Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 7 Index 
Previous 
Next 
Rig Veda Book 7 Hymn 98
अध्वर्यवो ऽरुणं दुग्धम अंशुं जुहोतन वर्षभाय कषितीनाम | 
गौराद वेदीयां अवपानम इन्द्रो विश्वाहेद याति सुतसोमम इछन || 
यद दधिषे परदिवि चार्व अन्नं दिवे-दिवे पीतिम इद अस्य वक्षि | 
उत हर्दोत मनसा जुषाण उशन्न इन्द्र परस्थितान पाहि सोमान || 
जज्ञानः सोमं सहसे पपाथ पर ते माता महिमानम उवाच | 
एन्द्र पप्राथोर्व अन्तरिक्षं युधा देवेभ्यो वरिवश चकर्थ || 
यद योधया महतो मन्यमानान साक्षाम तान बाहुभिः शाशदानान | 
यद वा नर्भिर वर्त इन्द्राभियुध्यास तं तवयाजिं सौश्रवसं जयेम || 
परेन्द्रस्य वोचम परथमा कर्तानि पर नूतना मघवा या चकार | 
यदेद अदेवीर असहिष्ट माया अथाभवत केवलः सोमो अस्य || 
तवेदं विश्वम अभितः पशव्यं यत पश्यसि चक्षसा सूर्यस्य | 
गवाम असि गोपतिर एक इन्द्र भक्षीमहि ते परयतस्य वस्वः || 
बर्हस्पते युवम इन्द्रश च वस्वो दिव्यस्येशाथे उत पार्थिवस्य | 
धत्तं रयिं सतुवते कीरये चिद यूयम पात सवस्तिभिः सदा नः || 
adhvaryavo 'ruṇaṃ dughdham aṃśuṃ juhotana vṛṣabhāya kṣitīnām | 
ghaurād vedīyāṃ avapānam indro viśvāhed yāti sutasomam ichan || 
yad dadhiṣe pradivi cārv annaṃ dive-dive pītim id asya vakṣi | 
uta hṛdota manasā juṣāṇa uśann indra prasthitān pāhi somān || 
jajñānaḥ somaṃ sahase papātha pra te mātā mahimānam uvāca | 
endra paprāthorv antarikṣaṃ yudhā devebhyo varivaś cakartha || 
yad yodhayā mahato manyamānān sākṣāma tān bāhubhiḥ śāśadānān | 
yad vā nṛbhir vṛta indrābhiyudhyās taṃ tvayājiṃ sauśravasaṃ jayema || 
prendrasya vocam prathamā kṛtāni pra nūtanā maghavā yā cakāra | 
yaded adevīr asahiṣṭa māyā athābhavat kevalaḥ somo asya || 
tavedaṃ viśvam abhitaḥ paśavyaṃ yat paśyasi cakṣasā sūryasya | 
ghavām asi ghopatir eka indra bhakṣīmahi te prayatasya vasvaḥ || 
bṛhaspate yuvam indraś ca vasvo divyasyeśāthe uta pārthivasya | 
dhattaṃ rayiṃ stuvate kīraye cid yūyam pāta svastibhiḥ sadā naḥ || 
Next: Hymn 99