Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 8 Index 
Previous 
Next 
Rig Veda Book 8 Hymn 2
इदं वसो सुतमन्धः पिबा सुपूर्णमुदरम | 
अनाभयिन ररिमा ते || 
नर्भिर्धूतः सुतो अश्नैरव्यो वारैः परिपूतः | 
अश्वोन निक्तो नदीषु || 
तं ते यवं यथा गोभिः सवादुमकर्म शरीणन्तः | 
इन्द्र तवास्मिन सधमादे || 
इन्द्र इत सोमपा एक इन्द्रः सुतपा विश्वायुः | 
अन्तर्देवान मर्त्यांश्च || 
न यं शुक्रो न दुराशीर्न तर्प्रा उरुव्यचसम | 
अपस्प्र्ण्वते सुहार्दम || 
गोभिर्यदीमन्ये अस्मन मर्गं न वरा मर्गयन्ते | 
अभित्सरन्ति धेनुभिः || 
तरय इन्द्रस्य सोमाः सुतासः सन्तु देवस्य | 
सवे कषये सुतपाव्नः || 
तरयः कोशासः शचोतन्ति तिस्रश्चम्वः सुपूर्णाः | 
समाने अधि भार्मन || 
शुचिरसि पुरुनिष्ठाः कषीरैर्मध्यत आशीर्तः | 
दध्ना मन्दिष्ठः शूरस्य || 
इमे त इन्द्र सोमास्तीव्रा अस्मे सुतासः | 
शुक्रा आशिरंयाचन्ते || 
तानाशिरं पुरोळाशमिन्द्रेमं सोमं शरीणीहि | 
रेवन्तं हि तवा शर्णोमि || 
हर्त्सु पीतासो युध्यन्ते दुर्मदासो न सुरायाम | 
ऊधर्न नग्ना जरन्ते || 
रेवानिद रेवत सतोता सयात तवावतो मघोनः | 
परेदु हरिवः शरुतस्य || 
उक्थं चन शस्यमानमगोररिरा चिकेत | 
न गायत्रंगीयमानम || 
मा न इन्द्र पीयत्नवे मा शर्धते परा दाः | 
शिक्षा शचीवः शचीभिः || 
वयमु तवा तदिदर्था इन्द्र तवायन्तः सखायः | 
कण्वाुक्थेभिर्जरन्ते || 
न घेमन्यदा पपन वज्रिन्नपसो नविष्टौ | 
तवेदु सतोमं चिकेत || 
इछन्ति देवाः सुन्वन्तं न सवप्नाय सप्र्हयन्ति | 
यन्ति परमादमतन्द्राः || 
ओ षु पर याहि वाजेभिर्मा हर्णीथा अभ्यस्मान | 
महानिव युवजानिः || 
मो षवद्य दुर्हणावान सायं करदारे अस्मत | 
अश्रीर इव जामाता || 
विद्मा हयस्य वीरस्य भूरिदावरीं सुमतिम | 
तरिषु जातस्य मनांसि || 
आ तू षिञ्च कण्वमन्तं न घा विद्म शवसानात | 
यशस्तरं शतमूतेः || 
जयेष्ठेन सोतरिन्द्राय सोमं वीराय शक्राय | 
भरा पिबन नर्याय || 
यो वेदिष्ठो अव्यथिष्वश्वावन्तं जरित्र्भ्यः | 
वाजं सतोत्र्भ्यो गोमन्तम || 
पन्यम-पन्यमित सोतार आ धावत मद्याय | 
सोमं वीरय शूरय || 
पाता वर्त्रहा सुतमा घा गमन नारे अस्मत | 
नि यमते शतमूतिः || 
एह हरी बरह्मयुजा शग्मा वक्षतः सखायम | 
गीर्भिःश्रुतं गिर्वणसम || 
सवादवः सोमा आ याहि शरीताः सोमा आ याहि | 
शिप्रिन्न्र्षीवः शचीवो नायमछा सधमादम || 
सतुतश्च यास्त्वा वर्धन्ति महे राधसे नर्म्णाय | 
इन्द्रकारिणं वर्धन्तः || 
गिरश्च यास्ते गिर्वाह उक्था च तुभ्यं तानि | 
सत्रा दधिरे शवांसि || 
एवेदेष तुविकूर्मिर्वाजानेको वज्रहस्तः | 
सनदम्र्क्तोदयते || 
हन्त वर्त्रं दक्षिणेनेन्द्रः पुरु पुरुहूतः | 
महान महीभिः शचिभिः || 
यस्मिन विश्वाश्चर्षणय उत चयौत्ना जरयांसि च | 
अनु घेन मन्दी मघोनः || 
एष एतानि चकारेन्द्रो विश्वा यो.अति शर्ण्वे | 
वाजदावा मघोनाम || 
परभर्ता रथं गव्यन्तमपाकच्चिद यमवति | 
इनो वसुस हि वोळ्हा || 
सनिता विप्रो अर्वद्भिर्हन्ता वर्त्रं नर्भिः शूरः | 
सत्यो.अविता विधन्तम || 
यजध्वैनं परियमेधा इन्द्रं सत्राचा मनसा | 
यो भूत सोमैः सत्यमद्वा || 
गाथश्रवसं सत्पतिं शरवस्कामं पुरुत्मानम | 
कण्वासोगात वाजिनम || 
य रते चिद गास पदेभ्यो दात सखा नर्भ्यः शचीवान | 
येस्मिन काममश्रियन || 
इत्था धीवन्तमद्रिवः काण्वं मेध्यातिथिम | 
मेषो भूतोऽभि यन्नयः || 
शिक्षा विभिन्दो अस्मै चत्वार्ययुता ददत | 
अष्टा परः सहस्रा || 
उत सु तये पयोव्र्धा माकी रणस्य नप्त्या | 
जनित्वनाय मामहे || 
idaṃ vaso sutamandhaḥ pibā supūrṇamudaram | 
anābhayin rarimā te || 
