Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 8 Index 
Previous 
Next 
Rig Veda Book 8 Hymn 3
पिबा सुतस्य रसिनो मत्स्वा न इन्द्र गोमतः | 
आपिर्नो बोधिसधमाद्यो वर्धे.अस्मानवन्तु ते धियः || 
भूयाम ते सुमतौ वाजिनो वयं मा न सतरभिमातये | 
अस्माञ्चित्राभिरवतादभिष्टिभिरा नः सुम्नेषु यामय || 
इमा उ तवा पुरूवसो गिरो वर्धन्तु या मम | 
पावकवर्णाःशुचयो विपश्चितो.अभि सतोमैरनूषत || 
अयं सहस्रं रषिभिः सहस्क्र्तः समुद्र इव पप्रथे | 
सत्यः सो अस्य महिमा गर्णे शवो यज्ञेषु विप्रराज्ये || 
इन्द्रमिद देवतातय इन्द्रं परयत्यध्वरे | 
इन्द्रं समीकेवनिनो हवामह इन्द्रं धनस्य सातये || 
इन्द्रो मह्ना रोदसी पप्रथच्छव इन्द्रः सूर्यमरोचयत | 
इन्द्रे ह विश्वा भुवनानि येमिर इन्द्रे सुवानास इन्दवः || 
अभि तवा पूर्वपीतय इन्द्र सतोमेभिरायवः | 
समीचीनासर्भवः समस्वरन रुद्रा गर्नन्त पूर्व्यम || 
अस्येदिन्द्रो वाव्र्धे वर्ष्ण्यं शवो मदे सुतस्य विष्णवि | 
अद्या तमस्य महिमानमायवो.अनु षटुवन्ति पूर्वथा || 
तत तवा यामि सुवीर्यं तद बरह्म पूर्वचित्तये | 
येना यतिभ्यो भर्गवे धने हिते येन परस्कण्वमाविथ || 
येना समुद्रमस्र्जो महीरपस्तदिन्द्र वर्ष्णि ते शवः | 
सद्यः सो अस्य महिमा न संनशे यं कषोणीरनुचक्रदे || 
शग्धी न इन्द्र यत तवा रयिं यामि सुवीर्यम | 
शग्धि वाजाय परथमं सिषासते शग्धि सतोमाय पूर्व्य || 
शग्धी नो अस्य यद ध पौरमाविथ धिय इन्द्र सिषासतः | 
शग्धि यथा रुशमं शयावकं कर्पमिन्द्र परावः सवर्णरम || 
कन नव्यो अतसीनां तुरो गर्णीत मर्त्यः | 
नही नवस्य महिमानमिन्द्रियं सवर्ग्र्णन्त आनशुः || 
कदु सतुवन्त रतयन्त देवत रषिः को विप्र ओहते | 
कदा हवं मघवन्निन्द्र सुन्वतः कदु सतुवत आ गमः || 
उदु तये मधुमत्तमा गिर सतोमास ईरते | 
सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथा इव || 
कण्वा इव भर्गवः सूर्या इव विश्वमिद धीतमानशुः | 
इन्द्रं सतोमेभिर्महयन्त आयवः परियमेधासो अस्वरन || 
युक्ष्वा हि वर्त्रहन्तम हरी इन्द्र परावतः | 
अर्वाचीनो मघवन सोमपीतय उग्र रष्वेभिरा गहि || 
इमे हि ते कारवो वावशुर्धिया विप्रासो मेधसातये | 
सत्वं नो मघवन्निन्द्र गिर्वणो वेनो न शर्णुधी हवम || 
निरिन्द्र बर्हतीभ्यो वर्त्रं धनुभ्यो अस्फुरः | 
निरर्बुदस्य मर्गयस्य मायिनो निः पर्वतस्य गा आजः || 
निरग्नयो रुरुचुर्निरु सूर्यो निः सोम इन्द्रियो रसः | 
निरन्तरिक्षादधमो महामहिं कर्षे तदिन्द्र पौंस्यम || 
यं मे दुरिन्द्रो मरुतः पाकस्थामा कौरयाणः | 
विश्वेषां तमना शोभिष्ठमुपेव दिवि धावमानम || 
रोहितं मे पाकस्थामा सुधुरं कक्ष्यप्राम | 
अदाद रायो विबोधनम || 
यस्मा अन्ये दश परति धुरं वहन्ति वह्नयः | 
अस्तं वयो न तुग्र्यम || 
आत्मा पितुस्तनूर्वास ओजोदा अभ्यञ्जनम | 
तुरीयमिद रोहितस्य पाकस्थामानं भोजं दातारमब्रवम || 
pibā sutasya rasino matsvā na indra ghomataḥ | 
āpirno bodhisadhamādyo vṛdhe.asmānavantu te dhiyaḥ || 
