Sacred Texts 
Hinduism 
Index 
Rig Veda Book 7 Index 
Previous 
Next 
Rig Veda Book 7 Hymn 104
इन्द्रासोमा तपतं रक्ष उब्जतं नयर्पयतं वर्षणा तमोव्र्धः | 
परा सर्णीतमचितो नयोषतं हतं नुदेथां नि शिशीतमत्रिणः || 
इन्द्रासोमा समघशंसमभ्यघं तपुर्ययस्तु चरुरग्निवानिव | 
बरह्मद्विषे करव्यादे घोरचक्षसे दवेषो धत्तमनवायं किमीदिने || 
इन्द्रासोमा दुष्क्र्तो वव्रे अन्तरनारम्भणे तमसि पर विध्यतम | 
यथा नातः पुनरेकश्चनोदयत तद वामस्तु सहसे मन्युमच्छवः || 
इन्द्रासोमा वर्तयतं दिवो वधं सं पर्थिव्या अघशंसाय तर्हणम | 
उत तक्षतं सवर्यं पर्वतेभ्यो येन रक्षो वाव्र्धानं निजूर्वथः || 
इन्द्रासोमा वर्तयतं दिवस पर्यग्नितप्तेभिर्युवमश्महन्मभिः | 
तपुर्वधेभिरजरेभिरत्रिणो नि पर्शाने विध्यतं यन्तु निस्वरम || 
इन्द्रासोमा परि वां भूतु विश्वत इयं मतिः कक्ष्याश्वेववाजिना | 
यां वां होत्रां परिहिनोमि मेधयेमा बरह्माणि नर्पतीव जिन्वतम || 
परति समरेथां तुजयद्भिरेवैर्हतं दरुहो रक्षसो भङगुरावतः | 
इन्द्रासोमा दुष्क्र्ते मा सुगं भूद यो नः कदाचिदभिदासति दरुहा || 
यो मा पाकेन मनसा चरन्तमभिचष्टे अन्र्तेभिर्वचोभिः | 
आप इव काशिना संग्र्भीता असन्नस्त्वासत इन्द्र वक्ता || 
ये पाकशंसं विहरन्त एवैर्ये वा भद्रं दूषयन्ति सवधाभिः | 
अहये वा तान परददातु सोम आ वा दधातु निरतेरुपस्थे || 
यो नो रसं दिप्सति पित्वो अग्ने यो अश्वानां यो गवां यस्तनूनाम | 
रिपु सतेन सतेयक्र्द दभ्रमेतु नि ष हीयतान्तन्वा तना च || 
परः सो अस्तु तन्वा तना च तिस्रः पर्थिवीरधो अस्तु विश्वाः | 
परति शुष्यतु यशो अस्य देवा यो नो दिवा दिप्सति यश्च नक्तम || 
सुविज्ञानं चिकितुषे जनाय सच्चासच्च वचसी पस्प्र्धाते | 
तयोर्यत सत्यं यतरद रजीयस्तदित सोमो.अवति हन्त्यासत || 
ना वा उ सोमो वर्जिनं हिनोति न कषत्रियं मिथुया धारयन्तम | 
हन्ति रक्षो हन्त्यासद वदन्तमुभाविन्द्रस्य परसितौ शयाते || 
यदि वाहमन्र्तदेव आस मोघं वा देवानप्यूहे अग्ने | 
किमस्मभ्यं जातवेदो हर्णीषे दरोघवाचस्ते निरथं सचन्ताम || 
अद्या मुरीय यदि यातुधानो अस्मि यदि वायुस्ततप पूरुषस्य | 
अधा स वीरैर्दशभिर्वि यूया यो मा मोघं यातुधानेत्याह || 
यो मायातुं यातुधानेत्याह यो वा रक्षाः शुचिरस्मीत्याह | 
इन्द्रस्तं हन्तु महता वधेन विश्वस्य जन्तोरधमस पदीष्ट || 
पर या जिगाति खर्गलेव नक्तमप दरुहा तन्वं गूहमाना | 
वव्राननन्तानव सा पदीष्ट गरावाणो घनन्तु रक्षस उपब्दैः || 
वि तिष्ठध्वं मरुतो विक्ष्विछत गर्भायत रक्षसः सं पिनष्टन | 
वयो ये भूत्वी पतयन्ति नक्तभिर्ये वा रिपो दधिरे देवे अध्वरे || 
पर वर्तय दिवो अश्मानमिन्द्र सोमशितं मघवन सं शिशाधि | 
पराक्तादपाक्तादधरादुदक्तादभि जहि रक्षसःपर्वतेन || 
एत उ तये पतयन्ति शवयातव इन्द्रं दिप्सन्ति दिप्सवो.अदाभ्यम | 
शिशीते शक्रः पिशुनेभ्यो वधं नूनं सर्जदशनिं यातुमद्भ्यः || 
इन्द्रो यातूनामभवत पराशरो हविर्मथीनामभ्याविवासताम | 
अभीदु शक्रः परशुर्यथा वनं पात्रेव भिन्दन सत एति रक्षसः || 
उलूकयातुं शुशुलूकयातुं जहि शवयातुमुत कोकयातुम | 
सुपर्णयातुमुत गर्ध्रयातुं दर्षदेव पर मर्ण रक्ष इन्द्र || 
मा नो रक्षो अभि नड यातुमावतामपोछतु मिथुना या किमीदिना | 
पर्थिवी नः पार्थिवात पात्वंहसो.अन्तरिक्षं दिव्यात पात्वस्मान || 
इन्द्र जहि पुमांसं यातुधानमुत सत्रियं मायया शाशदानाम | 
विग्रीवासो मूरदेवा रदन्तु मा ते दर्शं सूर्यमुच्चरन्तम || 
परति चक्ष्व वि चक्ष्वेन्द्रश्च सोम जाग्र्तम | 
रक्षोभ्यो वधमस्यतमशनिं यातुमद्भ्यः || 
indrāsomā tapataṃ rakṣa ubjataṃ nyarpayataṃ vṛṣaṇā tamovṛdhaḥ | 
parā sṛṇītamacito nyoṣataṃ hataṃ nudethāṃ ni śiśītamatriṇaḥ || 
