Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 7 Index 
Previous 
Next 
Rig Veda Book 7 Hymn 67
परति वां रथं नर्पती जरध्यै हविष्मता मनसा यज्ञियेन | 
यो वां दूतो न धिष्ण्यावजीगरछा सूनुर्न पितरा विवक्मि || 
अशोच्यग्निः समिधानो अस्मे उपो अद्र्श्रन तमसश्चिदन्ताः | 
अचेति केतुरुषसः पुरस्ताच्छ्रिये दिवो दुहितुर्जायमानः || 
अभि वां नूनमश्विना सुहोता सतोमैः सिषक्ति नासत्या विवक्वान | 
पूर्वीभिर्यातं पथ्याभिरर्वाक सवर्विदा वसुमता रथेन || 
अवोर्वां नूनमश्विना युवाकुर्हुवे यद वां सुते माध्वीवसूयुः | 
आ वां वहन्तु सथविरासो अश्वाः पिबाथो अस्मेसुषुता मधूनि || 
पराचीमु देवाश्विना धियं मे.अम्र्ध्रां सातये कर्तं वसूयुम | 
विश्वा अविष्टं वाज आ पुरन्धीस्ता नः शक्तं शचीपती शचीभिः || 
अविष्टं धीष्वश्विना न आसु परजावद रेतो अह्रयं नो अस्तु | 
आ वां तोके तनये तूतुजानाः सुरत्नासो देववीतिंगमेम || 
एष सय वां पूर्वगत्वेव सख्ये निधिर्हितो माध्वी रातो अस्मे | 
अहेळता मनसा यातमर्वागश्नन्ता हव्यं मानुषीषु विक्षु || 
एकस्मिन योगे भुरणा समाने परि वां सप्त सरवतो रथो गात | 
न वायन्ति सुभ्वो देवयुक्ता ये वां धूर्षु तरणयोवहन्ति || 
असश्चता मघवद्भ्यो हि भूतं ये राया मघदेयं जुनन्ति | 
पर ये बन्धुं सून्र्ताभिस्तिरन्ते गव्या पर्ञ्चन्तो अश्व्या मघानि || 
नू मे हवमा शर्णुतं युवाना यासिष्टं वर्तिरश्विनाविरावत | 
धत्तं रत्नानि जरतं च सूरीन यूयं पात .. . || 
prati vāṃ rathaṃ nṛpatī jaradhyai haviṣmatā manasā yajñiyena | 
yo vāṃ dūto na dhiṣṇyāvajīgharachā sūnurna pitarā vivakmi || 
aśocyaghniḥ samidhāno asme upo adṛśran tamasaścidantāḥ | 
aceti keturuṣasaḥ purastācchriye divo duhiturjāyamānaḥ || 
abhi vāṃ nūnamaśvinā suhotā stomaiḥ siṣakti nāsatyā vivakvān | 
pūrvībhiryātaṃ pathyābhirarvāk svarvidā vasumatā rathena || 
avorvāṃ nūnamaśvinā yuvākurhuve yad vāṃ sute mādhvīvasūyuḥ | 
ā vāṃ vahantu sthavirāso aśvāḥ pibātho asmesuṣutā madhūni || 
prācīmu devāśvinā dhiyaṃ me.amṛdhrāṃ sātaye kṛtaṃ vasūyum | 
viśvā aviṣṭaṃ vāja ā purandhīstā naḥ śaktaṃ śacīpatī śacībhiḥ || 
aviṣṭaṃ dhīṣvaśvinā na āsu prajāvad reto ahrayaṃ no astu | 
ā vāṃ toke tanaye tūtujānāḥ suratnāso devavītiṃghamema || 
eṣa sya vāṃ pūrvaghatveva sakhye nidhirhito mādhvī rāto asme | 
aheḷatā manasā yātamarvāghaśnantā havyaṃ mānuṣīṣu vikṣu || 
ekasmin yoghe bhuraṇā samāne pari vāṃ sapta sravato ratho ghāt | 
na vāyanti subhvo devayuktā ye vāṃ dhūrṣu taraṇayovahanti || 
asaścatā maghavadbhyo hi bhūtaṃ ye rāyā maghadeyaṃ junanti | 
pra ye bandhuṃ sūnṛtābhistirante ghavyā pṛñcanto aśvyā maghāni || 
nū me havamā śṛṇutaṃ yuvānā yāsiṣṭaṃ vartiraśvināvirāvat | 
dhattaṃ ratnāni jarataṃ ca sūrīn yūyaṃ pāta .. . || 
Next: Hymn 68