Sacred Texts 
Hinduism 
Index 
Rig Veda Book 7 Index 
Previous 
Next 
Rig Veda Book 7 Hymn 103
संवत्सरं शशयाना बराह्मणा वरतचारिणः | 
वाचं पर्जन्यजिन्वितां पर मण्डूका अवादिषुः || 
दिव्या आपो अभि यदेनमायन दर्तिं न शुष्कं सरसी शयानम | 
गवामह न मायुर्वत्सिनीनां मण्दूकानां वग्नुरत्रा समेति || 
यदीमेनानुशतो अभ्यवर्षीत तर्ष्यावतः पराव्र्ष्यागतायाम | 
अख्खलीक्र्त्या पितरं न पुत्रो अन्यो अन्यमुप वदन्तमेति || 
अन्यो अन्यमनु गर्भ्णात्येनोरपां परसर्गे यदमन्दिषाताम | 
मण्डूको यदभिव्र्ष्टः कनिष्कन पर्ष्निः सम्प्र्ङकते हरितेन वाचम || 
यदेषामन्यो अन्यस्य वाचं शाक्तस्येव वदति शिक्षमाणः | 
सर्वं तदेषां सम्र्धेव पर्व यत सुवाचो वदथनाध्यप्सु || 
गोमायुरेको अजमायुरेकः पर्श्निरेको हरित एक एषाम | 
समानं नाम बिभ्रतो विरूपाः पुरुत्रा वाचं पिपिशुर्वदन्तः || 
बराह्मणासो अतिरात्रे न सोमे सरो न पूर्णमभितो वदन्तः | 
संवत्सरस्य तदहः परि षठ यन मण्डूकाः पराव्र्षीणं बभूव || 
बराह्मणासः सोमिनो वाचमक्रत बरह्म कर्ण्वन्तः परिवत्सरीणम | 
अध्वर्यवो घर्मिणः सिष्विदाना आविर्भवन्ति गुह्या न के चित || 
देवहितिं जुगुपुर्द्वादशस्य रतुं नरो न पर मिनन्त्येते | 
संवत्सरे पराव्र्ष्यागतायां तप्ता घर्मा अश्नुवते विसर्गम || 
गोमायुरदादजमायुरदात पर्श्निरदाद धरितो नो वसूनि | 
गवां मण्डूका ददतः शतानि सहस्रसावे पर तिरन्त आयुः || 
saṃvatsaraṃ śaśayānā brāhmaṇā vratacāriṇaḥ | 
vācaṃ parjanyajinvitāṃ pra maṇḍūkā avādiṣuḥ || 
divyā āpo abhi yadenamāyan dṛtiṃ na śuṣkaṃ sarasī śayānam | 
ghavāmaha na māyurvatsinīnāṃ maṇdūkānāṃ vaghnuratrā sameti || 
yadīmenānuśato abhyavarṣīt tṛṣyāvataḥ prāvṛṣyāghatāyām | 
akhkhalīkṛtyā pitaraṃ na putro anyo anyamupa vadantameti || 
anyo anyamanu ghṛbhṇātyenorapāṃ prasarghe yadamandiṣātām | 
maṇḍūko yadabhivṛṣṭaḥ kaniṣkan pṛṣniḥ sampṛṅkte haritena vācam || 
yadeṣāmanyo anyasya vācaṃ śāktasyeva vadati śikṣamāṇaḥ | 
sarvaṃ tadeṣāṃ samṛdheva parva yat suvāco vadathanādhyapsu || 
ghomāyureko ajamāyurekaḥ pṛśnireko harita eka eṣām | 
samānaṃ nāma bibhrato virūpāḥ purutrā vācaṃ pipiśurvadantaḥ || 
brāhmaṇāso atirātre na some saro na pūrṇamabhito vadantaḥ | 
saṃvatsarasya tadahaḥ pari ṣṭha yan maṇḍūkāḥ prāvṛṣīṇaṃ babhūva || 
brāhmaṇāsaḥ somino vācamakrata brahma kṛṇvantaḥ parivatsarīṇam | 
adhvaryavo gharmiṇaḥ siṣvidānā āvirbhavanti ghuhyā na ke cit || 
devahitiṃ jughupurdvādaśasya ṛtuṃ naro na pra minantyete | 
saṃvatsare prāvṛṣyāghatāyāṃ taptā gharmā aśnuvate visargham || 
ghomāyuradādajamāyuradāt pṛśniradād dharito no vasūni | 
ghavāṃ maṇḍūkā dadataḥ śatāni sahasrasāve pra tiranta āyuḥ || 
Next: Hymn 104