Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 7 Index 
Previous 
Next 
Rig Veda Book 7 Hymn 68
आ शुभ्रा यातमश्विना सवश्वा गिरो दस्रा जुजुषाणा युवाकोः | 
हव्यानि च परतिभ्र्ता वीतं नः || 
पर वामन्धांसि मद्यान्यस्थुररं गन्तं हविषो वीतये मे | 
तिरो अर्यो हवनानि शरुतं नः || 
पर वां रथो मनोजवा इयर्ति तिरो रजांस्यश्विना शतोतिः | 
अस्मभ्यं सूर्यावसू इयानः || 
अयं ह यद वां देवया उ अद्रिरूर्ध्वो विवक्ति सोमसुद युवभ्याम | 
आ वल्गू विप्रो वव्र्तीत हव्यैः || 
चित्रं ह यद वां भोजनं नवस्ति नयत्रये महिष्वन्तं युयोतम | 
यो वामोमानं दधते परियः सन || 
उत तयद वां जुरते अश्विना भूच्च्यवानाय परतीत्यं हविर्दे | 
अधि यद वर्प इतूति धत्थः || 
उत तयं भुज्युमश्विना सखायो मध्ये जहुर्दुरेवासः समुद्रे | 
निरीं पर्षदरावा यो युवाकुः || 
वर्काय चिज्जसमानाय शक्तमुत शरुतं शयवे हूयमाना | 
यावघ्न्यामपिन्वतमपो न सतर्यं चिच्छक्त्यश्विनाशचीभिः || 
एष सय कारुर्जरते सूक्तैरग्रे बुधान उषसां सुमन्मा | 
इषा तं वर्धदघ्न्या पयोभिर्यूयं पात ... || 
ā śubhrā yātamaśvinā svaśvā ghiro dasrā jujuṣāṇā yuvākoḥ | 
havyāni ca pratibhṛtā vītaṃ naḥ || 
pra vāmandhāṃsi madyānyasthuraraṃ ghantaṃ haviṣo vītaye me | 
tiro aryo havanāni śrutaṃ naḥ || 
pra vāṃ ratho manojavā iyarti tiro rajāṃsyaśvinā śatotiḥ | 
asmabhyaṃ sūryāvasū iyānaḥ || 
ayaṃ ha yad vāṃ devayā u adrirūrdhvo vivakti somasud yuvabhyām | 
ā valghū vipro vavṛtīta havyaiḥ || 
citraṃ ha yad vāṃ bhojanaṃ nvasti nyatraye mahiṣvantaṃ yuyotam | 
yo vāmomānaṃ dadhate priyaḥ san || 
uta tyad vāṃ jurate aśvinā bhūccyavānāya pratītyaṃ havirde | 
adhi yad varpa itaūti dhatthaḥ || 
uta tyaṃ bhujyumaśvinā sakhāyo madhye jahurdurevāsaḥ samudre | 
nirīṃ parṣadarāvā yo yuvākuḥ || 
vṛkāya cijjasamānāya śaktamuta śrutaṃ śayave hūyamānā | 
yāvaghnyāmapinvatamapo na staryaṃ cicchaktyaśvināśacībhiḥ || 
eṣa sya kārurjarate sūktairaghre budhāna uṣasāṃ sumanmā | 
iṣā taṃ vardhadaghnyā payobhiryūyaṃ pāta ... || 
Next: Hymn 69