indrāsomā samaghaśaṃsamabhyaghaṃ tapuryayastu caruraghnivāniva | 
brahmadviṣe kravyāde ghoracakṣase dveṣo dhattamanavāyaṃ kimīdine || 
indrāsomā duṣkṛto vavre antaranārambhaṇe tamasi pra vidhyatam | 
yathā nātaḥ punarekaścanodayat tad vāmastu sahase manyumacchavaḥ || 
indrāsomā vartayataṃ divo vadhaṃ saṃ pṛthivyā aghaśaṃsāya tarhaṇam | 
ut takṣataṃ svaryaṃ parvatebhyo yena rakṣo vāvṛdhānaṃ nijūrvathaḥ || 
indrāsomā vartayataṃ divas paryaghnitaptebhiryuvamaśmahanmabhiḥ | 
tapurvadhebhirajarebhiratriṇo ni parśāne vidhyataṃ yantu nisvaram || 
indrāsomā pari vāṃ bhūtu viśvata iyaṃ matiḥ kakṣyāśvevavājinā | 
yāṃ vāṃ hotrāṃ parihinomi medhayemā brahmāṇi nṛpatīva jinvatam || 
prati smarethāṃ tujayadbhirevairhataṃ druho rakṣaso bhaṅghurāvataḥ | 
indrāsomā duṣkṛte mā sughaṃ bhūd yo naḥ kadācidabhidāsati druhā || 
yo mā pākena manasā carantamabhicaṣṭe anṛtebhirvacobhiḥ | 
āpa iva kāśinā saṃghṛbhītā asannastvāsata indra vaktā || 
ye pākaśaṃsaṃ viharanta evairye vā bhadraṃ dūṣayanti svadhābhiḥ | 
ahaye vā tān pradadātu soma ā vā dadhātu nirterupasthe || 
yo no rasaṃ dipsati pitvo aghne yo aśvānāṃ yo ghavāṃ yastanūnām | 
ripu stena steyakṛd dabhrametu ni ṣa hīyatāntanvā tanā ca || 
paraḥ so astu tanvā tanā ca tisraḥ pṛthivīradho astu viśvāḥ | 
prati śuṣyatu yaśo asya devā yo no divā dipsati yaśca naktam || 
suvijñānaṃ cikituṣe janāya saccāsacca vacasī paspṛdhāte | 
tayoryat satyaṃ yatarad ṛjīyastadit somo.avati hantyāsat || 
nā vā u somo vṛjinaṃ hinoti na kṣatriyaṃ mithuyā dhārayantam | 
hanti rakṣo hantyāsad vadantamubhāvindrasya prasitau śayāte || 
yadi vāhamanṛtadeva āsa moghaṃ vā devānapyūhe aghne | 
kimasmabhyaṃ jātavedo hṛṇīṣe droghavācaste nirthaṃ sacantām || 
adyā murīya yadi yātudhāno asmi yadi vāyustatapa pūruṣasya | 
adhā sa vīrairdaśabhirvi yūyā yo mā moghaṃ yātudhānetyāha || 
yo māyātuṃ yātudhānetyāha yo vā rakṣāḥ śucirasmītyāha | 
indrastaṃ hantu mahatā vadhena viśvasya jantoradhamas padīṣṭa || 
pra yā jighāti kharghaleva naktamapa druhā tanvaṃ ghūhamānā | 
vavrānanantānava sā padīṣṭa ghrāvāṇo ghnantu rakṣasa upabdaiḥ || 
vi tiṣṭhadhvaṃ maruto vikṣvichata ghṛbhāyata rakṣasaḥ saṃ pinaṣṭana | 
vayo ye bhūtvī patayanti naktabhirye vā ripo dadhire deve adhvare || 
pra vartaya divo aśmānamindra somaśitaṃ maghavan saṃ śiśādhi | 
prāktādapāktādadharādudaktādabhi jahi rakṣasaḥparvatena || 
eta u tye patayanti śvayātava indraṃ dipsanti dipsavo.adābhyam | 
śiśīte śakraḥ piśunebhyo vadhaṃ nūnaṃ sṛjadaśaniṃ yātumadbhyaḥ || 
indro yātūnāmabhavat parāśaro havirmathīnāmabhyāvivāsatām | 
abhīdu śakraḥ paraśuryathā vanaṃ pātreva bhindan sata eti rakṣasaḥ || 
ulūkayātuṃ śuśulūkayātuṃ jahi śvayātumuta kokayātum | 
suparṇayātumuta ghṛdhrayātuṃ dṛṣadeva pra mṛṇa rakṣa indra || 
mā no rakṣo abhi naḍ yātumāvatāmapochatu mithunā yā kimīdinā | 
pṛthivī naḥ pārthivāt pātvaṃhaso.antarikṣaṃ divyāt pātvasmān || 
indra jahi pumāṃsaṃ yātudhānamuta striyaṃ māyayā śāśadānām | 
vighrīvāso mūradevā ṛdantu mā te dṛśaṃ sūryamuccarantam || 
prati cakṣva vi cakṣvendraśca soma jāghṛtam | 
rakṣobhyo vadhamasyatamaśaniṃ yātumadbhyaḥ || 
Next: Hymn 1