nṛbhirdhūtaḥ suto aśnairavyo vāraiḥ paripūtaḥ | 
aśvona nikto nadīṣu || 
taṃ te yavaṃ yathā ghobhiḥ svādumakarma śrīṇantaḥ | 
indra tvāsmin sadhamāde || 
indra it somapā eka indraḥ sutapā viśvāyuḥ | 
antardevān martyāṃśca || 
na yaṃ śukro na durāśīrna tṛprā uruvyacasam | 
apaspṛṇvate suhārdam || 
ghobhiryadīmanye asman mṛghaṃ na vrā mṛghayante | 
abhitsaranti dhenubhiḥ || 
traya indrasya somāḥ sutāsaḥ santu devasya | 
sve kṣaye sutapāvnaḥ || 
trayaḥ kośāsaḥ ścotanti tisraścamvaḥ supūrṇāḥ | 
samāne adhi bhārman || 
śucirasi puruniṣṭhāḥ kṣīrairmadhyata āśīrtaḥ | 
dadhnā mandiṣṭhaḥ śūrasya || 
ime ta indra somāstīvrā asme sutāsaḥ | 
śukrā āśiraṃyācante || 
tānāśiraṃ puroḷāśamindremaṃ somaṃ śrīṇīhi | 
revantaṃ hi tvā śṛṇomi || 
hṛtsu pītāso yudhyante durmadāso na surāyām | 
ūdharna naghnā jarante || 
revānid revata stotā syāt tvāvato maghonaḥ | 
predu harivaḥ śrutasya || 
ukthaṃ cana śasyamānamaghorarirā ciketa | 
na ghāyatraṃghīyamānam || 
mā na indra pīyatnave mā śardhate parā dāḥ | 
śikṣā śacīvaḥ śacībhiḥ || 
vayamu tvā tadidarthā indra tvāyantaḥ sakhāyaḥ | 
kaṇvāukthebhirjarante || 
na ghemanyadā papana vajrinnapaso naviṣṭau | 
tavedu stomaṃ ciketa || 
ichanti devāḥ sunvantaṃ na svapnāya spṛhayanti | 
yanti pramādamatandrāḥ || 
o ṣu pra yāhi vājebhirmā hṛṇīthā abhyasmān | 
mahāniva yuvajāniḥ || 
mo ṣvadya durhaṇāvān sāyaṃ karadāre asmat | 
aśrīra iva jāmātā || 
vidmā hyasya vīrasya bhūridāvarīṃ sumatim | 
triṣu jātasya manāṃsi || 
ā tū ṣiñca kaṇvamantaṃ na ghā vidma śavasānāt | 
yaśastaraṃ śatamūteḥ || 
jyeṣṭhena sotarindrāya somaṃ vīrāya śakrāya | 
bharā piban naryāya || 
yo vediṣṭho avyathiṣvaśvāvantaṃ jaritṛbhyaḥ | 
vājaṃ stotṛbhyo ghomantam || 
panyam-panyamit sotāra ā dhāvata madyāya | 
somaṃ vīraya śūraya || 
pātā vṛtrahā sutamā ghā ghaman nāre asmat | 
ni yamate śatamūtiḥ || 
eha harī brahmayujā śaghmā vakṣataḥ sakhāyam | 
ghīrbhiḥśrutaṃ ghirvaṇasam || 
svādavaḥ somā ā yāhi śrītāḥ somā ā yāhi | 
śiprinnṛṣīvaḥ śacīvo nāyamachā sadhamādam || 
stutaśca yāstvā vardhanti mahe rādhase nṛmṇāya | 
indrakāriṇaṃ vṛdhantaḥ || 
ghiraśca yāste ghirvāha ukthā ca tubhyaṃ tāni | 
satrā dadhire śavāṃsi || 
evedeṣa tuvikūrmirvājāneko vajrahastaḥ | 
sanadamṛktodayate || 
hanta vṛtraṃ dakṣiṇenendraḥ puru puruhūtaḥ | 
mahān mahībhiḥ śacibhiḥ || 
yasmin viśvāścarṣaṇaya uta cyautnā jrayāṃsi ca | 
anu ghen mandī maghonaḥ || 
eṣa etāni cakārendro viśvā yo.ati śṛṇve | 
vājadāvā maghonām || 
prabhartā rathaṃ ghavyantamapākaccid yamavati | 
ino vasusa hi voḷhā || 
sanitā vipro arvadbhirhantā vṛtraṃ nṛbhiḥ śūraḥ | 
satyo.avitā vidhantam || 
yajadhvainaṃ priyamedhā indraṃ satrācā manasā | 
yo bhūt somaiḥ satyamadvā || 
ghāthaśravasaṃ satpatiṃ śravaskāmaṃ purutmānam | 
kaṇvāsoghāta vājinam || 
ya ṛte cid ghās padebhyo dāt sakhā nṛbhyaḥ śacīvān | 
yeasmin kāmamaśriyan || 
itthā dhīvantamadrivaḥ kāṇvaṃ medhyātithim | 
meṣo bhūto'bhi yannayaḥ || 
śikṣā vibhindo asmai catvāryayutā dadat | 
aṣṭā paraḥ sahasrā || 
uta su tye payovṛdhā mākī raṇasya naptyā | 
janitvanāya māmahe || 
Next: Hymn 3