Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 8 Index 
Previous 
Next 
Rig Veda Book 8 Hymn 1
मा चिदन्यद वि शंसत सखायो मा रिषण्यत | 
इन्द्रमित्स्तोता वर्षणं सचा सुते मुहुरुक्था च शंसत || 
अवक्रक्षिणं वर्षभं यथाजुरं गां न चर्षणीसहम | 
विद्वेषणं संवननोभयंकरं मंहिष्ठमुभयाविनम || 
यच्चिद धि तवा जना इमे नाना हवन्त ऊतये | 
अस्माकं बरह्मेदमिन्द्र भूतु ते.अह विश्वा च वर्धनम || 
वि तर्तूर्यन्ते मघवन विपश्चितो.अर्यो विपो जनानाम | 
उप करमस्व पुरुरूपमा भर वाजं नेदिष्ठमूतये || 
महे चन तवामद्रिवः परा शुल्काय देयाम | 
न सहस्रायनायुताय वज्रिवो न शताय शतामघ || 
वस्यानिन्द्रासि मे पितुरुत भरातुरभुञ्जतः | 
माता चमे छदयथः समा वसो वसुत्वनाय राधसे || 
कवेयथ कवेदसि पुरुत्रा चिद धि ते मनः | 
अलर्षि युध्म खजक्र्त पुरन्दर पर गायत्रा अगासिषुः || 
परास्मै गायत्रमर्चत वावातुर्यः पुरन्दरः | 
याभिःकाण्वस्योप बर्हिरासदं यासद वज्री भिनत पुरः || 
ये ते सन्ति दशग्विनः शतिनो ये सहस्रिणः | 
अश्वासो येते वर्षणो रघुद्रुवस्तेभिर्नस्तूयमा गहि || 
आ तवद्य सबर्दुघां हुवे गायत्रवेपसम | 
इन्द्रं धेनुंसुदुघामन्यामिषमुरुधारामरंक्र्तम || 
यत तुदत सूर एतशं वङकू वातस्य पर्णिना | 
वहत कुत्समार्जुनेयं शतक्रतुः तसरद गन्धर्वमस्त्र्तम || 
य रते चिदभिश्रिषः पुरा जत्रुभ्य आत्र्दः | 
सन्धातासन्धिं मघवा पुरूवसुरिष्कर्ता विह्रुतं पुनः || 
मा भूम निष्ट्या इवेन्द्र तवदरणा इव | 
वनानि न परजहितान्यद्रिवो दुरोषासो अमन्महि || 
अमन्महीदनाशवो.अनुग्रासश्च वर्त्रहन | 
सक्र्त सु ते महता शूर राधसानु सतोमं मुदीमहि || 
यदि सतोमं मम शरवदस्माकमिन्द्रमिन्दवः | 
तिरः पवित्रं सस्र्वांस आशवो मन्दन्तु तुग्र्याव्र्धः || 
आ तवद्य सधस्तुतिं वावातुः सख्युरा गहि | 
उपस्तुतिर्मघोनां पर तवावत्वधा ते वश्मि सुष्टुतिम || 
सोता हि सोममद्रिभिरेमेनमप्सु धावत | 
गव्या वस्त्रेव वासयन्त इन नरो निर्धुक्षन वक्षणाभ्यः || 
अध जमो अध वा दिवो बर्हतो रोचनादधि | 
अया वर्धस्व तन्वा गिरा ममा जाता सुक्रतो पर्ण || 
इन्द्राय सु मदिन्तमं सोमं सोता वरेण्यम | 
शक्र एणं पीपयद विश्वया धिया हिन्वानं न वाजयुम || 
मा तवा सोमस्य गल्दया सदा याचन्नहं गिरा | 
भूर्णिं मर्गं न सवनेषु चुक्रुधं क ईशानं न याचिषत || 
मदेनेषितं मदमुग्रमुग्रेण शवसा | 
विश्वेषां तरुतारं मदच्युतं मदे हि षमा ददाति नः || 
शेवारे वार्या पुरु देवो मर्ताय दाशुषे | 
स सुन्वते चस्तुवते च रासते विश्वगूर्तो अरिष्टुतः || 
एन्द्र याहि मत्स्व चित्रेण देव राधसा | 
सरो न परास्युदरं सपीतिभिरा सोमेभिरुरु सफिरम || 
आ तवा सहस्रमा शतं युक्ता रथे हिरण्यये | 
