Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 7 Index 
Previous 
Next 
Rig Veda Book 7 Hymn 86
धीरा तवस्य महिना जनूंषि वि यस्तस्तम्भ रोदसी चिदुर्वी | 
पर नाकं रष्वं नुनुदे बर्हन्तं दविता नक्षत्रम्पप्रथच्च भूम || 
उत सवया तन्वा सं वदे तत कदा नवन्तर्वरुणे भुवानि | 
किं मे हव्यमह्र्णानो जुषेत कदा मर्ळीकं सुमना अभि खयम || 
पर्छे तदेनो वरुण दिद्र्क्षूपो एमि चिकितुषो विप्र्छम | 
समानमिन मे कवयश्चिदाहुरयं ह तुभ्यं वरुणो हर्णीते || 
किमाग आस वरुण जयेष्ठं यत सतोतारं जिघांससि सखायम | 
पर तन मे वोचो दूळभ सवधावो.अव तवानेना नमसा तुर इयाम || 
अव दरुग्धानि पित्र्या सर्जा नो.अव या वयं चक्र्मा तनूभिः | 
अव राजन पशुत्र्पं न तायुं सर्जा वत्सं न दाम्नो वसिष्ठम || 
न स सवो दक्षो वरुण धरुतिः सा सुरा मन्युर्विभीदकोचित्तिः | 
अस्ति जयायान कनीयस उपारे सवप्नश्चनेदन्र्तस्य परयोता || 
अरं दासो न मीळ्हुषे कराण्यहं देवाय भूर्णये.अनागाः | 
अचेतयदचितो देवो अर्यो गर्त्सं राये कवितरो जुनाति || 
अयं सु तुभ्यं वरुण सवधावो हर्दि सतोम उपश्रितश्चिदस्तु | 
शं नः कषेमे शमु योगे नो अस्तु यूयं पात ... || 
dhīrā tvasya mahinā janūṃṣi vi yastastambha rodasī cidurvī | 
pra nākaṃ ṛṣvaṃ nunude bṛhantaṃ dvitā nakṣatrampaprathacca bhūma || 
uta svayā tanvā saṃ vade tat kadā nvantarvaruṇe bhuvāni | 
kiṃ me havyamahṛṇāno juṣeta kadā mṛḷīkaṃ sumanā abhi khyam || 
pṛche tadeno varuṇa didṛkṣūpo emi cikituṣo vipṛcham | 
samānamin me kavayaścidāhurayaṃ ha tubhyaṃ varuṇo hṛṇīte || 
kimāgha āsa varuṇa jyeṣṭhaṃ yat stotāraṃ jighāṃsasi sakhāyam | 
pra tan me voco dūḷabha svadhāvo.ava tvānenā namasā tura iyām || 
ava drughdhāni pitryā sṛjā no.ava yā vayaṃ cakṛmā tanūbhiḥ | 
ava rājan paśutṛpaṃ na tāyuṃ sṛjā vatsaṃ na dāmno vasiṣṭham || 
na sa svo dakṣo varuṇa dhrutiḥ sā surā manyurvibhīdakoacittiḥ | 
asti jyāyān kanīyasa upāre svapnaścanedanṛtasya prayotā || 
araṃ dāso na mīḷhuṣe karāṇyahaṃ devāya bhūrṇaye.anāghāḥ | 
acetayadacito devo aryo ghṛtsaṃ rāye kavitaro junāti || 
ayaṃ su tubhyaṃ varuṇa svadhāvo hṛdi stoma upaśritaścidastu | 
śaṃ naḥ kṣeme śamu yoghe no astu yūyaṃ pāta ... || 
Next: Hymn 87