Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 7 Index 
Previous 
Next 
Rig Veda Book 7 Hymn 97
यज्ञे दिवो नर्षदने पर्थिव्या नरो यत्र देवयवो मदन्ति | 
इन्द्राय यत्र सवनानि सुन्वे गमन मदाय परथमं वयश च || 
आ दैव्या वर्णीमहे ऽवांसि बर्हस्पतिर नो मह आ सखायः | 
यथा भवेम मीळ्हुषे अनागा यो नो दाता परावतः पितेव || 
तम उ जयेष्ठं नमसा हविर्भिः सुशेवम बरह्मणस पतिं गर्णीषे | 
इन्द्रं शलोको महि दैव्यः सिषक्तु यो बरह्मणो देवक्र्तस्य राजा || 
स आ नो योनिं सदतु परेष्ठो बर्हस्पतिर विश्ववारो यो अस्ति | 
कामो रायः सुवीर्यस्य तं दात पर्षन नो अति सश्चतो अरिष्टान || 
तम आ नो अर्कम अम्र्ताय जुष्टम इमे धासुर अम्र्तासः पुराजाः | 
शुचिक्रन्दं यजतम पस्त्य्र्नाम बर्हस्पतिम अनर्वाणं हुवेम || 
तं शग्मासो अरुषासो अश्वा बर्हस्पतिं सहवाहो वहन्ति | 
सहश चिद यस्य नीलवत सधस्थं नभो न रूपम अरुषं वसानाः || 
स हि शुचिः शतपत्रः स शुन्ध्युर हिरण्यवाशीर इषिरः सवर्षाः | 
बर्हस्पतिः स सवावेश रष्वः पुरू सखिभ्य आसुतिं करिष्ठः || 
देवी देवस्य रोदसी जनित्री बर्हस्पतिं वाव्र्धतुर महित्वा | 
दक्षाय्याय दक्षता सखायः करद बरह्मणे सुतरा सुगाधा || 
इयं वाम बरह्मणस पते सुव्र्क्तिर बरह्मेन्द्राय वज्रिणे अकारि | 
अविष्टं धियो जिग्र्तम पुरंधीर जजस्तम अर्यो वनुषाम अरातीः || 
बर्हस्पते युवम इन्द्रश च वस्वो दिव्यस्येशाथे उत पार्थिवस्य | 
धत्तं रयिं सतुवते कीरये चिद यूयम पात सवस्तिभिः सदा नः || 
yajñe divo nṛṣadane pṛthivyā naro yatra devayavo madanti | 
indrāya yatra savanāni sunve ghaman madāya prathamaṃ vayaś ca || 
ā daivyā vṛṇīmahe 'vāṃsi bṛhaspatir no maha ā sakhāyaḥ | 
yathā bhavema mīḷhuṣe anāghā yo no dātā parāvataḥ piteva || 
tam u jyeṣṭhaṃ namasā havirbhiḥ suśevam brahmaṇas patiṃ ghṛṇīṣe | 
indraṃ śloko mahi daivyaḥ siṣaktu yo brahmaṇo devakṛtasya rājā || 
sa ā no yoniṃ sadatu preṣṭho bṛhaspatir viśvavāro yo asti | 
kāmo rāyaḥ suvīryasya taṃ dāt parṣan no ati saścato ariṣṭān || 
tam ā no arkam amṛtāya juṣṭam ime dhāsur amṛtāsaḥ purājāḥ | 
śucikrandaṃ yajatam pastyṛnām bṛhaspatim anarvāṇaṃ huvema || 
taṃ śaghmāso aruṣāso aśvā bṛhaspatiṃ sahavāho vahanti | 
sahaś cid yasya nīlavat sadhasthaṃ nabho na rūpam aruṣaṃ vasānāḥ || 
sa hi śuciḥ śatapatraḥ sa śundhyur hiraṇyavāśīr iṣiraḥ svarṣāḥ | 
bṛhaspatiḥ sa svāveśa ṛṣvaḥ purū sakhibhya āsutiṃ kariṣṭhaḥ || 
devī devasya rodasī janitrī bṛhaspatiṃ vāvṛdhatur mahitvā | 
dakṣāyyāya dakṣatā sakhāyaḥ karad brahmaṇe sutarā sughādhā || 
iyaṃ vām brahmaṇas pate suvṛktir brahmendrāya vajriṇe akāri | 
aviṣṭaṃ dhiyo jighṛtam puraṃdhīr jajastam aryo vanuṣām arātīḥ || 
bṛhaspate yuvam indraś ca vasvo divyasyeśāthe uta pārthivasya | 
dhattaṃ rayiṃ stuvate kīraye cid yūyam pāta svastibhiḥ sadā naḥ || 
Next: Hymn 98