Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 7 Index 
Previous 
Next 
Rig Veda Book 7 Hymn 96
बर्हदु गायिषे वचो.असुर्या नदीनाम | 
सरस्वतीमिन महयासुव्र्क्तिभिः सतोमैर्वसिष्ठ रोदसी || 
उभे यत ते महिना शुभ्रे अन्धसी अधिक्षियन्ति पूरवः | 
सा नो बोध्यवित्री मरुत्सखा चोद राधो मघोनाम || 
भद्रमिद भद्रा कर्णवत सरस्वत्यकवारी चेतति वाजिनीवती | 
गर्णाना जमदग्निवत सतुवाना च वसिष्ठवत || 
जनीयन्तो नवग्रवः पुत्रीयन्तः सुदानवः | 
सरस्वन्तं हवामहे || 
ये ते सरस्व ऊर्मयो मधुमन्तो घर्तश्चुतः | 
तेभिर्नो.अविता भव || 
पीपिवांसं सरस्वत सतनं यो विश्वदर्षतः | 
भक्षीमहि परजामिषम ||  
bṛhadu ghāyiṣe vaco.asuryā nadīnām | 
sarasvatīmin mahayāsuvṛktibhiḥ stomairvasiṣṭha rodasī || 
ubhe yat te mahinā śubhre andhasī adhikṣiyanti pūravaḥ | 
sā no bodhyavitrī marutsakhā coda rādho maghonām || 
bhadramid bhadrā kṛṇavat sarasvatyakavārī cetati vājinīvatī | 
ghṛṇānā jamadaghnivat stuvānā ca vasiṣṭhavat || 
janīyanto nvaghravaḥ putrīyantaḥ sudānavaḥ | 
sarasvantaṃ havāmahe || 
ye te sarasva ūrmayo madhumanto ghṛtaścutaḥ | 
tebhirno.avitā bhava || 
pīpivāṃsaṃ sarasvata stanaṃ yo viśvadarṣataḥ | 
bhakṣīmahi prajāmiṣam ||  
Next: Hymn 97