Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 7 Index 
Previous 
Next 
Rig Veda Book 7 Hymn 60
यदद्य सूर्य बरवो.अनागा उद्यन मित्राय वरुणाय सत्यम | 
वयं देवत्रादिते सयाम तव परियासो अर्यमन गर्णन्तः || 
एष सय मित्रावरुणा नर्चक्षा उभे उदेति सूर्यो अभि जमन | 
विश्वस्य सथातुर्जगतश्च गोपा रजु मर्तेषु वर्जिना चपश्यन || 
अयुक्त सप्त हरितः सधस्थाद या ईं वहन्ति सूर्यं घर्ताचीः | 
धामानि मित्रावरुणा युवाकुः सं यो यूथेव जनिमानि चष्टे || 
उद वां पर्क्षासो मधुमन्तो अस्थुरा सूर्यो अरुहच्छुक्रमर्णः | 
यस्मा आदित्या अध्वनो रदन्ति मित्रो अर्यमा वरुणःसजोषाः || 
इमे चेतारो अन्र्तस्य भूरेर्मित्रो अर्यमा वरुणो हि सन्ति | 
इम रतस्य वाव्र्धुर्दुरोणे शग्मासः पुत्रा अदितेरदब्धाः || 
इमे मित्रो वरुणो दूळभासो.अचेतसं चिच्चितयन्ति दक्षैः | 
अपि करतुं सुचेतसं वतन्तस्तिरश्चिदंहः सुपथानयन्ति || 
इमे दिवो अनिमिषा पर्थिव्याश्चिकित्वांसो अचेतसं नयन्ति | 
परव्राजे चिन नद्यो गाधमस्ति पारं नो अस्य विष्पितस्य पर्षन || 
यद गोपावददितिः शर्म भद्रं मित्रो यछन्ति वरुणः सुदासे | 
तस्मिन्ना तोकं तनयं दधाना मा कर्म देवहेळनं तुरासः || 
अव वेदिं होत्राभिर्यजेत रिपः काश्चिद वरुणध्रुतः सः | 
परि दवेषोभिरर्यमा वर्णक्तूरुं सुदासे वर्षणा उ लोकम || 
सस्वश्चिद धि सम्र्तिस्त्वेष्येषामपीच्येन सहसा सहन्ते | 
युष्मद भिया वर्षणो रेजमाना दक्षस्य चिन महिना मर्ळता नः || 
यो बरह्मणे सुमतिमायजाते वाजस्य सातौ परमस्य रायः | 
सीक्षन्त मन्युं मघवानो अर्य उरु कषयाय चक्रिरे सुधातु || 
इयं देव पुरोहितिर्युवभ्यां यज्ञेषु मित्रावरुणावकारि | 
विश्वानि दुर्गा पिप्र्तं तिरो नो यूयं पात ... || 
yadadya sūrya bravo.anāghā udyan mitrāya varuṇāya satyam | 
vayaṃ devatrādite syāma tava priyāso aryaman ghṛṇantaḥ || 
eṣa sya mitrāvaruṇā nṛcakṣā ubhe udeti sūryo abhi jman | 
viśvasya sthāturjaghataśca ghopā ṛju marteṣu vṛjinā capaśyan || 
ayukta sapta haritaḥ sadhasthād yā īṃ vahanti sūryaṃ ghṛtācīḥ | 
dhāmāni mitrāvaruṇā yuvākuḥ saṃ yo yūtheva janimāni caṣṭe || 
ud vāṃ pṛkṣāso madhumanto asthurā sūryo aruhacchukramarṇaḥ | 
yasmā ādityā adhvano radanti mitro aryamā varuṇaḥsajoṣāḥ || 
ime cetāro anṛtasya bhūrermitro aryamā varuṇo hi santi | 
ima ṛtasya vāvṛdhurduroṇe śaghmāsaḥ putrā aditeradabdhāḥ || 
ime mitro varuṇo dūḷabhāso.acetasaṃ ciccitayanti dakṣaiḥ | 
api kratuṃ sucetasaṃ vatantastiraścidaṃhaḥ supathānayanti || 
ime divo animiṣā pṛthivyāścikitvāṃso acetasaṃ nayanti | 
pravrāje cin nadyo ghādhamasti pāraṃ no asya viṣpitasya parṣan || 
yad ghopāvadaditiḥ śarma bhadraṃ mitro yachanti varuṇaḥ sudāse | 
tasminnā tokaṃ tanayaṃ dadhānā mā karma devaheḷanaṃ turāsaḥ || 
ava vediṃ hotrābhiryajeta ripaḥ kāścid varuṇadhrutaḥ saḥ | 
pari dveṣobhiraryamā vṛṇaktūruṃ sudāse vṛṣaṇā u lokam || 
sasvaścid dhi samṛtistveṣyeṣāmapīcyena sahasā sahante | 
yuṣmad bhiyā vṛṣaṇo rejamānā dakṣasya cin mahinā mṛḷatā naḥ || 
yo brahmaṇe sumatimāyajāte vājasya sātau paramasya rāyaḥ | 
sīkṣanta manyuṃ maghavāno arya uru kṣayāya cakrire sudhātu || 
iyaṃ deva purohitiryuvabhyāṃ yajñeṣu mitrāvaruṇāvakāri | 
viśvāni durghā pipṛtaṃ tiro no yūyaṃ pāta ... || 
Next: Hymn 61