्ष्णो अभिचक्ष्यं कर्तं पश्येम तुर्वशं यदुम || 
सव्यामनु सफिग्यं वावसे वर्षा न दानो अस्य रोषति | 
मध्वा सम्प्र्क्ताः सारघेण धेनवस्तूयमेहि दरवा पिब || 
अश्वी रथी सुरूप इद गोमानिदिन्द्र ते सखा | 
शवात्रभजा वयसा सचते सदा चन्द्रो याति सभामुप || 
रश्यो न तर्ष्यन्नवपानमा गहि पिबा सोमं वशाननु | 
निमेघमानो मघवन दिवे-दिव ओजिष्ठं दधिषे सहः || 
अध्वर्यो दरावया तवं सोममिन्द्रः पिपासति | 
उप नूनंयुयुजे वर्षणा हरी आ च जगाम वर्त्रहा || 
सवयं चित स मन्यते दाशुरिर्जनो यत्रा सोमस्य तर्म्पसि | 
इदं ते अन्नं युज्यं समुक्षितं तस्येहि पर दरवा पिब || 
रथेष्ठायाध्वर्यवः सोममिन्द्राय सोतन | 
अधि बरध्नस्याद्रयो वि चक्षते सुन्वन्तो दाश्वध्वरम || 
उप बरध्नं वावाता वर्षणा हरी इन्द्रमपसु वक्षतः | 
अर्वाञ्चं तवा सप्तयो.अध्वरश्रियो वहन्तु सवनेदुप || 
पर पूषणं वर्णीमहे युज्याय पुरूवसुम | 
स शक्र शिक्ष पुरुहूत नो धिया तुजे राये विमोचन || 
सं नः शिशीहि भुरिजोरिव कषुरं रास्व रायो विमोचन | 
तवे तन नः सुवेदमुस्रियं वसु यं तवं हिनोषि मर्त्यम || 
वेमि तवा पूषन्न्र्ञ्जसे वेमि सतोतव आघ्र्णे | 
न तस्य वेम्यरणं हि तद वसो सतुषे पज्राय साम्ने || 
परा गावो यवसं कच्चिदाघ्र्णे नित्यं रेक्णो अमर्त्य | 
अस्माकं पूषन्नविता शिवो भव मंहिष्ठो वाजसातये || 
सथूरं राधः शताश्वं कुरुङगस्य दिविष्टिषु | 
राज्ञस्त्वेषस्य सुभगस्य रातिषु तुर्वशेष्वमन्महि || 
धीभिः सातानि काण्वस्य वाजिनः परियमेधैरभिद्युभिः | 
षष्टिं सहस्रानु निर्मजामजे निर्यूथानि गवां रषिः || 
वर्क्षाश्चिन मे अभिपित्वे अरारणुः | 
गां भजन्त मेहनाश्वं भजन्त मेहन || 
yadindra prāghapāghudaṃ nyagh vā hūyase nṛbhiḥ | 
simā purū nṛṣūto asyānave.asi praśardha turvaśe || 
yad vā rume ruśame śyāvake kṛpa indra mādayase sacā | 
kaṇvāsastvā brahmabhi stomavāhasa indrā yachantyā ghahi || 
yathā ghauro apā kṛtaṃ tṛṣyannetyaveriṇam | 
āpitve naḥ prapitve tūyamā ghahi kaṇveṣu su sacā piba || 
mandantu tvā maghavannindrendavo rādhodeyāya sunvate | 
āmuṣyā somamapibaścamū sutaṃ jyeṣṭhaṃ tad dadhiṣe sahaḥ || 
pra cakre sahasā saho babhañja manyumojasā | 
viśve ta indra pṛtanāyavo yaho ni vṛkṣā iva yemire || 
sahasreṇeva sacate yavīyudhā yasta ānaḷ upastutiṃ putraṃ prāvarghaṃ kṛṇute suvīrye dāśnoti namauktibhiḥ || 
mā bhema mā śramiṣmoghrasya sakhye tava | 
mahat te vṛṣṇo abhicakṣyaṃ kṛtaṃ paśyema turvaśaṃ yadum || 
savyāmanu sphighyaṃ vāvase vṛṣā na dāno asya roṣati | 
madhvā sampṛktāḥ sāragheṇa dhenavastūyamehi dravā piba || 
aśvī rathī surūpa id ghomānidindra te sakhā | 
śvātrabhajā vayasā sacate sadā candro yāti sabhāmupa || 
ṛśyo na tṛṣyannavapānamā ghahi pibā somaṃ vaśānanu | 
nimeghamāno maghavan dive-diva ojiṣṭhaṃ dadhiṣe sahaḥ || 
adhvaryo drāvayā tvaṃ somamindraḥ pipāsati | 
upa nūnaṃyuyuje vṛṣaṇā harī ā ca jaghāma vṛtrahā || 
svayaṃ cit sa manyate dāśurirjano yatrā somasya tṛmpasi | 
idaṃ te annaṃ yujyaṃ samukṣitaṃ tasyehi pra dravā piba || 
ratheṣṭhāyādhvaryavaḥ somamindrāya sotana | 
adhi bradhnasyādrayo vi cakṣate sunvanto dāśvadhvaram || 
upa bradhnaṃ vāvātā vṛṣaṇā harī indramapasu vakṣataḥ | 
arvāñcaṃ tvā saptayo.adhvaraśriyo vahantu savanedupa || 
pra pūṣaṇaṃ vṛṇīmahe yujyāya purūvasum | 
sa śakra śikṣa puruhūta no dhiyā tuje rāye vimocana || 
saṃ naḥ śiśīhi bhurijoriva kṣuraṃ rāsva rāyo vimocana | 
tve tan naḥ suvedamusriyaṃ vasu yaṃ tvaṃ hinoṣi martyam || 
vemi tvā pūṣannṛñjase vemi stotava āghṛṇe | 
na tasya vemyaraṇaṃ hi tad vaso stuṣe pajrāya sāmne || 
parā ghāvo yavasaṃ kaccidāghṛṇe nityaṃ rekṇo amartya | 
asmākaṃ pūṣannavitā śivo bhava maṃhiṣṭho vājasātaye || 
sthūraṃ rādhaḥ śatāśvaṃ kuruṅghasya diviṣṭiṣu | 
rājñastveṣasya subhaghasya rātiṣu turvaśeṣvamanmahi || 
dhībhiḥ sātāni kāṇvasya vājinaḥ priyamedhairabhidyubhiḥ | 
ṣaṣṭiṃ sahasrānu nirmajāmaje niryūthāni ghavāṃ ṛṣiḥ || 
vṛkṣāścin me abhipitve arāraṇuḥ | 
ghāṃ bhajanta mehanāśvaṃ bhajanta mehana || 
Next: Hymn 5