Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 7 Index 
Previous 
Next 
Rig Veda Book 7 Hymn 95
पर कषोदसा धायसा सस्र एषा सरस्वती धरुणमायसी पूः | 
परबाबधाना रथ्येव याति विश्वा अपो महिना सिन्धुरन्याः || 
एकाचेतत सरस्वती नदीनां शुचिर्यती गिरिभ्य आ समुद्रात | 
रायश्चेतन्ती भुवनस्य भूरेर्घ्र्तं पयो दुदुहे नाहुषाय || 
स वाव्र्धे नर्यो योषणासु वर्षा शिशुर्व्र्षभो यज्ञियासु | 
स वाजिनं मघवद्भ्यो दधाति वि सातये तन्वं माम्र्जीत || 
उत सया नः सरस्वती जुषाणोप शरवत सुभगा यज्णे अस्मिन | 
मितज्ञुभिर्नमस्यैरियाना राया युजा चिदुत्तरा सखिभ्यः || 
इमा जुह्वाना युष्मदा नमोभिः परति सतोमं सरस्वति जुषस्व | 
तव शर्मन परियतमे दधाना उप सथेयाम शरणं न वर्क्षम || 
अयमु ते सरस्वति वसिष्ठो दवाराव रतस्य सुभगे वयावः | 
वर्ध शुभ्रे सतुवते रासि वाजान यूयं पात ... || 
pra kṣodasā dhāyasā sasra eṣā sarasvatī dharuṇamāyasī pūḥ | 
prabābadhānā rathyeva yāti viśvā apo mahinā sindhuranyāḥ || 
ekācetat sarasvatī nadīnāṃ śuciryatī ghiribhya ā samudrāt | 
rāyaścetantī bhuvanasya bhūrerghṛtaṃ payo duduhe nāhuṣāya || 
sa vāvṛdhe naryo yoṣaṇāsu vṛṣā śiśurvṛṣabho yajñiyāsu | 
sa vājinaṃ maghavadbhyo dadhāti vi sātaye tanvaṃ māmṛjīta || 
uta syā naḥ sarasvatī juṣāṇopa śravat subhaghā yajṇe asmin | 
mitajñubhirnamasyairiyānā rāyā yujā ciduttarā sakhibhyaḥ || 
imā juhvānā yuṣmadā namobhiḥ prati stomaṃ sarasvati juṣasva | 
tava śarman priyatame dadhānā upa stheyāma śaraṇaṃ na vṛkṣam || 
ayamu te sarasvati vasiṣṭho dvārāv ṛtasya subhaghe vyāvaḥ | 
vardha śubhre stuvate rāsi vājān yūyaṃ pāta ... || 
Next: Hymn 96