Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 7 Index 
Previous 
Next 
Rig Veda Book 7 Hymn 66
पर मित्रयोर्वरुणयोः सतोमो न एतु शूष्यः | 
नमस्वान तुविजातयोः || 
या धारयन्त देवाः सुदक्षा दक्षपितरा | 
असुर्याय परमहसा || 
ता न सतिपा तनूपा वरुण जरितॄणाम | 
मित्र साधयतं धियः || 
यदद्य सूर उदिते.अनागा मित्रो अर्यमा | 
सुवाति सविताभगः || 
सुप्रावीरस्तु स कषयः पर नु यामन सुदानवः | 
ये नो अंहो.अतिपिप्रति || 
उत सवराजो अदितिरदब्धस्य वरतस्य ये | 
महो राजान ईशते || 
परति वां सूर उदिते मित्रं गर्णीषे वरुणम | 
अर्यमणंरिशादसम || 
राया हिरण्यया मतिरियमव्र्काय शवसे | 
इयं विप्रामेधसातये || 
ते सयाम देव वरुण ते मित्र सूरिभिः सह | 
इषं सवश्च धीमहि || 
बहवः सूरचक्षसो.अग्निजिह्वा रताव्र्धः | 
तरीणि ये येमुर्विदथानि धीतिभिर्विश्वानि परिभूतिभिः || 
वि ये दधुः शरदं मासमादहर्यज्ञमक्तुं चाद रचम | 
अनाप्यं वरुणो मित्रो अर्यमा कषत्रं राजान आशत || 
तद वो अद्य मनामहे सूक्तैः सूर उदिते | 
यदोहते वरुणो मित्रो अर्यमा यूयं रतस्य रथ्यः || 
रतावान रतजाता रताव्र्धो घोरासो अन्र्तद्विषः | 
तेषांवः सुम्ने सुछर्दिष्टमे नरः सयाम ये च सूरयः || 
उदु तयद दर्शतं वपुर्दिव एति परतिह्वरे | 
यदीमाशुर्वहति देव एतशो विश्वस्मै चक्षसे अरम || 
शीर्ष्णः-शीर्ष्णो जगतस्तस्थुषस पतिं समया विश्वमा रजः | 
सप्त सवसारः सुविताय सूर्यं वहन्ति हरितो रथे || 
तच्चक्षुर्देवहितं शुक्रमुच्चरत | 
पश्येम शरदः शतं जीवेम शरदः शतम || 
काव्येभिरदाभ्या यातं वरुण दयुमत | 
मित्रश्च सोमपीतये || 
दिवो धामभिर्वरुण मित्रश्चा यातमद्रुहा | 
पिबतं सोममातुजी || 
आ यातं मित्रावरुणा जुषाणावाहुतिं नरा | 
पातं सोमं रताव्र्धा || 
pra mitrayorvaruṇayoḥ stomo na etu śūṣyaḥ | 
namasvān tuvijātayoḥ || 
yā dhārayanta devāḥ sudakṣā dakṣapitarā | 
asuryāya pramahasā || 
tā na stipā tanūpā varuṇa jaritṝṇām | 
mitra sādhayataṃ dhiyaḥ || 
yadadya sūra udite.anāghā mitro aryamā | 
suvāti savitābhaghaḥ || 
suprāvīrastu sa kṣayaḥ pra nu yāman sudānavaḥ | 
ye no aṃho.atipiprati || 
uta svarājo aditiradabdhasya vratasya ye | 
maho rājāna īśate || 
prati vāṃ sūra udite mitraṃ ghṛṇīṣe varuṇam | 
aryamaṇaṃriśādasam || 
rāyā hiraṇyayā matiriyamavṛkāya śavase | 
iyaṃ viprāmedhasātaye || 
te syāma deva varuṇa te mitra sūribhiḥ saha | 
iṣaṃ svaśca dhīmahi || 
bahavaḥ sūracakṣaso.aghnijihvā ṛtāvṛdhaḥ | 
trīṇi ye yemurvidathāni dhītibhirviśvāni paribhūtibhiḥ || 
vi ye dadhuḥ śaradaṃ māsamādaharyajñamaktuṃ cād ṛcam | 
anāpyaṃ varuṇo mitro aryamā kṣatraṃ rājāna āśata || 
tad vo adya manāmahe sūktaiḥ sūra udite | 
yadohate varuṇo mitro aryamā yūyaṃ ṛtasya rathyaḥ || 
ṛtāvāna ṛtajātā ṛtāvṛdho ghorāso anṛtadviṣaḥ | 
teṣāṃvaḥ sumne suchardiṣṭame naraḥ syāma ye ca sūrayaḥ || 
udu tyad darśataṃ vapurdiva eti pratihvare | 
yadīmāśurvahati deva etaśo viśvasmai cakṣase aram || 
śīrṣṇaḥ-śīrṣṇo jaghatastasthuṣas patiṃ samayā viśvamā rajaḥ | 
sapta svasāraḥ suvitāya sūryaṃ vahanti harito rathe || 
taccakṣurdevahitaṃ śukramuccarat | 
paśyema śaradaḥ śataṃ jīvema śaradaḥ śatam || 
kāvyebhiradābhyā yātaṃ varuṇa dyumat | 
mitraśca somapītaye || 
divo dhāmabhirvaruṇa mitraścā yātamadruhā | 
pibataṃ somamātujī || 
ā yātaṃ mitrāvaruṇā juṣāṇāvāhutiṃ narā | 
pātaṃ somaṃ ṛtāvṛdhā || 
Next: Hymn 67