bhūyāma te sumatau vājino vayaṃ mā na starabhimātaye | 
asmāñcitrābhiravatādabhiṣṭibhirā naḥ sumneṣu yāmaya || 
imā u tvā purūvaso ghiro vardhantu yā mama | 
pāvakavarṇāḥśucayo vipaścito.abhi stomairanūṣata || 
ayaṃ sahasraṃ ṛṣibhiḥ sahaskṛtaḥ samudra iva paprathe | 
satyaḥ so asya mahimā ghṛṇe śavo yajñeṣu viprarājye || 
indramid devatātaya indraṃ prayatyadhvare | 
indraṃ samīkevanino havāmaha indraṃ dhanasya sātaye || 
indro mahnā rodasī paprathacchava indraḥ sūryamarocayat | 
indre ha viśvā bhuvanāni yemira indre suvānāsa indavaḥ || 
abhi tvā pūrvapītaya indra stomebhirāyavaḥ | 
samīcīnāsaṛbhavaḥ samasvaran rudrā ghṛnanta pūrvyam || 
asyedindro vāvṛdhe vṛṣṇyaṃ śavo made sutasya viṣṇavi | 
adyā tamasya mahimānamāyavo.anu ṣṭuvanti pūrvathā || 
tat tvā yāmi suvīryaṃ tad brahma pūrvacittaye | 
yenā yatibhyo bhṛghave dhane hite yena praskaṇvamāvitha || 
yenā samudramasṛjo mahīrapastadindra vṛṣṇi te śavaḥ | 
sadyaḥ so asya mahimā na saṃnaśe yaṃ kṣoṇīranucakrade || 
śaghdhī na indra yat tvā rayiṃ yāmi suvīryam | 
śaghdhi vājāya prathamaṃ siṣāsate śaghdhi stomāya pūrvya || 
śaghdhī no asya yad dha pauramāvitha dhiya indra siṣāsataḥ | 
śaghdhi yathā ruśamaṃ śyāvakaṃ kṛpamindra prāvaḥ svarṇaram || 
kan navyo atasīnāṃ turo ghṛṇīta martyaḥ | 
nahī nvasya mahimānamindriyaṃ svarghṛṇanta ānaśuḥ || 
kadu stuvanta ṛtayanta devata ṛṣiḥ ko vipra ohate | 
kadā havaṃ maghavannindra sunvataḥ kadu stuvata ā ghamaḥ || 
udu tye madhumattamā ghira stomāsa īrate | 
satrājito dhanasā akṣitotayo vājayanto rathā iva || 
kaṇvā iva bhṛghavaḥ sūryā iva viśvamid dhītamānaśuḥ | 
indraṃ stomebhirmahayanta āyavaḥ priyamedhāso asvaran || 
yukṣvā hi vṛtrahantama harī indra parāvataḥ | 
arvācīno maghavan somapītaya ughra ṛṣvebhirā ghahi || 
ime hi te kāravo vāvaśurdhiyā viprāso medhasātaye | 
satvaṃ no maghavannindra ghirvaṇo veno na śṛṇudhī havam || 
nirindra bṛhatībhyo vṛtraṃ dhanubhyo asphuraḥ | 
nirarbudasya mṛghayasya māyino niḥ parvatasya ghā ājaḥ || 
niraghnayo rurucurniru sūryo niḥ soma indriyo rasaḥ | 
nirantarikṣādadhamo mahāmahiṃ kṛṣe tadindra pauṃsyam || 
yaṃ me durindro marutaḥ pākasthāmā kaurayāṇaḥ | 
viśveṣāṃ tmanā śobhiṣṭhamupeva divi dhāvamānam || 
rohitaṃ me pākasthāmā sudhuraṃ kakṣyaprām | 
adād rāyo vibodhanam || 
yasmā anye daśa prati dhuraṃ vahanti vahnayaḥ | 
astaṃ vayo na tughryam || 
ātmā pitustanūrvāsa ojodā abhyañjanam | 
turīyamid rohitasya pākasthāmānaṃ bhojaṃ dātāramabravam || 
Next: Hymn 4