Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 7 Index 
Previous 
Next 
Rig Veda Book 7 Hymn 64
दिवि कषयन्ता रजसः पर्थिव्यां पर वां घर्तस्य निर्णिजोददीरन | 
हव्यं नो मित्रो अर्यमा सुजातो राजा सुक्षत्रो वरुणो जुषन्त || 
आ राजाना मह रतस्य गोपा सिन्धुपती कषत्रिया यातमर्वाक | 
इळां नो मित्रावरुणोत वर्ष्टिमव दिव इन्वतं जीरदानू || 
मित्रस्तन नो वरुणो देवो अर्यः पर साधिष्ठेभिः पथिभिर्नयन्तु | 
बरवद यथा न आदरिः सुदास इषा मदेम सह देवगोपाः || 
यो वां गर्तं मनसा तक्षदेतमूर्ध्वां धीतिं कर्णवद धारयच्च | 
उक्षेथां मित्रावरुणा घर्तेन ता राजानासुक्षितीस्तर्पयेथाम || 
एष सतोमो वरुण मित्र तुभ्यं सोमः शुक्रो न वायवे.अयामि | 
अविष्टं धियो जिग्र्तं पुरम्धीर्यूयं पात || 
divi kṣayantā rajasaḥ pṛthivyāṃ pra vāṃ ghṛtasya nirṇijodadīran | 
havyaṃ no mitro aryamā sujāto rājā sukṣatro varuṇo juṣanta || 
ā rājānā maha ṛtasya ghopā sindhupatī kṣatriyā yātamarvāk | 
iḷāṃ no mitrāvaruṇota vṛṣṭimava diva invataṃ jīradānū || 
mitrastan no varuṇo devo aryaḥ pra sādhiṣṭhebhiḥ pathibhirnayantu | 
bravad yathā na ādariḥ sudāsa iṣā madema saha devaghopāḥ || 
yo vāṃ ghartaṃ manasā takṣadetamūrdhvāṃ dhītiṃ kṛṇavad dhārayacca | 
ukṣethāṃ mitrāvaruṇā ghṛtena tā rājānāsukṣitīstarpayethām || 
eṣa stomo varuṇa mitra tubhyaṃ somaḥ śukro na vāyave.ayāmi | 
aviṣṭaṃ dhiyo jighṛtaṃ puramdhīryūyaṃ pāta || 
Next: Hymn 65