Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 7 Index 
Previous 
Next 
Rig Veda Book 7 Hymn 93
शुचिं नु सतोमं नवजातमद्येन्द्राग्नी वर्त्रहणा जुषेथाम | 
उभा हि वां सुहवा जोहवीमि ता वाजं सद्य उशतेधेष्ठा || 
ता सानसी शवसाना हि भूतं साकंव्र्धा शवसा शूशुवांसा | 
कषयन्तौ रायो यवसस्य भूरेः पर्ङकतं वाजस्य सथविरस्य घर्ष्वेः || 
उपो ह यद विदथं वाजिनो गुर्धीभिर्विप्राः परमतिमिछमानाः | 
अर्वन्तो न काष्ठां नक्षमाणा इन्द्राग्नी जोहुवतो नरस्ते || 
गीर्भिर्विप्रः परमतिमिछमान ईट्टे रयिं यशसं पूर्वभाजम | 
इन्द्राग्नी वर्त्रहणा सुवज्रा पर नो नव्येभिस्तिरतं देष्णैः || 
सं यन मही मिथती सपर्धमाने तनूरुचा शूरसाता यतैते | 
अदेवयुं विदथे देवयुभिः सत्रा हतं सोमसुता जनेन || 
इमामु षु सोमसुतिमुप न एन्द्राग्नी सौमनसाय यातम | 
नू चिद धि परिमम्नाथे अस्माना वां शश्वद्भिर्वव्र्तीय वाजैः || 
सो अग्न एना नमसा समिद्धो.अछा मित्रं वरुणमिन्द्रं वोचेः | 
यत सीमागश्चक्र्मा तत सु मर्ळ तदर्यमादितिःशिश्रथन्तु || 
एता अग्न आशुषाणास इष्टीर्युवोः सचाभ्यश्याम वाजान | 
मेन्द्रो नो विष्णुर्मरुतः परि खयन यूयं पात ... || 
śuciṃ nu stomaṃ navajātamadyendrāghnī vṛtrahaṇā juṣethām | 
ubhā hi vāṃ suhavā johavīmi tā vājaṃ sadya uśatedheṣṭhā || 
tā sānasī śavasānā hi bhūtaṃ sākaṃvṛdhā śavasā śūśuvāṃsā | 
kṣayantau rāyo yavasasya bhūreḥ pṛṅktaṃ vājasya sthavirasya ghṛṣveḥ || 
upo ha yad vidathaṃ vājino ghurdhībhirviprāḥ pramatimichamānāḥ | 
arvanto na kāṣṭhāṃ nakṣamāṇā indrāghnī johuvato naraste || 
ghīrbhirvipraḥ pramatimichamāna īṭṭe rayiṃ yaśasaṃ pūrvabhājam | 
indrāghnī vṛtrahaṇā suvajrā pra no navyebhistirataṃ deṣṇaiḥ || 
saṃ yan mahī mithatī spardhamāne tanūrucā śūrasātā yataite | 
adevayuṃ vidathe devayubhiḥ satrā hataṃ somasutā janena || 
imāmu ṣu somasutimupa na endrāghnī saumanasāya yātam | 
nū cid dhi parimamnāthe asmānā vāṃ śaśvadbhirvavṛtīya vājaiḥ || 
so aghna enā namasā samiddho.achā mitraṃ varuṇamindraṃ voceḥ | 
yat sīmāghaścakṛmā tat su mṛḷa tadaryamāditiḥśiśrathantu || 
etā aghna āśuṣāṇāsa iṣṭīryuvoḥ sacābhyaśyāma vājān | 
mendro no viṣṇurmarutaḥ pari khyan yūyaṃ pāta ... || 
Next: Hymn 94