Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 7 Index 
Previous 
Next 
Rig Veda Book 7 Hymn 87
रदत पथो वरुणः सूर्याय परार्णांसि समुद्रिया नदीनाम | 
सर्गो न सर्ष्टो अर्वतीरतायञ्चकार महीरवनीरहभ्यः || 
आत्मा ते वातो रज आ नवीनोत पशुर्न भूर्णिर्यवसे ससवान | 
अन्तर्मही बर्हती रोदसीमे विश्वा ते धाम वरुण परियाणि || 
परि सपशो वरुणस्य समदिष्टा उभे पश्यन्ति रोदसी सुमेके | 
रतावानः कवयो यज्ञधीराः परचेतसो य इषयन्त मन्म || 
उवाच मे वरुणो मेधिराय तरिः सप्त नामाघ्न्या बिभर्ति | 
विद्वान पदस्य गुह्या न वोचद युगाय विप्र उपराय शिक्षन || 
तिस्रो दयावो निहिता अन्तरस्मिन तिस्रो भूमीरुपराः षड्विधानाः | 
गर्त्सो राजा वरुणश्चक्र एतं दिवि परेङखंहिरण्ययं शुभे कम || 
अव सिन्धुं वरुणो दयौरिव सथाद दरप्सो न शवेतो मर्गस्तुविष्मान | 
गम्भीरशंसो रजसो विमानः सुपारक्षत्रः सतो अस्य राजा || 
यो मर्ळयाति चक्रुषे चिदागो वयं सयाम वरुणे अनागाः | 
अनु वरतान्यदितेरधन्तो यूयं पात ... || 
radat patho varuṇaḥ sūryāya prārṇāṃsi samudriyā nadīnām | 
sargho na sṛṣṭo arvatīrtāyañcakāra mahīravanīrahabhyaḥ || 
ātmā te vāto raja ā navīnot paśurna bhūrṇiryavase sasavān | 
antarmahī bṛhatī rodasīme viśvā te dhāma varuṇa priyāṇi || 
pari spaśo varuṇasya smadiṣṭā ubhe paśyanti rodasī sumeke | 
ṛtāvānaḥ kavayo yajñadhīrāḥ pracetaso ya iṣayanta manma || 
uvāca me varuṇo medhirāya triḥ sapta nāmāghnyā bibharti | 
vidvān padasya ghuhyā na vocad yughāya vipra uparāya śikṣan || 
tisro dyāvo nihitā antarasmin tisro bhūmīruparāḥ ṣaḍvidhānāḥ | 
ghṛtso rājā varuṇaścakra etaṃ divi preṅkhaṃhiraṇyayaṃ śubhe kam || 
ava sindhuṃ varuṇo dyauriva sthād drapso na śveto mṛghastuviṣmān | 
ghambhīraśaṃso rajaso vimānaḥ supārakṣatraḥ sato asya rājā || 
yo mṛḷayāti cakruṣe cidāgho vayaṃ syāma varuṇe anāghāḥ | 
anu vratānyaditerdhanto yūyaṃ pāta ... || 
Next: Hymn 88