Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 7 Index 
Previous 
Next 
Rig Veda Book 7 Hymn 63
उद वेति सुभगो विश्वचक्षाः साधारणः सूर्यो मानुषाणाम | 
चक्षुर्मित्रस्य वरुणस्य देवश्चर्मेव यः समविव्यक तमांसि || 
उद वेति परसवीता जनानां महान केतुरर्णवः सूर्यस्य | 
समानं चक्रं पर्याविव्र्त्सन यदेतशो वहति धूर्षु युक्तः || 
विभ्राजमान उषसामुपस्थाद रेभैरुदेत्यनुमद्यमानः | 
एष मे देवः सविता चछन्द यः समानं न परमिनातिधाम || 
दिवो रुक्म उरुचक्षा उदेति दूरेर्थस्तरणिर्भ्राजमानः | 
नूनं जनाः सूर्येण परसूता अयन्नर्थानि कर्णवन्नपांसि || 
यत्रा चक्रुरम्र्ता गातुमस्मै शयेनो न दीयन्नन्वेति पाथः | 
परति वां सूर उदिते विधेम नमोभिर्मित्रावरुणोत हव्यैः || 
नू मित्रो वरुणो अर्यमा ... || 
ud veti subhagho viśvacakṣāḥ sādhāraṇaḥ sūryo mānuṣāṇām | 
cakṣurmitrasya varuṇasya devaścarmeva yaḥ samavivyak tamāṃsi || 
ud veti prasavītā janānāṃ mahān keturarṇavaḥ sūryasya | 
samānaṃ cakraṃ paryāvivṛtsan yadetaśo vahati dhūrṣu yuktaḥ || 
vibhrājamāna uṣasāmupasthād rebhairudetyanumadyamānaḥ | 
eṣa me devaḥ savitā cachanda yaḥ samānaṃ na praminātidhāma || 
divo rukma urucakṣā udeti dūrearthastaraṇirbhrājamānaḥ | 
nūnaṃ janāḥ sūryeṇa prasūtā ayannarthāni kṛṇavannapāṃsi || 
yatrā cakruramṛtā ghātumasmai śyeno na dīyannanveti pāthaḥ | 
prati vāṃ sūra udite vidhema namobhirmitrāvaruṇota havyaiḥ || 
nū mitro varuṇo aryamā ... || 
Next: Hymn 64