Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 7 Index 
Previous 
Next 
Rig Veda Book 7 Hymn 65
परति वां सूर उदिते सूक्तैर्मित्रं हुवे वरुणं पूतदक्षम | 
ययोरसुर्यमक्षितं जयेष्ठं विश्वस्य यामन्नाचिता जिगत्नु || 
ता हि देवानामसुरा तावर्या ता नः कषितीः करतमूर्जयन्तीः | 
अश्याम मित्रावरुणा वयं वां दयावा च यत्र पीपयन्नहा च || 
ता भूरिपाशावन्र्तस्य सेतू दुरत्येतू रिपवे मर्त्याय | 
रतस्य मित्रावरुणा पथा वामपो न नावा दुरिता तरेम || 
आ नो मित्रावरुणा हव्यजुष्टिं घर्तैर्गव्यूतिमुक्षतमिळाभिः | 
परति वामत्र वरमा जनाय पर्णीतमुद्नो दिव्यस्य चारोः || 
एष सतोमो वरुण मित्र ... || 
prati vāṃ sūra udite sūktairmitraṃ huve varuṇaṃ pūtadakṣam | 
yayorasuryamakṣitaṃ jyeṣṭhaṃ viśvasya yāmannācitā jighatnu || 
tā hi devānāmasurā tāvaryā tā naḥ kṣitīḥ karatamūrjayantīḥ | 
aśyāma mitrāvaruṇā vayaṃ vāṃ dyāvā ca yatra pīpayannahā ca || 
tā bhūripāśāvanṛtasya setū duratyetū ripave martyāya | 
ṛtasya mitrāvaruṇā pathā vāmapo na nāvā duritā tarema || 
ā no mitrāvaruṇā havyajuṣṭiṃ ghṛtairghavyūtimukṣatamiḷābhiḥ | 
prati vāmatra varamā janāya pṛṇītamudno divyasya cāroḥ || 
eṣa stomo varuṇa mitra ... || 
Next: Hymn 66