बरह्मयुजो हरय इन्द्र केशिनो वहन्तु सोमपीतये || 
आ तवा रथे हिरण्यये हरी मयूरशेप्या | 
शितिप्र्ष्ठा वहतां मध्वो अन्धसो विवक्षणस्य पीतये || 
पिबा तवस्य गिर्वणः सुतस्य पूर्वपा इव | 
परिष्क्र्तस्य रसिन इयमासुतिश्चारुर्मदाय पत्यते || 
य एको अस्ति दंसना महानुग्रो अभि वरतैः | 
गमत स शिप्री न स योषदा गमद धवं न परि वर्जति || 
तवं पुरं चरिष्ण्वं वधैः शुष्णस्य सं पिणक | 
तवम्भा अनु चरो अध दविता यदिन्द्र हव्यो भुवः || 
मम तवा सूर उदिते मम मध्यन्दिने दिवः | 
मम परपित्वेपिशर्वरे वसवा सतोमासो अव्र्त्सत || 
सतुहि सतुहीदेते घा ते मंहिष्ठासो मघोनाम | 
निन्दिताश्वः परपथी परमज्या मघस्य मेध्यातिथे || 
आ यदश्वान वनन्वतः शरद्धयाहं रथे रुहम | 
उतवामस्य वसुनश्चिकेतति यो अस्ति याद्वः पशुः || 
य रज्रा मह्यं मामहे सह तवचा हिरण्यया | 
एष विश्वान्यभ्यस्तु सौभगासङगस्य सवनद्रथः || 
अध पलायोगिरति दासदन्यानासङगो अग्ने दशभिः सहस्रैः | 
अधोक्षणो दश मह्यं रुशन्तो नळा इव सरसो निरतिष्ठन || 
अन्वस्य सथूरं दद्र्शे पुरस्तादनस्थ ऊरुरवरम्बमाणः | 
शश्वती नार्यभिचक्ष्याह सुभद्रमर्य भोजनं बिभर्षि || 
mā cidanyad vi śaṃsata sakhāyo mā riṣaṇyata | 
indramitstotā vṛṣaṇaṃ sacā sute muhurukthā ca śaṃsata || 
avakrakṣiṇaṃ vṛṣabhaṃ yathājuraṃ ghāṃ na carṣaṇīsaham | 
vidveṣaṇaṃ saṃvananobhayaṃkaraṃ maṃhiṣṭhamubhayāvinam || 
yaccid dhi tvā janā ime nānā havanta ūtaye | 
asmākaṃ brahmedamindra bhūtu te.aha viśvā ca vardhanam || 
vi tartūryante maghavan vipaścito.aryo vipo janānām | 
upa kramasva pururūpamā bhara vājaṃ nediṣṭhamūtaye || 
mahe cana tvāmadrivaḥ parā śulkāya deyām | 
na sahasrāyanāyutāya vajrivo na śatāya śatāmagha || 
vasyānindrāsi me pituruta bhrāturabhuñjataḥ | 
mātā came chadayathaḥ samā vaso vasutvanāya rādhase || 
kveyatha kvedasi purutrā cid dhi te manaḥ | 
alarṣi yudhma khajakṛt purandara pra ghāyatrā aghāsiṣuḥ || 
prāsmai ghāyatramarcata vāvāturyaḥ purandaraḥ | 
yābhiḥkāṇvasyopa barhirāsadaṃ yāsad vajrī bhinat puraḥ || 
ye te santi daśaghvinaḥ śatino ye sahasriṇaḥ | 
aśvāso yete vṛṣaṇo raghudruvastebhirnastūyamā ghahi || 
ā tvadya sabardughāṃ huve ghāyatravepasam | 
indraṃ dhenuṃsudughāmanyāmiṣamurudhārāmaraṃkṛtam || 
yat tudat sūra etaśaṃ vaṅkū vātasya parṇinā | 
vahat kutsamārjuneyaṃ śatakratuḥ tsarad ghandharvamastṛtam || 
ya ṛte cidabhiśriṣaḥ purā jatrubhya ātṛdaḥ | 
sandhātāsandhiṃ maghavā purūvasuriṣkartā vihrutaṃ punaḥ || 
mā bhūma niṣṭyā ivendra tvadaraṇā iva | 
