Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 7 Index 
Previous 
Next 
Rig Veda Book 7 Hymn 88
पर शुन्ध्युवं वरुणाय परेष्ठां मतिं वसिष्ठ मीळ्हुषे भरस्व | 
य ईमर्वाञ्चं करते यजत्रं सहस्रामघं वर्षणं बर्हन्तम || 
अधा नवस्य सन्द्र्शं जगन्वानग्नेरनीकं वरुणस्य मंसि | 
सवर्यदश्मन्नधिपा उ अन्धो.अभि मा वपुर्द्र्शये निनीयात || 
आ यद रुहाव वरुणश्च नावं पर यत समुद्रमीरयावमध्यम | 
अधि यदपां सनुभिश्चराव पर परेङख ईङखयावहै शुभे कम || 
वसिष्ठं ह वरुणो नाव्याधाद रषिं चकार सवपा महोभिः | 
सतोतारं विप्रः सुदिनत्वे अह्नां यान नु दयावस्ततनन यादुषासः || 
कव तयानि नौ सख्या बभूवुः सचावहे यदव्र्कं पुरा चित | 
बर्हन्तं मानं वरुण सवधावः सहस्रद्वारं जगमा गर्हं ते || 
य आपिर्नित्यो वरुण परियः सन तवामागांसि कर्णवत सखा ते | 
मा त एनस्वन्तो यक्षिन भुजेम यन्धि षमा विप्र सतुवते वरूथम || 
धरुवासु तवासु कषितिषु कषियन्तो वयस्मत पाशं वरुणोमुमोचत | 
अवो वन्वाना अदितेरुपस्थाद यूयं पात || 
pra śundhyuvaṃ varuṇāya preṣṭhāṃ matiṃ vasiṣṭha mīḷhuṣe bharasva | 
ya īmarvāñcaṃ karate yajatraṃ sahasrāmaghaṃ vṛṣaṇaṃ bṛhantam || 
adhā nvasya sandṛśaṃ jaghanvānaghneranīkaṃ varuṇasya maṃsi | 
svaryadaśmannadhipā u andho.abhi mā vapurdṛśaye ninīyāt || 
ā yad ruhāva varuṇaśca nāvaṃ pra yat samudramīrayāvamadhyam | 
adhi yadapāṃ snubhiścarāva pra preṅkha īṅkhayāvahai śubhe kam || 
vasiṣṭhaṃ ha varuṇo nāvyādhād ṛṣiṃ cakāra svapā mahobhiḥ | 
stotāraṃ vipraḥ sudinatve ahnāṃ yān nu dyāvastatanan yāduṣāsaḥ || 
kva tyāni nau sakhyā babhūvuḥ sacāvahe yadavṛkaṃ purā cit | 
bṛhantaṃ mānaṃ varuṇa svadhāvaḥ sahasradvāraṃ jaghamā ghṛhaṃ te || 
ya āpirnityo varuṇa priyaḥ san tvāmāghāṃsi kṛṇavat sakhā te | 
mā ta enasvanto yakṣin bhujema yandhi ṣmā vipra stuvate varūtham || 
dhruvāsu tvāsu kṣitiṣu kṣiyanto vyasmat pāśaṃ varuṇomumocat | 
avo vanvānā aditerupasthād yūyaṃ pāta || 
Next: Hymn 89