Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 7 Index 
Previous 
Next 
Rig Veda Book 7 Hymn 94
इयं वामस्य मन्मन इन्द्राग्नी पूर्व्यस्तुतिः | 
अभ्राद वर्ष्टिरिवाजनि || 
शर्णुतं जरितुर्हवमिन्द्राग्नी वनतं गिरः | 
ईशानापिप्यतं धियः || 
मा पापत्वाय नो नरेन्द्राग्नी माभिशस्तये | 
मा नो रीरधतं निदे || 
इन्द्रे अग्ना नमो बर्हत सुव्र्क्तिमेरयामहे | 
धिया धेना अवस्यवः || 
ता हि शश्वन्त ईळत इत्था विप्रास ऊतये | 
सबाधो वाजसातये || 
ता वां गीर्भिर्विपन्यवः परयस्वन्तो हवामहे | 
मेधसाता सनिष्यवः || 
इन्द्राग्नी अवसा गतमस्मभ्यं चर्षणीसहा | 
मा नो दुःशंस ईशत || 
मा कस्य नो अररुषो धूर्तिः परणं मर्त्यस्य | 
इन्द्राग्नीशर्म यछतम || 
गोमद धिरण्यवद वसु यद वामश्वावदीमहे | 
इन्द्राग्नीतद वनेमहि || 
यत सोम आ सुते नर इन्द्राग्नी अजोहवुः | 
सप्तीवन्ता सपर्यवः || 
उक्थेभिर्व्र्त्रहन्तमा या मन्दाना चिदा गिरा | 
आङगूषैराविवासतः || 
ताविद दुःशंसं मर्त्यं दुर्विद्वांसं रक्षस्विनम | 
आभोगं हन्मना हतमुदधिं हन्मना हतम || 
iyaṃ vāmasya manmana indrāghnī pūrvyastutiḥ | 
abhrād vṛṣṭirivājani || 
śṛṇutaṃ jariturhavamindrāghnī vanataṃ ghiraḥ | 
īśānāpipyataṃ dhiyaḥ || 
mā pāpatvāya no narendrāghnī mābhiśastaye | 
mā no rīradhataṃ nide || 
indre aghnā namo bṛhat suvṛktimerayāmahe | 
dhiyā dhenā avasyavaḥ || 
tā hi śaśvanta īḷata itthā viprāsa ūtaye | 
sabādho vājasātaye || 
tā vāṃ ghīrbhirvipanyavaḥ prayasvanto havāmahe | 
medhasātā saniṣyavaḥ || 
indrāghnī avasā ghatamasmabhyaṃ carṣaṇīsahā | 
mā no duḥśaṃsa īśata || 
mā kasya no araruṣo dhūrtiḥ praṇaṃ martyasya | 
indrāghnīśarma yachatam || 
ghomad dhiraṇyavad vasu yad vāmaśvāvadīmahe | 
indrāghnītad vanemahi || 
yat soma ā sute nara indrāghnī ajohavuḥ | 
saptīvantā saparyavaḥ || 
ukthebhirvṛtrahantamā yā mandānā cidā ghirā | 
āṅghūṣairāvivāsataḥ || 
tāvid duḥśaṃsaṃ martyaṃ durvidvāṃsaṃ rakṣasvinam | 
ābhoghaṃ hanmanā hatamudadhiṃ hanmanā hatam || 
Next: Hymn 95