vanāni na prajahitānyadrivo duroṣāso amanmahi || 
amanmahīdanāśavo.anughrāsaśca vṛtrahan | 
sakṛt su te mahatā śūra rādhasānu stomaṃ mudīmahi || 
yadi stomaṃ mama śravadasmākamindramindavaḥ | 
tiraḥ pavitraṃ sasṛvāṃsa āśavo mandantu tughryāvṛdhaḥ || 
ā tvadya sadhastutiṃ vāvātuḥ sakhyurā ghahi | 
upastutirmaghonāṃ pra tvāvatvadhā te vaśmi suṣṭutim || 
sotā hi somamadribhiremenamapsu dhāvata | 
ghavyā vastreva vāsayanta in naro nirdhukṣan vakṣaṇābhyaḥ || 
adha jmo adha vā divo bṛhato rocanādadhi | 
ayā vardhasva tanvā ghirā mamā jātā sukrato pṛṇa || 
indrāya su madintamaṃ somaṃ sotā vareṇyam | 
śakra eṇaṃ pīpayad viśvayā dhiyā hinvānaṃ na vājayum || 
mā tvā somasya ghaldayā sadā yācannahaṃ ghirā | 
bhūrṇiṃ mṛghaṃ na savaneṣu cukrudhaṃ ka īśānaṃ na yāciṣat || 
madeneṣitaṃ madamughramughreṇa śavasā | 
viśveṣāṃ tarutāraṃ madacyutaṃ made hi ṣmā dadāti naḥ || 
śevāre vāryā puru devo martāya dāśuṣe | 
sa sunvate castuvate ca rāsate viśvaghūrto ariṣṭutaḥ || 
endra yāhi matsva citreṇa deva rādhasā | 
saro na prāsyudaraṃ sapītibhirā somebhiruru sphiram || 
ā tvā sahasramā śataṃ yuktā rathe hiraṇyaye | 
brahmayujo haraya indra keśino vahantu somapītaye || 
ā tvā rathe hiraṇyaye harī mayūraśepyā | 
śitipṛṣṭhā vahatāṃ madhvo andhaso vivakṣaṇasya pītaye || 
pibā tvasya ghirvaṇaḥ sutasya pūrvapā iva | 
pariṣkṛtasya rasina iyamāsutiścārurmadāya patyate || 
ya eko asti daṃsanā mahānughro abhi vrataiḥ | 
ghamat sa śiprī na sa yoṣadā ghamad dhavaṃ na pari varjati || 
tvaṃ puraṃ cariṣṇvaṃ vadhaiḥ śuṣṇasya saṃ piṇak | 
tvambhā anu caro adha dvitā yadindra havyo bhuvaḥ || 
mama tvā sūra udite mama madhyandine divaḥ | 
mama prapitveapiśarvare vasavā stomāso avṛtsata || 
stuhi stuhīdete ghā te maṃhiṣṭhāso maghonām | 
ninditāśvaḥ prapathī paramajyā maghasya medhyātithe || 
ā yadaśvān vananvataḥ śraddhayāhaṃ rathe ruham | 
utavāmasya vasunaściketati yo asti yādvaḥ paśuḥ || 
ya ṛjrā mahyaṃ māmahe saha tvacā hiraṇyayā | 
eṣa viśvānyabhyastu saubhaghāsaṅghasya svanadrathaḥ || 
adha plāyoghirati dāsadanyānāsaṅgho aghne daśabhiḥ sahasraiḥ | 
adhokṣaṇo daśa mahyaṃ ruśanto naḷā iva saraso niratiṣṭhan || 
anvasya sthūraṃ dadṛśe purastādanastha ūruravarambamāṇaḥ | 
śaśvatī nāryabhicakṣyāha subhadramarya bhojanaṃ bibharṣi || 
Next: Hymn 2